SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनायणं-५ अरहा किं वा णं धम्मो चेव मुत्तिमंतो किं बहुणा-तियसिंघवंदाणं पि वंदणिज-पाय-जुओ एस त्ति चिंतिऊणं भत्ति-मरणिपरा आयाहिण-पयाहिणं काऊणं उत्तिमंगेणं संघमाणी अत्ति निवडिया चलणेसु गोयमा तस्स णं सावजायरीयस्स दिट्ठो यसो तेहिं दुरायारेहिं पणमिङमाणोअनया गं सो तेसि तत्य जहा जग-गुरुहि उवइटुं तहा चेव गुरुवएसाणुसारेणं आणुपुबीए जह-ट्ठियं सुत्तत्यं वागरेइ ते वि तहा चेय सद्दहति अण्णया ताव वागरियं गोयमा जाव णं एक्कारसग्रहमंगाणं चोद्दसहं पुवाणं दुवालसंगस्स णं सुयनाणस्स नवणीयसारभूयं सयल-पाव परिहारट्ट कामनिम्महण आगय इणमेव गच्छ-मेरा-पत्रवणं महानिसीह-सुयक्खंधस्स पंचममज्मयणं एत्येव गोयमा तायणं वक्खाणियं जावणं आगया इमा गाहा।२९-१॥ (८४१) जत्यित्यी-कर-फरिसं अंतरिय कारणे वि उप्पन्ने अरहा विकरेजसयं तंगळं मूल गुण-मुक्कं ||१२७॥ (८४२) तओ गोयमा अप्प-संकिएणं चेय चितियं तेण सावजायरिएणं जहा णं-जइ इह एवं जहट्ठियं पत्रवेमि तओ जं मम पंदणगं दाउमाणीए तीए अजाए उतिमंगेणं चलणग्गे पुढे तं सव्बेहिं पि दिट्ठरोएहिं ति ता जहा मम सावझायरियाहिहाणं कयंतहा अन्नमवि किंचि एत्य मुकं काहिति अहवहा सुत्तत्यं पनवेमि ता णं महती आसायणा ता किं करियब्वमेत्यं ति किं एवं गाई पओवयामि किं वा णं अन्नहा पत्रवेपि अहवा हा हा न जुतमिणं उभयहा वि अवंतगरहियं आयहियट्ठीणमेयं जओ न-मेस समयाभिपाओ जहा णं जे भिक्खू दुवालसंगस्स णं सुयनाणस्स असई चुककक्खलियपमायासंकादी-सभयतेणं पयक्खरमत्ता-बिंदुमवि एककं पओवेझा अन्नहा वा पनवेजा संदिद्धं वा सुत्तत्यं वक्खाणेजा अविहीए अओगस्स या वक्खाणेशा से भिक्खू अनंतसंसारी भवेजा ता कि रेत्यं जं होही तं च भवउ जहडियं चेव गुरुवएसाणुसारेणं सुत्तत्यं पवक्खामि त्ति चिंतिऊणं गोयपा पवक्खाया निखिलावयवविसुद्धा सा तेण गाहा एयावसरम्भि चोइओ गोयमा सो तेहिं दुरंत-पंत-लक्खणेहिं जहा जइ एवं ता तुमं पि ताव मूल-गुण-हीणो जावणं संमरेसु तं जं तद्दिवसं तीए अञ्जाए तुन्झं वंदणगं दाउकामाए पाए उत्तिमंगेणं पुढे ताहे इहलोइगायस-हीरू खरसत्यरीहूओ गोयमा सो सावजायरिओ चिंतिओ जहा जं पम सावञ्जायरियाहिहाणं कयं इमेहिं तहा तं किं पि संपयं काहिँति जो णं तु सव्य-लोए अपुज्जो भविस्सं ता किमेत्यं पारिहारपं दाहामि ति चिंतमाणे संभरियं तित्ययर-वपणं जहाणं जे केई आयरिए श्वा मयहरए इ वा गच्छाहिवई सुयहरे भवेशा से गंजं किंचि सधन्नू-अनंत-नाणीहिं पावाववाय-द्वाणं पडिसेहियं तं सव्दं सुयाणुसारेणं वित्रायं सब्वहा सध्य-पयारेहि णं नो समायरेजा नो णं समायरिजमाणं समणुजाणेजा से कोहेण या माणेण वा मायाए वा लोभेण वा भएण वा हासेण या गारवेण वादप्पेण वा पमाएण वा असती चुक्क-खलिएण वा दिया वा राओ वा एगओ या परिसागओ वा सुत्ते वा जागरमाणे वा तिविहं तिविहेणं मणेणं वायाए काएणं एतेसिमेवपयाणं जे केइ विराहगे भवेजा से गं भिक्खू मूओ भूओ निंदणिज्जे गरहणिजे खिंसणिज्जे दुगुंछणिजे सव्व-लोगपरिभूए बहू-वाहि-वेयणा-परिगय-सरीरे-उक्कीसद्वितीए अनंत-संसार-सागरं परिभमेशा तत्थ णं परिभममाणे खणमेक्कं पि न कहिंचि कयाइ नियुई संपावेजा ता पपाय गोयर-गयस्स णं मे पावाहमाहम-हीन-सत्त-काउरिसस्स इहई चेव समुट्ठियाए महंता आवई जेणं न सक्को अहमेत्यं जुत्ती-खमं किंचि पडिउत्तरं पयाउंजे तहा परलोगे य अनंत-भव-परंपरं पममाणो घोर-दारुणानंत For Private And Personal Use Only
SR No.009768
Book TitleAgam 39 Mahanisiha Chheysutt 06 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages154
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 39, & agam_mahanishith
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy