SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अायणं-४ ५१ पडिपुत्रे बहूए लाउने गहाय पडिसंतायदायग-थ- लमागच्छंति जाय णं तत्थादए समाणे ते गुहावासिणो मणुया पेच्छंति ताव णं तेर्सि रयणदीवग-निवासिमणुयाणं वहाय पडिधावंति तओ ते तेसिं य महुपडिपुत्रं लाउगं पर्याच्छिऊणं अब्पत्य पओगेणं तं कट्ठ-जाणं जइणयर-वेगं दुवं खेविऊणरयणद्दीवाभिमुहं वच्यंति इयरे य तं महुमासादियं पुजो सुटुयरं तेर्सि पिट्ठीए धावंति ताहे गोयमा जाव णं अच्चासपणे भवंति ताव णं सुसाउ- महु - गंध - दव्य सक्किारिय-पोराण-म लाउगमेगं पमोत्तूणं पुणो विजइणयरवेगेणं रमणदीव- हुत्तो वच्चति इयरे य तं सुसाउ-महु-गंधदव्य-संसक्करिय पोराण - मामासाइयं पुणो सुदक्खयरे तेसिं पिट्ठीए धावंति पुणो वि तेसिं महुपडिपुत्रं लाउगमेगं मुंचति एवं ते गोयमा महु-मज-लोलीए संपलग्गे तावाणयति जाव णं ते घर-संठाणे वइरसिलासंपुडे ता जाव णं तावइयं भू-भागं संपरावंति ताव णं जमेवासण्णं वइरसिला संपु जंभायमानपुरिसमुहागारं विहाडियं चिह्न तत्थेव जाई महु-मज्ज-मंस- पडिपुत्राई समुद्धरियाई सेसलाउगाई ताई तेसि पिच्छमाणाणं ते तत्थ मोत्तूणं निय-निय-निलएसु वच्छंति इयरे य महु-मज्जलोलीए जाव णं तत्थ पविसंति ताय णं गोयमा जे ते पुव्य-मुक्के पकूक-मंस-खंडे जे य ते महु-मनपडिपुत्रे भंडगे जं च महूए चेवालित्तं सव्वं तं सिला संपुडं पेक्खति ताव णं तेसिं महंतं परिओसं महंतं तुद्धिं महंतं पमोदं भवइ एवं तेसिं महु-मज्ज-पक्कमंस परिभुंजेमाणेणं जाव णं गच्छंति सत्तट्टदस-पंचैव या दिनानि ताय णं ते रयणदिव निवासी मणुया एगे सन्नद्ध-बद्ध-साउह- करग्गा तं वइरसिलं वेढिऊणं सत्तट्ठ- पंतीहिं णं ठंति अन्ने तं घरट्ट-सिला- संपुडमायालित्ताणं एगडुं मेलंति तम्मिय मेलिजमाणे गोयमा जइ णं कर्हि चि तुडितिभागओ तेसिं एक्कस्स दोन्हं पि वा निम्फेड भयेज्जा तओ तेसिं रयणदीवनिवासि मणुयाणं स-विडवि-पासाय- मंदिरस्स चुप्पयाणं तक्खणा चेव तेसिं हत्था संघार-कालं भवेज्जा एवं तु गोयमा तेसिं तेणं-वज्र- सिता घरट्ट-संपुडेणं गिलियाणंपि तहियं चेव जाय णं सव्वट्ठिए दलिऊणं न संपीसिए सुकुमालिया य ताव णं तेर्सि नो पाणाइकूकर्म भवेजा ते य अट्टी वइरमिव दुद्दले तेसिं तु तत्य य वइर-सिला संपुढं कण्हग गोणगेहिं आउत्तमादरेणं अरहट्ट धरट्ट-खर सहिग-चककमिव परि- मंडलं ममालियं ताव णं खंडंति जायणं संवच्छरं ताहे तं तारिसं अच्छंत- घोर-दारुणं सारीर माणसं महा- दुक्ख सन्निवायं समणुभवेमाणामं पाणाइक्कमं भवइ तहा वि ते तेसिं अट्ठिगै नो फुडंति नो दो फले भवंति नो संदलिजंति नो विद्दतिज्जूंति नो धपधरिसंति नवरं जाई काई वि संधि-संधाण-बंधणाई ताई सव्वाई विच्छुडेत्ता गं विय जज्जरी भवंति तओ णं इथरुवल-घरट्टस्सेव परिसवियं चुण्णमिव किंचि अंगुलाइयं अट्टि खंड दवणं ते एयणदिवर्ग परिओसमुव्वहंते सिला- संपुंडाई उच्चियाडिकणं ताओ अंतरंड - गोलियाओ गहाय जे त्य तुच्छहणे ते अनेग-रित्य संघाएणं विक्किणंति एतेणं विहाणेणं गोयमा ते रयणदीदनिवासिणो मणुया ताओ अंतरंड गोलियाओ गेव्हंति से भयवं कहं ते वराए तं तारिसं अद्यंतघोरदारुण - सुदूसहं दुक्ख-नियरं विसहमाणो निराहार- पाणगे संयच्छरं जाव पाणे वि धारयति गोयमा सकय-कम्माणुभावओ सेसं तु पण्हावागरणवृद्ध विवरणाद वसेयं ॥ ५ ॥ (६७९) से भयवं तओ वी मए समागे से सुमती जीवे कहं उववायं लभेजा गोयमा तत्येव पिसंतावदायगथले तेणेव कमेणं सत्त भवंतरे तओ विदुट्ठ-साणे तओ वि कण्हे तओ वि वाणमंतरे तओ विं लिंबत्ताए यणस्सईए तओ वि मणुएसुं इत्थित्ताए तओ वि छडीए तओ वि मणुयत्ताए कुट्ठी For Private And Personal Use Only
SR No.009768
Book TitleAgam 39 Mahanisiha Chheysutt 06 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages154
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 39, & agam_mahanishith
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy