SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दसामुक्खं - 1 नमो नमो निम्पत सणस्स पंचम गणार श्री समर्मा स्वामिने नमः ३७ दसासुयकूखंधं | चउत्यं छेयसुत्तं पढमा-दसा-असमाहिठाणा (१) नमो अरिहंताणं, नमो सिद्धाणं, नमोआयरियाणं, नमो उवझायाणं, नमो लोए सब्द साहूणं, एसो पंच नमुक्कारो, सबपावप्पणासणो, मंगलाणं च सव्येसि, पढम हयइ मंगलं, सुयं मे आउसंतेणं भगवता एवमखातं।। (२) इह खलु घेरेहिं भगर्यतेहिं वीसं असमाहिट्ठाणा पत्रत्ता कयरे खलु ते थेरेहिं भगयंतेहिं वीसं असमाहिद्वाणा पन्नत्ता इसे खलु ते थेरेहिं भगवंतेहिं वीसं असमाहिट्ठाणा पनत्ता तं जहादवदवचारी यावि भवति अप्पमजियचारी यावि भवति दुष्पनियचारी यादी भवति अतिरितसेञ्जासगिए रातिणियपरिभासी येरोवघातिए भूतोवघातिए संजलणे कोहणे पिटिमंसिए यावि भवइ अभिक्खणं अपिखणं ओधारिता, नवाई अधिकरणाई अनुप्पण्णाई उप्पाइत्ता भवइ, पोराणाई अधिकरणाई खामित-विओस-विताई उदीरित्ता भवइ, अकाले सम्झायकारए यावि भवति ससरक्लपाणिपादे, सहकरे झंझकरे, कलहकरे, सूरप्पमाणभोई, एसणाए असमिते यावि भवइ एते खलु ते येरेहिं भगवंतेहिं वीसं असपाहिद्वाणा पत्नत्ता त्ति बेमि।। पटमा दसा समता. बितियादसा - सबला (३) सुयं मे आउसं तेणं भगवता एवमक्खातं-इह खलु येरेहिं भगवतेहिं एक्कदीसं सवला पन्नत्ता कयरे खलु ते येरेहिं भगवंतेहिं एक्कवीसं सबला पत्रत्ता इमे खलु ते घेरेहिं भगवंतेहिं एक्कवीसं सबला पन्नत्ता तंजहा-हत्यकामं करेमाणे सबले मेहुणं पडिसेवमाणे सबले रातीभोयणं मुंजमाणे सबले आहारकम्मं मुंजमाणे सबले रायपिंड भुंजमाणे सवले कीयं पामिनं अच्छिकं अणिसिद्धं आहुटु दिजमाणं मुंजमाणे सबले अभिक्खणं पडियाइक्खित्ताण मुंजमाणे सबले अंतो छह मासाणं गणातो गणं संकममाणे सबले अंतो मासस्स तओ दगलेवे कोमाणे सबले अंतो मासस्स ततो माइहाणे कोमाणे सबले सागारियपिंडं मुंजमाणे सरले आउट्टियाए पागाइयायं करपाणे सबले आउट्टियाए मुसावायं वदमाणे सबले आउट्टियाए अदित्रादाणं गिण्हमाणे सयले आउट्टियाए अनंतरहियाए पुढवीए ठाणं या सेझं या निसीहियं वा चेतेमाणे सबले आउट्टियाए ससणिखाए पुढवीए ससरकखाए पुटवीए ठाणं वा सेनं वा निसीहियं वा चैतेमाणे सबले आउट्टियाए वित्तमंताए सिलाए चित्तमंताए लेलूए कोलायासंसि या दारुए जीवपइटिए सअंडे सपाणे सबीए सहरिए सउस्से सउतिंग-पणग-दगमट्टी-मक्कडासंतागए ठाणं वा सेनं वा निसीहियं वा घेतेपाणे सवले आउट्टियाए मूलमोयणं वा कंदभोयणं वा खंधभोयणं या तयाभोयणं वा पवालभोयणं वा पत्तभोयणं वा पुष्फभोयणं वा फलभोयण वा बीयभोपणं वा हरियभोयणं वा For Private And Personal Use Only
SR No.009765
Book TitleAgam 37 Dasasuyakkhanda Chheysutt 04 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages34
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 37, & agam_dashashrutaskandh
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy