SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir r दसासुयांचं - १०/१११ अणगारे भव से जे इसे अणगारा भगवंतो इरियासमिता जाव बंभचारी सुहुतहुतासणी विव तेयसा जलता से णं एतारूवेणं विहारेणं विहरमाणे बहूद्दं वासाई सामण्णपरियागं पाउणति पाउणित्ता आबाहंसि उप्पण्णंसि या जाव कालमासे कालं किया अनतरेसु देवलोएसु देवत्ताए उववत्तारो भवति एवं खलु समणाउसो तस्स निदाणस्स इमेतारूवे पावए फलविवागे जं नो संचएति तेणेव भवग्गहणेणं सिज्झित्तए जाव सव्वदुक्खाणमंतं करेजा ॥५४॥ (११२) एवं खलु समणाउसो मए धम्मे पत्रत्ते-इणमेव निग्गंधे सव्वकाभविरत्ते सव्वरागविरते सव्वसंगातीते सव्वसिणेहातिक्कंते सव्वचारितपरिवुडे तस्स णं भगवंतस्स अनुत्तरेणं नाणं अनुत्तरेणं दंसणेणं जाब परिनिव्वाणमग्गेणं अप्पाणं भावेमाणस्स अनंते अनुत्तरे निव्याघाए निरावरणे कसिणे पडिपुत्रे केवलवरनाणदंसणे समुष्पज्जेज्जा तते गं से भगवं अरहा भवति जिणे केवली सव्वन्नू सव्वदरिसी सदेवमणुयासुरस्स जाव बहूई वासाई केवलिपरियागं पाउणति पाउणित्ता अप्पणो आउसेसं आभोएति आभोएत्ता भत्तं पचक्खाति पञ्चक्खाइत्ता बहूई भत्ताई अणसणाए छेदेति छेदेत्ता ततो पच्छा चरिमेहिं ऊसासणीसासेहिं सिज्झति जाव सव्यदुक्खाणं अंतं करेति एवं खलु समणाउसो तस्स अनियदाणस्स इमेयारूवे कल्लाणे फलविचागे जं तेणेव भवग्गणेणं सिज्झति जाव सव्वदुक्खाणं अंतं करेति । ५५ (११३) तते णं ते बहवे निगंधा य निग्गंधीओ य समणस्स भगवओ महावीरस्स अंतिए एयमहं सोचा निसम्म समगं भगवं महावीरं वंदंति नर्मसंति वंदित्ता नमसित्ता तस्स ठाणस्स आलोएंति पडिवक्कमंति जाव अहारिहं पायच्छित्तं तवोकम्पं पडिव ंति ॥५६॥ (११४) तेणं कालेणं तेणं समएणं समणे भगवं महावीरे रायगिहे नगरे गुणसिलए चेइए बहूणं समगाणं बहूणं समणीणं बहूणं सावगाणं बहूणं सावियाणं बहूणं देवाणं बहूणं देवीणं सदेवमणुयासुराए परिसाए मज्झगते एवं आइक्खड़ एवं भासति एवं पनवेइ एवं परूवेई आयातिट्ठाणे नामं अज्जो अज्झयणे सअहं सहेजयं सकारणं सुत्तं च अत्थं च तदुभयं च भुजो भुञ्जो उवदंसेति त्ति बेमि ॥५७॥ । दसमा दसा सपत्ता ३७ दसासुयक्खंधं समत्तं चउत्थं छेयसुत्तं समत्तं For Private And Personal Use Only
SR No.009765
Book TitleAgam 37 Dasasuyakkhanda Chheysutt 04 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages34
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 37, & agam_dashashrutaskandh
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy