SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दसा-१० 98 महत्तरया अन्नया चिट्ठति ते एवं वदंति जाव सेणियस्स रण्णो एयमहं पियं निवेदेजारु पियं मे भवतु दोघं पि तच्चं पि एवं वदंति वदित्ता जामेव दिसं पाउडमूया तामेव दिसं पडिगता । ३ ८१ (९६) तेणं कालेण तेणं समएणं समणे भगवं महावीरे आइगरे तित्यगरे जाव गामाणुगामं दूइचमाणे [सुहंसुहेणं विहरमाणे संजमेणं तवसा ] अप्पाणं भावेमाणे विहरति तते णं रायगिहे नगरे सिंधाडग-तिय- चउक्क-चच्चर-चउम्मुह-महापह-पहेलु जाव परिसा निग्गता जाव पजुवासेति तते णं ते चैव महत्तरगा जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्ती आयाहिण -पयाहिणं करेति करेत्ता वंदंति नर्मसंति वंदित्ता नमसित्ता नामगोयं पुच्छंति पुच्छित्ता नामगोयं पधारेति पधारेत्ता एगततो मिलति मिलित्ता एगंतमवक्कमंति अवक्कमत्ता एवं वदासि जस्स णं देवाणुप्पिया सेणिए राया दंसणं पीहेति जस्स णं देवागुप्पिया सैणिए राया दंसणं पत्थेति [ जस्स णं देवाणुप्पिया सेणिए राया दंसणं] अभिलसति जस्स णं देवाप्पिया सेणिए राया नामगोत्तस्सवि सवणयाए हतुट्ठ-जाव भवंति से णं समणे भगवं नहावीरे आदिकरे तित्थकरे जाव सव्वन्नू सव्यदरिसी पुव्वाणुपुव्विं चरमाणे गामाणुगामं दुइखमाणे सुहंसुहेणं विहरते इहमागते इह संपत्ते इह समोसढे इहेव रायगिहे नगरे बहिया गुणसिलए चेइए अहापडिरूवं ओग्गहं ओगिव्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति तं गच्छह णं देवाप्पिया सेणियस्स रण्णो एयमहं निवेदेमो पियं मे भवतु त्ति कट्टु एयमट्ठ अण्णमण्णस्स पडिसुणेति पडिसुणेत्ता जेणेव रायगिहे नयरे तेणेव उवागच्छंति उदागच्छित्ता रायगिहं नयरं मझेणं जेणेव सेणियस्स रण्णो गेहे जेणेव सेणिए राया तेणेव उवागच्छंति उवागच्छित्ता सेणियं रायं करयलपरिग्गहियं सिरसावत्तं मत्यए अंजलिं कट्टु जएणं विजएणं बद्धावेति यद्धावेत्ता एवं वयासी-जस्स णं सामी दंसणं कखइ जाव से णं समणे भगवं महावीरे गुणसिलए चेइए जाव विहरति एतण्णं देवाणुप्पियाणं पियं निवेदेमो पियं मे भवतु । ३९ । (९७) तते गं से सेणिए राया तेसिं पुरिसाणं अंतिए एयमहं सोचा निसम्म हतुट्ठ जाव हियए सीहासणाओ अब्युट्ठेइ अय्युद्धेत्ता जहा कोणिओ जाव चंदति नम॑सति वंदित्ता नमंसित्ता ते पुरिसे सक्कारेति सम्माणेति विपुलं जीवियारिहं पीतिदानं दलयति दलयित्ता पडिविसज्जेति पडिविसज्जेत्ता नगरगुत्तियं सद्दावेइ सद्दावेत्ता एवं वयासी- खिप्पामेव भो देवाणुप्पिया रायगिहं नगरं सब्मिंतर बाहिरियं आसित्तसम्मञ्जितोवलित्तं जाव एयमाणत्तियं पञ्चप्पिणति ।४० (१८) तते गं से सेणिए राया बलवाउयं सद्दावेइ सद्दावेत्ता एवं वयासी- खिप्पामेव भो देवापिया हय-गय-रह-जोहकलियं चाउरंगिणिं सेणं सण्णाहेहि जाव से वि पञ्चपिणति तए गं से सेणिए राया जाणसालियं सद्दावेति सद्दावेत्ता एवं बयासी - खिप्पामेव भो देवाणुप्पिया धम्पियं जाणष्पवरं जुत्तामेव उवयेहि उववेत्ता मम एतमाणत्तियं पचप्पिणाहि तते णं से जाणसालिए सेणिएणं रण्णा एवं वुत्ते समाणे हट्ठ-जाव हियए जेणेव जाणसाला तेणेव उवागच्छ उवागच्छित्ता जाणसालं अनुपविसति अनुपविसित्ता जाणाई पछुवेक्खति पचुवेक्खित्ता जाणारं पञ्चोरुमति पचोरुभित्ता जाणाई संपमज्जत्ति संपमजित्ता जागाइं नीणेति नीणेत्ता जाणाई संवट्टेति संबट्टेत्ता दूस पवीणेति पवीणेत्ता जाणाइं समलंकरेति समलंकरेत्ता जाणाई वरभंड-मंडियाई करेति करेत्ता जेणेव वाहणसाला तेणेव उवागच्छ्ट्र उवागच्छित्ता वाहणसालं अनुष्पविसति अनुष्पविसित्ता वाहणाई पशुवेक्खति पछुवेक्खित्ता वारुणाई संपमज्जति संपमजिता वाहणाई अष्फालेइ अप्फालेत्ता For Private And Personal Use Only
SR No.009765
Book TitleAgam 37 Dasasuyakkhanda Chheysutt 04 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages34
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 37, & agam_dashashrutaskandh
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy