SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. ७४ Acharya Shri Kailassagarsuri Gyanmandir निसी - १८/१३१० चुणेण वा दण्णेण वा आधंसेज या पधंसेज या आधंसंतं या पधंसंत या सातिजति । ५91-48 (१३११) जे भिक्खू अनंतरहियाए पुढवीए वत्यं आयावेज वा पयावेश वा आयावेतं वा पयायेतं वा सातिशति ॥५२॥-59 (१३१२) जे भिक्खू ससिणिद्धाए पुढवीए वत्यं आयावेज वा० सातिजति ५३1-64 (१३१३) जे भिक्खू ससरक्खाए पुढयीए वत्यं आयावेज० सातिखति ॥५४॥-85 ( १ ३ १४) जे भिक्खू मट्टियाकडाए पुढवीए वत्थं आयावेज ० सातिज्जति । ५५१-58 (१३१५) जे भिक्खू चित्तमंताए पुढबीए वत्थं आयावेज वा० सातिजति 145167 (१३१६) जे भिक्खू चित्तमंताए सिलाएवत्थं आयवेज वा० सातिजति ।५७ -58 (१३१७) जे भिक्खू वित्तमंताए लेलूए बत्थं आयाबेज वा० सातिजति । ५८1-59 (१३१८) जे भिक्खू कोलावासंसि वा दारुए जीवपइट्टिए सअंडे सपाणे सबीए सहरिए सओस्से सउदए सउत्तिंग- पणगदग पट्टिय-मक्कडा संताणगंसि वत्यं आयावेज वा पयावेज वा आयावेंतं वा पयायेतं वा सातिजति १५९१-80 (१३१९) जे भिक्खू यूणंसि वा गिलुयंसि वा उसुकालंसि वा कामजलंसि वा अण्णयरंसि वा तहप्पगारंसि अंतरिक्खजायंसि दुब्बद्धे दुन्निक्खित्ते अणिकंपे चलाचले चत्यं आयावेज वा पयावेज आयावेतं वा पयावेंतं वा सातिजति । ६० ] -61 (१३२०) जे भिक्खू कुलियंसि वा मितिंसि वा सिलेंसि वा लेलुंसि वा अन्नयरंसि वा तहप्पगारंसि अंतरिक्खजायंसि दुब्बद्धे दुण्णिक्खित्ते अणिकंपे चलाचले चत्थं आयावेज वा यावेज वा आयावेंतं वा पयार्येतं वा सातिञ्चति । ६१ ।-82 (१३२१) जे भिक्खू कुलियंसि वा भितिंसि वा सिलंसि वा लेलुंसि वा अण्णयरंसि वा तहप्यगारंसि अंतरिक्खजायंसि दुबद्धे दुण्णिक्खित्ते अणिकंपे चलाचले वत्यं आयावेज वा पयावेज वा आयातं वा पयावेंतं वा सातिञ्जति । ६२ ।-83 (१३२२) जे भिक्खू वत्याओ पुढवीकार्य नीहरति नीहरावेति नीहरियं आहट्टु देजज्माणं पडिग्गाहेति पडिग्गार्हतं वा सातिजति 1६३/-84 (१३२१) जे भिक्खू दत्थाओ आउकायं नीहरति नीहरावेति नीहरियं आहट देखमाणं पडिग्गाहेति पडिग्गार्हतं या सातिजति ।६४।-65 (१३२४) जे भिक्खू बत्याओ ते क्कायं नीहरति नीहरावेति नीहरियं आहड्ड देशमाणं पडिग्गाहेति पडिग्गार्हतं वा सातिज्जति । ६५/-88 (१३२५) जे भिक्खू वत्थाओं कंदाणि वा मूलाणि वा पत्ताणि वा पुप्फाणि वा फलाणि वा बीजाणिवा नहरति नीहरावेति नीहरियं आहट्टु देखमाणं पडिग्गाहेति पडिग्गार्हेतं वा० १६६/-67 (१३ २६) जे भिक्खू यत्यओ ओसहिबीयाई नीहरति नीहरावेति नीहरियं आहट्टु देजज्माणं पडिग्गाहेति पडिग्गार्हतं या सातिचति ।६७।-68 (१३२७) जे भिक्खू वत्यओ तसपाणजातिं नीहरति नीहरावेति नीहरियं आहडु देजमाणं पडिग्गाहेति पडिग्गार्हतं वा सातिजति १६८।-89 (१३२८) जे भिक्खू यत्थं निक्कारेति निक्कोरावेति निक्कोरियं आहट्टु देशमाणं पडिग्गाहेति पडिग्गार्हतं वा सातिजति ।६९।-70 (१३२९) जे भिक्खू नायगं वा अणावगं वा उवासगं वा अनुवासगं या - गामंतरंसि वा For Private And Personal Use Only
SR No.009762
Book TitleAgam 34 Nisiha Chheysutt 01 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages90
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 34, & agam_nishith
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy