SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३ देविदत्तओ - (१९८) ॥१६८॥ ||१६९ ||१७०। ||१७१॥ ॥१७॥ ।।१७३॥ ॥१७४। ॥१७५ (१६८) जे दंसणवावना लिपग्गहणं करेंति सामण्णे तेसि पिय उववाओ उक्कोसो जाव गेवेशा (१६९) इत्य किर विपाणाणं बत्तीसं वणिया सयसहस्सा। सोहम्मकप्पवइणो सककस्स महागुभागस्स (१७०) ईसाणकप्पवइणो अट्ठावीसं मवे सयसहस्सा। पारस य सयप्तहस्सा कप्पम्मि सणंकुमारम्मि (१७१) अहेव सयसहस्सा माहिंदम्मि उ भवंति कप्पम्मि। धतारि सयसहस्सा कप्पम्पि उ बंमलोगम्मि (१७२) इत्य किर विमाणाणं पन्नासं लंतए सहस्साई। चत्ता य महासुक्के छच्च सहस्सा सहस्सारे (१७३) आणय पाणयकप्पे चत्तारि सयाऽऽणऽनुए तिनि । सत्त विमाणसयाइंचउसु वि एएसु वि कप्पेसु (१७४) एयाइं विमाणाइंकहियाइं जाइं जत्य कप्पम्मि। कप्पवईण वि सुंदरी ठिविसेसे निसामेहि (१७५) दोसागरोवमाइं सक्कस्स ठिई महागुमागस्स। साहीयाईसाणे सत्तेव सणंकुमारम्मि (१७६) माहिदे साहियाई सत्तय दस चेव वंभलोगम्मि । चोद्दस लंतयकप्पे सत्तरस भवे महासुक्के (१७७) कपम्मि सहस्सारे अट्ठारस सागरोवमाइंठिई। आणय एगुणवीसा वीसा पुण पाणए कप्पे (१७८) पुण्णा य एक्कवीसा उदहिसनामाण आरणे कप्पे। अह अधुयम्मि कप्पे बावीसं सागराण ठिई (१७९) एसा कप्पवईणं कप्पठिई वणिया समासेणं गेवेजऽनुत्तराणं सुण अनुमागं विमाणाणं (१८०) तिष्णेद य गेवेजा हिछिल्ला मज्झिमा य उवरिता एकेक्कं पि यतिविहं एवं नव होति गेवेशा (१८१) सुदंसणा अमोहाय सुप्पबुद्धाजसोधरा वच्छा सुवच्छा सुमणा सोमनसा पियदंसणा (१८२) एक्कारसुत्तरं हेछिमए सत्तुत्तरं च मज्झिमए सयमेगंउवरिमए पंदेव अनुत्तरविमाणा (१८३) हेट्ठिमगेवेजाणं तेवीसं सागरोवमाइंठिई एक्केकमारुहिजा अवहिं सेसेहि नमियंगि (14) विजयं च वेजयंतं जयंत मपराजियच बोद्धव्वं सवट्ठसिद्धनाम होइ चउण्हं तु मन्झिमयं १७६॥ ||१७७॥ ||१७८॥ ॥१७॥ ||१८०॥ ॥१८॥ ||१८२॥ ।।१८३॥ ॥१८४॥ For Private And Personal Use Only
SR No.009759
Book TitleAgam 32 Devindatthao Painnagsutt 09 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages30
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 32, & agam_devendrastava
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy