SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra माझ-७० www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ७० ) जाणंति बंध- मोक्खं जीवा जीवे य पुग्न पावे य । आसव संवर निजर तो किर नाणं चरणहेउं (७१) नायाणं दोसाणं विवज्रणा सेवणा गुणाणं च । धम्मस्स साहणाई दोत्रि वि किर नाणसिद्धाई ( ७२ ) नाणी वि अवहंतो गुणेसु दोसे य ते अवजितो । दोसाणं च न मुच्चइ तेर्सिन वि ते गुणे लहइ (७३) नाणेण विणा करणं करणेण विणा न तारयं नाणं । भवसंसारसमुदं नाणी करणडिओ तरई (७४) अस्संजमेण बद्धं अत्राणेण य भवेहिं बहुएहिं । कम्पमलं सुभमसुभं करणेण दढो धुणइ नाणी (७५) सत्येण विणा जोहो जोहेण विणा य जारिसं सत्यं । नाणेण विणा करणं करणेण विणा तहा नाणं (७६) नादंसणिस्स नाणं न वि अन्त्राणिस्स होंति करणगुणा । अगुणस्स नत्थि मोक्खी नत्थि अमुत्तस्स नेव्वाणं (७७) जं नाणं तं करणं जं करणं पवयणस्स सो सारो । जीवयणस्स सारो सो परमत्यो त्ति नायव्वो (७८) परमत्यग्रहियसारा बंधं मोक्खं च ते वियाणंता । नाऊण बंध मोक्खं खवेति पोराणयं कम्म (७९) नाणेण होइ करणं करणं नाणेण फासियं होइ । दोन्हं पि समाओगे होइ विसोही चरित्तस्स (८०) नाणं पगासगं सोहओ तवो संजमो य गुत्तिकरो । तिन्हं पि समाओगे मोक्खो जिनसासणे मणिओ (८४) (८५) (29) किं एतो लट्ठयरं अच्छेरतरं च सुंदरतरं च । चंदमिव सव्वलोगा बहुस्सुयमुहं पलोएंति (८२) चंदाओ नीइ जोण्हा बहुस्सुयमुहाओ नीइ जिनवयणं । जं सोऊण मणूसा तरति संसारकंतारं (८३) सूई जहा ससुत्ता न नस्सई कयवरम्पि पडिया वि । जीव तहा सत्तो न स गओ वि संसारे सूई जहा असुत्ता नासइ सुत्ते अदिस्समाणम्मि । जीव तहा असतो नासा मिच्छत्तसंजुत्तो परमत्यम्मि सुदिट्ठे अविणट्ठेसु तव-संजमगुणेसु । लक्ष्मइ गई विसिड्डा सरीरसारे विणट्टे वि (८६) जह आगमेव वेज्जो जाणइ वाहिं चिगिच्छिउं निउणो । तह आगमेण नाणी जाणइ सोहिं चरित्तस्स (८७) जह आगमेणं हीणो वेजो वाहिस्स न मुणइ तिगिच्छं । तह आगमपरिहीणी चरित्तसोहिं न याणाइ For Private And Personal Use Only ||90|| ॥७१॥ ॥७२॥ ॥७३॥ ।।७४ ! 119411 ॥७६॥ ॥७७॥ ॥७८॥ ॥७९॥ ||2011 112911 ॥८२॥ ॥८३॥ ॥८४॥ ८५ ॥ ॥८६॥ 112011 १५
SR No.009757
Book TitleAgam 30B Chandavezzayam Painnagsutt 07B Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages22
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 30, & agam_chandravedhyak
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy