SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - (१०२) पंसुलिकरंडया छप्पंसुलिए कडाहे बिहत्थिया कुच्छी चउरंगुलिआ गीवा चउपलिया जिव्या दुपलियाणि अच्छीणी चउकवालं सिरं बत्तीसं दंता सत्तंगुलिया जीहा अद्भुदुपलियं हिययं पणुवीस पलाइंकालेनं दो अंता पंचवामा पनत्ता तं जहा-थुलते य तणुअंते यतत्य णंजे से थुलंते तेणं उच्चारे परिणमइ तत्थ णंजे से तणुयंते तेणं पासवणे परिणमइ दो पासा पत्नत्ता तं जहा-वामे पासे दाहिणे पासे य तत्य णं से वामे पासे से सुहपरिणापे तत्य णं जे से दाहिणे पासे से दुहपरिणापे आउप्तो इमम्मि सरीरए सहूँ संघिसयं सत्तुतरं मम्पसयं तिनि अहिदामसयाई नव पहारुयसयाई सत्त सिरासयाई सत्तुत्तरं पंच पेसीसयाई नव धमणीओ नवनउई च रोमकूवसयसहस्साई विगा केसमंसुणा सह केस मंसुणा अछुट्टाओ रोमकूपकोडीओ आउसो इमम्मि सरीरए सट्टे सिरासयं नाभिप्पपवाणं उड्ढगामिणीणं सिरमुवागयाणं जाओ रसहरणीओ ति युचंति जाणं सि निरुवघातेणं चक्खु-सोय-पाण-जीहाबलं भवइ जाणं सि उवधाएणं चक्खु-सोय-धाण-जीहाबलं उपहम्मइ आउसो इममि सरीरए सर्ट सिरासयं नाभिपभदाणं अहोगापिणीणं पायतलमुवगयाणं जाणं सि निरुवधाएणं जंधाबलं हवइ जाणं चैव से उवघाएणं सीसवेयणा अद्धसीसवेयणा पत्थयसूले अच्छीणि अंधिजति आउसो इममि सरीरए सहूँ सिरासयं नाभिपपयाणं तिरिवगामिणीणं हत्थतलमुवगयाणं जाणं सि निरुवषाएणं बाहुबलं हवइ ताणं वेव से उवधाएणं पासवेयणा पोट्टवेयणा कुच्छिवेयणा कुछिसूले भवइ आउसो इमस्स जंतुस्स सहूँ सिरासर्य नाभिप्पभवाणं अहोगामिणीणं गुदपयिट्ठाणं जाणं सि निरुवधाएणं मुत्त-पुरिस-वाउकम्मं पवतइ ताणं चेव उवघाएणं पुत्त-पुरीस-बाउनिरोहेणं अरिसाओ खुब्बति पंडुरोगो प्रवइ आउप्तो इमस्स जंतुस्स पणवीसं सिराओ सिमधारिणीओ पणवीसं सिराओ पित्तधारिणीओ दस सिराओ सुक्कधारिणीओ सत्त सिरासयाई पुरिसस्स तीसूणाई इत्यीयाए वीसूणाई पंडगस्स आउप्तो इमस्स जंतुस्स रुहिरप्स आढयं वसाए अद्धाढ्यं मत्युलिंगस्सपत्यो मुत्तस्स आढयं पुरीसस्स पत्यो पितस्स कुलवो सिंमस्स कुलवो सुक्कस्स अद्धकुलवो जं जाहे दुटुं भवइ तं ताहे अइप्पमाणं भवइ पंचकोटे पुरिसे छक्कोट्ठा इत्यिया नवसोए पुरिसे इक्कारससोया इथिया पंच पेसीसयाई पुरिसस्स तीसूणाई इत्यियाए वीसूणाई पंडगस्स।१६।-18 (१०३) अब्तरंसि कुणिमंजो परियतेउ बाहिरं कुआ। तं असुई दणं सया विजणणी दुगुंछेजा (१०४) माणुस्सयंसरीरं पूईयं मंस-सुक्क होणं । परिसंठवियं सोभइ अछायण-गंध-मल्लेणं (१०५) इमं चेव य सरीरं सीसघडीमेय-मज-मंस-ऽद्विय मत्थुलिंग-सोमिय-यालुंडयचम्मकोस-नासिय-सिंघाणय-धीमलालयं अमणुण्णगं सीसघडीमंजियं गलंतनयणकण्णोगंडतालुयं अवालुया-खिल्लचिक्कणं चिलिचिलियं दंतमलमइलं बीभच्छदरिसणिज असंलग-बाहुलगअंगुली-अंगुढग-नहसंधिसंघायसंघियमिणं बहुरसियागारं नाल-खंधच्छिररा-अणेगपहारु-बहुधपणि-संधिनद्धं पागडउदर-कवालं कक्खनिक्खुडं कक्खगकलियं दुरतं अद्वि-धमणिसंताणसंतयं सबओ समंता परिसवंतं व रोमकवेहिं सयं असुई समावओ परमदुमिगंधि कालिजय-अंत-पित्तजर-हियय-फोप्फस-फेफस-पिलिहोदर-गुन-कुणिम-नवछिडु-थिविथिवियथिविंतहिययं दुरहिपित्त-सिंभ मुत्तोसहायतणं सव्वतो दुरंतं गुज्झोरु जाणु-जंघा-पायसंबायसंधियं असुइ कुणिमगंधि ||८३11-83 ॥८४/484 For Private And Personal Use Only
SR No.009754
Book TitleAgam 28 Tandulveyaliyam Painnagsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages26
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 28, & agam_tandulvaicharik
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy