SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org (२०) बज्झं अमितरं उवहिं सरीराइ समोयणं । माणसा वय- काहि सव्यं भावेण वोसिरे (२१) सव्यं पाणारंभं पञ्चक्खामि ति अलियवपणं च । सव्वमदत्तादानं मेहुणय परिग्गहं चेय (२२) सम्मं मे सव्यभूएस बेरं मज्झ न केणई । आसाओ वोसिरित्ताणं समाहिं पडियञ्जए (२३) रागं बंधं पओसं च हरिसं दीनभावयं । उस्सुगतं भयं सोगं रई अरखं च बोसिरे (२४) ममतं परिवज्जामि निम्ममत्तं-उवट्टि । आलंबणं च मे आया, अवसेसं च बोसिरे (२५) आया हु महं नाणे आया मे दंसणे चरिते य । आया पाक्खाणे आया मे संजमे जोगे (२६) एगो वचइ जीवो एगो चेबुचवाई। एगस्स होइ मरणं, एगो सिज्झइ नीरओ (२७) एगो मे सासओ अप्पा नाण- दंसणसंजुओ । सेसा मे बाहिरा माया सच्चे संजोगलक्खणा (२८) संजोगमूला जीवेणं पत्ता दुक्खपरंपरा । तन्हा संजोगसंबंधं सव्वं भावेण योसिरे Acharya Shri Kailassagarsuri Gyanmandir (२९) मूलगुण उत्तरगुणे जे मे नाऽऽ राहिया पमाएणं । तमहं सव्वं निंदे पडिक्कमे आममिस्साणं ( 10 ) सत्त भए अट्ठ मए सना चत्तारि गारवे तिन्नि । आसायण तेत्तीस रागं दोसं घ गरिहामि (११) अस्संजममन्त्राणं पिच्छतं सव्यमेव य ममत्तं । जीवेसु अजीवेसु यतं निंदे तं च गरिहामि (३२) निंदामि निंदणिज्जं गरहामि य जं च मे गरम्हणिज्जं । आलोएमिय सव्वं सब्मितर बाहिरं उयहिं For Private And Personal Use Only आरपचखाप्य - ( २० ) . 119811 113011 ॥२१॥ ॥२२॥ ॥२३॥ ॥२४॥ ॥२५॥ ॥२६॥ ॥१२७॥ ॥२८॥ ॥२९॥ ॥३०॥ ॥३१॥
SR No.009751
Book TitleAgam 25 Aaurpacchakhana Painnagsutt 02 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages18
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 25, & agam_aaturpratyakhyan
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy