SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (४६) सत्यग्गहणं विसभक्खणं च जलणं च जलपवेसो य । अणयारभंडसेवी जम्मण-मरणाणुबंधीणि (४७) उड्ढमहे तिरियम्मि वि मयाणि जीवेण बालमरणाणि । दंसण - नाणसहगओ पंडियमरणं अनुमरिस्सं (४८) उब्वेयणयं जाई मरणं नरएसु वेयणाओ य एयाणि संभरंतो पंडियमरणं मरसु इण्हि (४९) जइ उप्पञ्जइ दुक्खं तो दट्टब्बो सहावओ नवरं । किं किं मए न पत्तं संसारे संसरणं (५०) संसारचक्कवालम्मि मए सव्वे वि पोग्गला बहुसो । आहारिया य परिणामिया य नाहं गओ तित्तिं (५१) तण-कट्टे हिच अग्गी लवणजलो या नईसहस्सेहिं । न इमो जीवो सक्को तिप्पेउं काम-भोगेहिं (५२) आहारनिमित्तेणं मच्छा गच्छंति सत्तमं पुढविं । सचित्तो आहारो न खमो मणसा वि पत्थेउं (५३) पुर्वि कयपरिकम्मो अनियाणो इहिऊण मइ-बुद्धी । पच्छा मलियकसाओ सज्जो मरणं पडिच्छामि (५४) अक्कंडे चिरमाविय ते पुरिसा मरणदेसकालम्मि । पुव्वक्रयकम्पपरिमावणाए पच्छा परिवर्डति (५५) तम्हा चंदगविज्झं सकारणं उज्जुएण पुरिसेणं । जीवो अविरहियगुणो कायव्वी मोक्खमग्गम्पि (५६) बाहिरजोगविरहिओ अमितरझाणजोगमल्लीणो । जह तम्मि देसकाले अमूढसन्नो चयइ देहं (५७) संतूण राग-दोसं छित्तूण य अट्ठकम्मसंघायं । अम्पण-मरणऽ रहट्टं छेत्तूण मवा विमुच्चिहिसि For Private And Personal Use Only आअपक्षखाण (४६) ॥४५॥ ॥४६॥ ॥४७॥ ॥४८|| ॥ ४९ ॥ 114011 114911 114311 ॥५३॥ 114811 114411 114411
SR No.009751
Book TitleAgam 25 Aaurpacchakhana Painnagsutt 02 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages18
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 25, & agam_aaturpratyakhyan
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy