SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १० Acharya Shri Kailassagarsuri Gyanmandir निरमावलियार्ण १/१७ निग्गच्छित्ता सुहिं यसही - जाव वद्धावेत्ता एवं वयासी एवं खलु सामी घेडए राया आणवेइ-जए चेषणं कूणिए राया सेणियस्स रण्णो पुत्ते चेलणाए देवीए अत्तए ममं नत्तुए तं चैव भाणियव्यं जाव वेहल्लं च नो पेसेइ तए णं से कूणिए राया दोपि दूयं सद्दावेइ सद्दावेत्ता एवं व्यासी- गच्छ णं तुरं देवाप्पिया वेसालिं नयरिं तत्व णं तुमं मम अज्जगं चेडगं रायं जावं एवं वयाहि-एवं खलु सामी कूणिए राया विष्णवे - जाणि काणि वि रयणाणि समुप्पचंति सव्वाणि ताणि रायकुलगामीणि सेणियस्सरण्णो रज्जसिरिं करेमाणस्स पालेभाणस्स दुवै रयणा समुप्पन्ना तं जहा सेयणए गंधहत्वी अङ्गारसवंके हारे तं णं तुख्ये सामी रायकुलपरंपरागयं पीतिं अलोवेमाणा सेयणगं गंधहत्यि अट्ठारसयंकं च हारं कूणियस्स रण्णो पचपिणण्णोह वेल्लं कुमारं च पेसेह, तए णं से दूए तहेच जाव वद्धावेत्ता एवं वयासी एवं खलु सामी कूणिए राया विष्णवेइ-जाव चेहलं कुमारं च पेसेह तए णं से चेडए राया तं दूयं एवं बयासी जह चैव णं देवाणुप्पिया कूणिए राया सेणियस्स रण्णो पुत्ती चेल्लणाए देवीए अत्तए जहा पढमं जाव वेल्लं च कुमारं पेसेमि न अण्णहा-तं दूयं सक्कारेइ सम्भाणेइ पडिविसइ तए णं से दूए जाब कूणियस्स रण्णो बद्धावेत्ता एवं वयासी-जए चेव णं देवाणुभिया कूणिए राया सेणियस्स रण्णो पुत्ते चेल्लणाए देवीए अत्तर ममं नत्तुए तहेव णं वेहलेवि कुमारे सेणियरस रण्णो पुत्ते चेल्लणाए देवीए अत्तए जाय वेहल्लं च कुमारं नो पेसेइ तए णं से कूणिए राया तस्स दूयस्स अंतिए एयमहं सोचा निस्सम्म आसुरुत्ते जाव मिसिमिसेमाणे तच्चं दूयं सद्दावेइ सद्दावेत्ता एवं वयासी- गच्छ णं तुमं देवाणुप्पिया वेसालीए नयीए चेडगस्स रण्णो वामेणं पएणं पादपीठं अकूकमाहि अक्कमिता कुंतग्गेणं लेहं पनावेहि पनावेत्ता आसुरुत्ते जाव मिसिमिसेमाणे तिवलियं भिउडिं निलाडे साहड चेडगं रायं एवं वयाहिं-हंभो चेडगराया अपत्थियपत्यगा जाव परिवजिया एस - कूणिए राया आणवे - पञ्चप्पिणाहिं णं कूणियस्स रष्णो सेयगणं गंधहत्थि अट्ठारसवंकं च हारं वेल्लं च कुमारं पेसेहिं अहवा जुद्धसज्जे चिट्ठाहि एस णं कूणिए राया सबले सवाहणे सखंधावारे णं जुद्धसज्जे इह हव्यमागच्छइ तए णं से दूए करयल जाव एवं वयासी एस णं सामी ममं विणयपडिवत्ती इमा कूणियस्सरण्णो आणत्ती चेडगस्स रण्णो वामेणं पाएणं पायपीढं अक्कमइ अक्कमित्ता आसुरते कुंग्गेणं लेहंपणावेइ तं चैव सखधावारे णं इह हव्वमागच्छइ तए णं से चेडए राया तस्स दूयस्स अंतिए एयम सोचा निसम्म आसुरुत्ते जाव तियतियं भिउडिं निलाडे साह एवं वयासी-न अप्पिणामि णं कूणियस्स रण्णो सेयणगं गंधहत्यि अद्वारसवंकं च हारं वेहलं च कुमारं नो पैसेमि एस णं जुद्धसज्जे चिट्ठामि तं दूयं असक्कारियं असम्माणिय अबद्दारेणं निच्छुहावेई 19७1-17 (१८) तए मं से कूणिए राया तस्स दूयस्स अंतिए एयमहं सोचा निसम्म आसुरुत्ते कालादीए दस कुमारे सहावे सहावेत्ता एवं वयासी एवं खलु देवाणुपिया वेहल्ले कुमारे ममं असंविदित्ते णं सेयणगं गंधहत्यि अट्ठारसवंक हारं अंतेउरं समंडं च गहाय चंपाओ निकूखमइ निक्खमित्ता वेसालिं अजगं चेडयं रायं उवसंपञ्जित्ता णं विहरइ ते णं भए सेयणगस्स गंधहत्यिस्स अट्ठारसवंकस्स हारस्स अट्ठाए दूया पेसिया तेय चेडएण रण्णा इमेणं कारणेणं पडिसेहित्ता अदुत्तरं च णं ममं तचे दूए असक्कारिए असम्पाणिए अवद्दारेणं निच्छुहाविए तं सेयं खलु देवाणुपिया अम्हं चेडगस्स रण्णो जुत्तं गिहित्तए तए णं ते कालादीया दस कुमारा कणियस्स रण्णो एयमहं विणएणं पडिसुर्णेति तए णं से कूणिए राया ते कालादीए दस कुमारे एवं व्यासी- गच्छहणं तुब्मे देवाणुप्पिया सएसु-सएसु रजेसु पत्तेयं पत्तेयं ण्हाया जाव हत्थिखंधवरगया पत्तेयं-पत्तेयं तिहिं दंतिसहस्सेहिं तिहिं आस- सहस्सेहिं तिहिं रहसहस्सेहिं तिहिं मणुस्सकोडीहिं सद्धि संपरिवुडे सव्विड्ढीए जाव दुंदुहि For Private And Personal Use Only
SR No.009745
Book TitleAgam 19 Nirayavaliyanam Uvangsutt 08 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages22
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 19, & agam_nirayavalika
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy