SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यकूखारो-५ हत्तरियाहिं एवं कुत्ता समाणा हट्ठतुट्ठचित्तमाणंदिया जाव विणएणं वयणं पडिच्छंति पडिच्छित्ता खिप्पामेव चुल्लहिमवंताओ वासहरपव्वयाओ सरसाई गोसीसचंदणकट्ठाई साहरंति तए णं ताओ मज्झिमरुयगवत्थव्वाओ चत्तारि दिसाकुमारीमहत्तरियाओ सरगं करेति करेता अरणि घडेति घडेत्ता सरएणं अरणि महिति महित्ता अपिंग पार्डेति पाडेत्ता अपिंग संधुक्खति संधुक्खित्ता गोसीसचंदणकट्ठे पक्खिवैति पक्खिवित्ता अग्गिं उज्जालंति उञ्चालित्ता अग्गिहोमं करेति करेता भूतिकम्मं करेति करेत्ता रक्खापोइलियं बंधंति बंधेत्ता नानामणिरयणभत्तिचित्ते दुविहे पाहाणवट्टगे गहाय भगवओ तित्थयरस्स कण्णमूलंसि टिट्टियावेति भवउ भयवं पव्वयाउए तए णं ताओ रुयगमज्झत्यय्याओ चत्तारि दिसाकुमारीमहत्तरियाओ भयवं तित्थयरं करयलपुडेणं तित्ययरमायरं च बाहाहिं गिपति गिम्हित्ता जेणेव भगवओ तित्थपरस्स जम्मणमवणे तेणेव उवागच्छंति उवागच्छित्ता तित्ययरमाचरं सयणिचंसि निसीयावेति निसीयावेत्ता भयवं तित्ययरं माऊए पासे ठवेति आयायमाणीओ परिगायमाणीओ चिह्नंति 1994/- 114 (२२७) तेणं कालेणं तेणं समएणं सक्के नामं देविंदे देवराया वज्रपाणी पुरंदरे सयक्कऊ सहस्सक्खे मघवं पागसासणे दाहिणड्ढलोगाहिवई बत्तीसविमाणवाससयसहस्साहिबई एरावणवाहणे सुरिंदे अरयंबरवत्यधरे आलइयमानउडे नवहेमचारुचित्त- चंचलकुंडलविलिहिज्ज माणगल्ले भासुरवोंदी पलंबवणमाले महिड्दीए जाव महासोक्खे सोहम्मे कप्पे सोहम्मवडेंसए विमाणे समाए सुहम्पाए सकर्कसि सीहासणंसि से णं तत्थ बत्तीसाए विमाणावाससयसाहस्सीणं चउरासीए सामाणियसाहस्सीणं तापत्तीसाए ताबत्तीसगाणं चउण्डं तोगपालाणं अडण्डं अग्गमहिसीणं सपरिवाराणं तिन्हं परिमाणं सत्तण्हं अणियाणं सत्तहं अणियाहिवईणं चउन्हं चउरासीणं आयरक्खदेवसाहस्सीमं अण्णेसिं च बहूणं सोहम्मकप्पवासीणवेमाणियाणं देवाण य देवीण य अण्णे पदंति अण्णेसिं च बहूणं देवागं य देवीण य आभिओगउबवण्णगाणं आहेवच्चं पोरेवच्चं सामित्तं भट्टितं महत्तरगतं आणा-ईसर-सेणावच्चं कारेमाणे पालेमाणे महयाहयनट्ट-जाव दिव्वाई भोगभोगाईं भुंजमाणे विहरइ तए णं तस्स सक्क्स्स देविंदस्स देवरण्णो आसणं चलइ ते णं से सक्के [ देविंदे देवराया ] आसणं चलियं पासइ पासित्ता ओहिं पउंजइ पउंजित्ता भगवं तित्ययरं ओहिणा आभोएइ आमोएत्ता हतुचित्ते जाव हियए धाराहयनीवसुरभिकुसुम चंचुमालइय-ऊसविय- रोमकूवे विएसियवरकमल-नयणवयणे पयलियवरकडग-तुडिय- केकर -मउड-कुडंल हारविरायंत वच्छे पालंबलंबमाणघोलंतभूसणधरे ससंभमं तुरियं चदलं सुरिंदे सीहासणाओ अब्भुर्इं अब्युट्टेत्ता वेरुलिय-वरि-रि- अंजण-निउणोविय- मिसिमिसितमणिरयणमंडियाओ पाउयाओ ओमुयइ ओमुइत्ता एगसाडियं उत्तरासंगं करेइ करेत्ता अंजलि -मउलियग्गहत्वे तित्ययरामिमुहे सत्तल पयाई अनुगच्छइ अनुगच्छित्ता वामं जाणुं अंचे अंचेता दाहिणं जाणुं धरणीतलंसि निहट्टु तिक्खुत्तो मुद्धाणं धरणितलंसि निवाडे निवेसेत्ता ईर्सि पहुण्णमइ पञ्चण्णमित्ता कडग-तुडिय-थंभियाओ भुयाओ साहरइ साहरिता करयलपरिग्गहियं जाव एवं वयासी नमोत्यु णं अरहंताणं भगवंताणं आइगराणं तित्थयराणं सयंसंवुद्दाणं पुरिसोत्तमाणं पुरिससीहाणं पुरिसवरपुंडरीयाणं पुरिसवरगंधहत्थीणं लोगुत्तमाणं लोगनाहाणं लोगहियाणं लोगपईवाणं लोगपत्रोयगराणं अभयदयाणं चक्खुदयाणं मग्गदयाणं सरणदयाणं जीवदयाणं बोहिदयाणं धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मवरचाउरतचक्कवट्टीणं दीवो ताणं सरणं गई पट्टा अप्पsिहयवरनाण For Private And Personal Use Only ८९
SR No.009744
Book TitleAgam 18 Jambudivapannatti Uvangsutt 07 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages130
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy