SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पवारो-५ 3911 रेणं तिरियं पयाइएणं भगवओ तित्ययरस्स जम्मणमवणस्स सब्दओ समंता जोयणपरिमंडल से जहानामए-कम्मगरदारएसिया जाव तहेवजं तत्य तणंवा पत्तं वा कटुवा कयवरं वा असुइमदोक्खं पूइयं दुब्मिगंधं तं सव्वं आहुणिय-आहुणिय एगते एडेंति एडेत्ता जेणेव भगवं तित्ययो तित्थयरमाया य तेणेव उवागच्छंति उवागच्छित्ता भगवओ तित्ययरस्स तित्ययरपायाए य अदूरसापते आगाय-माणीको परिगाय-माणीोचिट्ठति।११३1-112 (२१५) तेणं कालेणं तेणं समएणं उड्ढलोगवत्यव्याओ अट्ट दिसाकुमारीमहत्तरियाओ सएहि-सएहिं कूडेहिं सएहं-सएहिं भवणेहिं सएहि-सएहिं पासायवडेंसएहिं पत्तेयं-पत्तेयं चउहि सामाणियसाहस्सीहि एवंतंचेव पुव्ववणियं जावविहरंति तिं जहा)-19१४-का -113-1 (२१६) मेहंकरा मेहवई सुमेहा मेहमालिणी सुवच्छा बच्छमित्ताय वारिसेणा बलाहगा (२१७) तए णं तासि उड्ढलोगवत्थव्वाणं अट्ठण्हं दिसाकुमारीमहत्तरियाणं पत्तेयं पत्तेयं आसणाइं चलंति एवं तंव पुव्यवण्णिय भाणियबंजाव अहे णं देवाणुप्पिए उड्ढलोगवत्थव्यओ अट्ट दिसाकुमारीमहत्तरियाओ भगवओ तित्यगरस्स जम्मणमहिमं करिस्सामो तुब्याहिं न भाइयव्यंतिक उत्तरपुरस्थिमं दिसीमागं अवकमंति अवककमित्ता जाव अब्बबद्दलए विउव्वंति विउव्चित्ता जाव तं निहयरयं नहरयं भवरयं पसंतरयं उपसंतरयं करेति करेत्ता खिप्पामेव पद्यवसमंति पचवसमित्ता तथंपि येउव्यियसमुग्धाएणं समोहपणंति समोहणित्ता पृष्फबद्दलए विउव्वंति से जहाणामए-मालागारदारएसिया तरुणे जाव निउसिप्पो वगए एग महं पुष्पछनियंवा पुष्फपडलगवा पुष्फचंगेरियं वा गहाय रायंगणं वारायंतेउरंवाआरामं वा उजाणं वा देवउलं वा समं वा पर्व वा अतुरियमचवलसंभंतं निरंतर सुनिउणं सव्वत्तो समंता कयग्गहगिहयकरयलपब्मट्टविप्पमुक्केणं दसवण्णेणं कुसुमेणं मुक्कपुष्फपुंजोवयारकलियं करेजा एवामेव ताओ दिसाकुमारीमहत्तरियाओ पुष्फबद्दलए विउच्वंति विउञ्चित्ता खिप्पामेव पतणतणायंति पतण-तणाइत्ता खिप्पामेव विजयायंति विजयाइत्ता भगवओ तिस्थयरस्स जम्मणभवणस्स सव्यओ समंताजोयणपरिमंडलं जलयथलयभासुरप्पभूयस्स बेंटट्ठाइस्स दसवण्णकुसुमस्स जण्णुस्सेहप- माणपेतिं ओहिं वासं वासंति वासित्ता कालागरु-पवरकुंदुरुक्क-तुरुक्क-धूव-मघमघेतगंधुद्धयाभिरामं सुगंधवरगंधगंधियं गंधवटिभूत्तं दिव्वं सुरवराभिगमणजोगं करेंति कोत्ता जेणेव भयवं तित्थ-परे तित्थयरमाया य तेणेव उवागच्छंति जायआगायमाणीओपरिगायमाणीओ चिट्ठति।११४|-113 (२१८) तेणं कालेणं तेणं समएणे पुरस्थिमरुयगवत्थव्बाओ अट्ठ दिसाकुमारीमहत्तरियाओ सएहि-सएहिं कूडेहि तहेव जावविहरंति [तंजहा।११५-१1-114-1 (२१९) नंदुत्तरा य नंदा आणंदा नंदिवद्धणा विजया य वेजयति जयंति अपराजिया |७२||-1 (२२०) सेसंतंचेवजाय तुम्बाहिंन भाइयव्दतिकटु भगवओतित्ययरस्स तित्थयरमायाए य पुरस्थिमेणं आदंसहतगयाओ आगायमाणीओ परिगायमाणीओ चिट्ठति तेणं कालेणं तेणं समएणं दाहिणरुयगवतत्थव्वाओ अट्ठदिसाकुमरीमहत्तरियाओ तहेवजावविहरंति ।११५-२1-114-2 (२२१) समाहारा सुष्पइण्णा सुप्पबुद्धा जसोहरा लच्छिमई सेसवई चित्तगुत्ता वसुंधरा |७३।11 (२२२) तहेव जाव तुबाहिं न माइयव्दतिकटु भगवओ तित्थयरस्स तित्थयरमाऊए य For Private And Personal Use Only
SR No.009744
Book TitleAgam 18 Jambudivapannatti Uvangsutt 07 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages130
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy