SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पवारो (१९६) कहि णं भंते मंदरे पय्यए मद्दसालयणे पउमुत्तरे नाम दिसाहत्यिकूडे पन्नत्ते गोयमा मंदरस्स पव्ययस्स उत्तरपुरस्थिमेणं पुरथिमिल्लाए सीयाए उत्तरेणं एत्य णं पउमुत्तरे नाम दिसाहत्यिकूडे पन्नत्ते-पंचजोयणसयाई उदं उच्चत्तेणं पंचगाउयसयाई उव्वेहेणंएवं विक्खंभे परिक्खेवोय भाणियव्वो चुल्लहिमवंतकूडसरिसो पासायाण य तं चैव पउमुत्तरो देवो रायहाणी उत्तरपुरस्थिमेणं एवं नीलवंतदिसाहत्यिकूडे मंदरस्स दाहिणपुरस्थिमेणं पुरथिमिल्लाए सीयाए दक्खिणेणं एयस्सवि नीलवंतो देदो रायहाणी दाहिणपुरस्थिमेणं एवं सुहत्थिदिसाहत्थिकूड़े मंदरस्स दाहिणपुरथिमेणं दक्खिणिल्लाए सीयोयाएपुरस्थिमेणं एयस्सवि सुहत्यी देवो रायहाणी दाहिण- पुरत्यिमेणं एवं चेव अंजणागिरिदिसाहत्यिकूडे मंदरस्स दाहिणपञ्चस्थिमेणं दक्खिणिलाए सीतोदाए पच्चत्यिपेणं एयस्सवि अंजणागिरी देवो रायहाणी दाहिणपञ्चस्थिमेणं एवं कुमुदेवि दिसाहत्थिकूड़े मंदरस्स दाहिणपञ्चस्थिमेणं पञ्चस्थिमिल्लाए सीतोदाए दक्खिणेणं एयस्सवि कुमुदो देवो रायहाणी दाहिणपद्यत्यिमेणं एवं पलासेवि दिसाहत्यिकडे मंदरस्स उत्तरपञ्चत्यिमेणं पञ्चत्येिमिल्लाए सीतोदाए उत्तोणं एयस्सविपलासो देयो रायहाणी उत्तरपञ्चस्थिमेणं एवं वडेंसेवि दिसाहस्थिकडे मंदरस्स उत्तरपञ्चस्थिमेणं उत्तरिल्लाए सीयाए महानईए पञ्चस्थिमेणं एयस्सवि वडेंसो देवो रायहाणी उत्तरपञ्चस्थिमेणं एवं रोयणागिरी दिसाहत्थिकूड़े मंदरस्स उत्तरपुरस्थिमेणं उत्तरिल्लाए सीयाए पुरस्थिमेणं एयस्सवि रोयणागिरी देवो रायहाणी उत्तरपुरत्यिमेणं ०४10s (१९७) कहि णं भंते मंदरे पव्वए नंदनवने नाम वने पत्रत्ते गोयमा भ६सालवनस्स बहुसमरमणिज्जाओ भूमिभागाओ पंच जोयणसयाई उद्धं उप्पइत्ता एत्य णं मंदरे पन्चए नंदनवने नाम वणे पत्रत्ते-पंच जोयणप्सयाई चकवालविखंभेणं बड़े वलयाकारसंठाणसंठिए जे णं मंदरं पव्ययं सव्वओ समंता संपरिक्खित्ताणं चिट्ठइ-नव जोयणसहस्साइं नव य घउप्पाने जोयणसए छच्चेगारसमाए जोयणस्स बाहिं गिरिविक्खंभो एगत्तीसं जोयणसहस्साइं चत्तारि य अउणासीए जोयणसए किंचिविसेसाहिए वार्हि गिरिपरिरएणं अटुं जोयणसहस्साइं नव य चउप्पने जोयणसए छच्चेगारसमाए जोयणस्स अंतो गिरिविक्खंभो अट्ठावीसं जोयणसहस्साई तिणि य सोलसत्तरे जोयणसए अट्ठय इक्कारसमाए जोयणस्स अंतो गिरिपरिएणं से णंएगाए पउमयरवेइयाए एगेणं य वणसंडेणं सबओ समंता संपरिक्खित्ते दण्णओ जाव देवा आसयंति, मंदरस्स णं पव्ययस्स पुरस्थिमेणं एत्य णं महं एगे सिद्धाययणे पन्नत्ते एवं घउद्दिसिं घत्तारि सिद्धाययणा विदिसासु पुक्खरिणीओ तं चेव पमाणं सिखायणाणं पुक्खरिणीणं च पासायवडेंसगा तह चेव सक्केसाणाणं तेणं चेव पमाणेणं नंदनवने णं भंते वणे कइ कूड़ा पन्नत्ता गोयमा नव कूडा पनत्ता तं जहानंदनवनकूडे मंदरकूडे निसहकूडे हिमवयकूडे रययक्रूडे रुयगकूडे सागरचित्तकूड़े घइरकूड़े बलकूडे, कहिणं भंते नंदनवने नंदनवनकूड़े नाम कूड़े पन्नते गोयमा मंदरस्स पव्वयस्स पुरत्यिमिल्लसिद्धाययणस्स उत्तोणं उत्तरपुरथिमिल्लस्स पासायवडेंसयस्स दक्खिणेणं एत्य णं नंदनवने नाम कूड़े पन्नत्ते पंच सइया कूडा पुब्ववण्णिया भाणियब्वा देवी मेहंकरा रायहाणी विदिसाए एयाहिं चेव पुवापिलावेणं नेयवा इमे कूडा इमार्हि दिसाहि-पुरथिमिल्लस मवणस्स दाहिणेणं दाहिणपुरथिमिल्लस्स पासायवडेंसगस्स उत्तरेणं मंदरे कूड़े मेहवई देवी रायहाणी पुव्येणं दक्खिणिल्लस्स भवणस्स पुरस्थिमेणं दाहिणपुरथिमिल्लस्स पासायवेंसगस्स पञ्चस्थिमेणं निसहे कूड़े सुमेहा देवी रायहाणी दक्खिणेणं दक्खिणिल्लस्स भयणस्स पञ्चत्यिमेणं दक्खिणपञ्चत्यिमिल्लस्स पासायवडेंस For Private And Personal Use Only
SR No.009744
Book TitleAgam 18 Jambudivapannatti Uvangsutt 07 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages130
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy