SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ७२ Acharya Shri Kailassagarsuri Gyanmandir जंबुद्दीय पन्नती-४/१५१ (१५९) मूले विच्छिण्णे मज्झे संखित्ते उवरिं तणुए सव्वकणगामए अच्छे वेइया चणडवण्णओ एवं सेसावि कूडा जंबूएणं सुदंसणाए दुवालस नामधेजा ( तं जहा )- 199-81-90-4 (१६०) सुदंसणा अमोहाय सुप्पबुद्धा जसोहरा विदेहजंबू सोमणसा नियया निञ्चमंडिया (१६१) सुमद्दाय विसाला य सुजाया सुमणा विया सुदंसणाए जंबू नामधेजा दुवालस ।।५३।।-2 (१६२) जंबूए गं अट्ठमंगलगा से केणद्वेणं भंते एवं बुधइ-जंबू सुदंसणा जंबू सुदंसणा गोयमा जंबूए णं सुदंसणाए अणाढिए नामं देवे जंबुद्दीवाहिवई परिवसइ-महिड्ढीए से णं तत्य चउन्हं सामाणियसाहस्सीणं जाव आयरक्खदेवसाहस्सीणं जंबुद्दीवस्स णं दीवस्स जंबूए सुदंसणाए अगाढियाए रायहाणीए अण्णेसिं च बहूणं देवाण य देवीण य जाव विहरड़ से तेणद्वेणं गोयमा एवं बुच्चइ- जंबू सुदंसणा जंबू सुदंसणा अदुत्तरं च णं गोपमा जंबू सुदंसणा जाव भुवि च मवइ य भविस्सइ य धुवा नियया सासया अक्खया अवट्टिया कहि णं भंते अणाढियस्स देवस्स अणाढिया नाम रायहाणी पत्रत्ता गोयमा जंबुद्दीचे दीवे मंदरस्स पव्वयस्स उत्तरेणं जं चैव पुव्ववण्णियं जमिगापमाणं तं चेव नेयव्वं जाव उवदाओ अभिसेयो य निरवसेसो । ९१190 114811-1 (१६३) से केणद्वेगं भंते एवं युधइ- उत्तरकुरा उत्तरकुरा गोयमा उत्तरकुराए उत्तरकुरू नामं देवे परिवसइ-महिड्ढीए जाव पनि ओवपट्टिईए से तेणद्वेणं गोयमा एवं बुवइ- उत्तरकुरा- उत्तरकुरा अदुत्तरं च पंजाव सासए कहि णं भंते महाविदेहे वासे मालवंते नामं चक्खारपव्वए पत्रत्ते गोयमा मंदरस्स पव्वयस्स उत्तरपुरत्थिमेणं नीलवंतस्स वासहरपव्वयस्स दाहिणेणं उत्तरकुराए पुरत्यिमेणं कच्छस्स चक्कवट्टिविजयस्स पञ्चस्थिमेणं एत्य णं महाविदेहे वासे मालवंते नामं यक्खारपव्यए उत्तरदाहिणायए पाईणपडीणविच्छष्णे जं चेव गंधमायणस्स पमाणं विक्खंभो य नवरमिमं नाणत्तंसव्ववेरुलियामए अवसिद्धं तं चैव जाव गोयमा नव कूड़ा तं० सिद्धाययणकूडे । ९२-१/-91-1 (१३४) सिद्धेय मालवंते उत्तरुकुल कच्छ सागरे रयए सीयाय पन्नमद्दे हरिस्सहे चेव बोद्धव्ये ।।५४।।-1 ( १६५) कहि णं भंते मालवंते वक्खारपव्वए सिद्धाययणकूडे नामं कूड़े पत्रत्ते गोयमा मंदरस्स पव्वयस्स उत्तरपुरत्थिमेणं मालवंतकूडस्स दाहिणपञ्चत्थिमेणं एत्य णं सिद्धाययणे कूड़े-पंच जोयणसयाई उड्ढं उच्चत्तेणं अवसिद्धं तं चैव जाव रायहाणी एवं मालवंतकूडस्स उत्तरकुरुकूडस्स कच्छकूडस्स एए चत्तारि कूडा दिसाहिं पमाणेहिं य नेयव्वा कूडसरिणामया देवा, कहि णं भंते मालवंते सागरकूड़े नामं कूडे पत्रत्ते गोयमा कच्छकूडस्स उत्तरपुरस्थिमेणं रययकूडस्स दक्खिणेणं एत्य णं सागरकूडे नामं कूडे पत्रत्ते-पंच जोयणसयाइं उडूढं उच्चतेणं अवसिद्धं तं चैव सुभोगा देवी रायहाणी उत्तरपुरत्थिमेणं रययकूडे भोगमालिणी देवी रायहाणी उत्तरपुरत्थिमेणं अवसिद्धा कूडा उत्तरदाहिणेणं नेयव्वा एक्केणं पमाणेणं । ९२।-91 (१६६) कहि णं भंते मालवंते हरिस्सहकूडे नामं कूडे पुन्नभद्दस्स उत्तरेणं नीलवंतस्स कूडस्स दक्खिणं एत्य णं हरिस्सहकूडे नामं कूडे पनते एवं जोयणसहस्सं उडूढं उच्चतेणं जमगपमाणेणं नेयव्यं रायहाणी उत्तरेणं असंखेज्जदीचे अण्णंमि जंबुद्दीवे दीवे उत्तरेणं बारस जोयणसहस्साई ओगाहित्ता एत्य णं हरिस्सहस्स देवस्स हरिस्सहा नामं रायहाणी पत्रत्ता-चउरासीइं जोयणसहस्साई आयाम-विक्खंभेणं बे जोयणसयसहस्साई पण्णद्धिं च सहस्साइं खच बत्तीसे जोयणसए परिक्खेवेणं For Private And Personal Use Only
SR No.009744
Book TitleAgam 18 Jambudivapannatti Uvangsutt 07 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages130
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy