SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पक्षारीय णाई उव्येहेणं एवं जोयणसहस्सं यावणं च जोयणाई दुवालस य एगूणवीसइयाए जोयणस्स विक्कंभेणं तस्स बाहा पुरत्यिमपञ्चस्टिमेणं पंच जोयणसहस्साई तिण्णिय पत्रासे जोयणसए पत्ररस पएगूणवीसइभाए जोयणस्स अद्धभागं च आयामेणं तस्स जीवा उत्तरेणं पाईणपडीणाणया दुहा लवणसमुदं पुढा-पुरथिमिल्लाए कोडीए पुरथिमिलं लवणसमुदं पुट्ठा पञ्चस्थिमिल्लाए कोडीए पञ्चस्थिमिलं लवणसमुदं पुट्ठा चउव्यीप्तं जोयणसहस्साई नव प बत्तीसे जोयणसए अद्धभागं च किंचिविसेसूणा आयामेणं पन्नत्ता तीसे धणुपट्टे दाहिणेणं पणवीसं जोयणसहस्साइं दोणि य तीसे जोयणसए चत्तारि य एगूणवीसइमाए जोयणस्स परिक्खेवेणं रुयगसंठाणसंठिए सव्वकणगामे अच्छेसण्हे लण्हे जावपडिलवे उभओपासिंदोहिं पउमवरवेइयाहि दोहि य वणसंडेहिं संपरिखित्ते दुण्ह वि पमाणं वण्णगो प चुलहिमवंतस्स णं वासहरपव्वयस्स उवरि बहुसमरमणिजे भूमिभागे पत्रत्ते से जहाणामए आलिंगपुक्खरेइ वा जाय वहवे घाणमंतरा देवा य देवीओ यआसयंति सयंति चिट्ठति निसीयंति तुयष्टति रमंति ललंति कीलंति मोहंति पुरा पोराणाणं सुचिण्णाणं सुपरक्कंताणं सुभाणं कडाणं कम्भाणं कल्लाणाणं कल्लाणं फलवित्तिविसेसंपञ्चणुभवमाणा] विहरंति ७३1-72 (१२८) तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्य णं एक्के महं पउमद्दहे नामं दहे पन्नत्ते-पाईणपडिणायए उदीणदाहिणविच्छिण्णे एक्कंजोयणसहस्सं आयामेणं पंच जोयणसयाई विस्खंभेणं दस जोयणाई उव्वेहेणं अच्छे सण्हे श्ययामयकूले जाय पासाईए जाव पडिरूवे से णं एगाए पउमवरदेइयाए एगेणं य वणसंडेणं सब्दओ सपंता संपरिक्खित्ते वेइयावणसंड-वण्णओ भाणियचो तस्स णं पउमद्दहस्स चउद्दिसि चत्तारि तिसोवाणपडिरूवगा पत्रता वण्णावासो भाणियब्यो तेसि णं तिसोवाण- पडिरूवगाणं पुरओ पत्तेयं-पत्तेयं तोरणे पन्नत्ते ते णं तोरणा नानामणिमया तस्स णं पउमद्दहस्स बहुमज्झदेसभाए एत्य णं महंएगे पउमे पन्नत्ते-जोयणं आयाम- विखंभेणं अद्धजोयणं बाहल्लेणं दस जोयणाई उव्वेहेणं दो कोसे ऊसिए जलंताओ साइरेगाई दसजोयणाई सम्बग्गेणं पन्नत्ते से णं एगाए जगईए सचओ समंता संपरिस्खित्ते जंबुद्दीवजगइप्पमाणा गवक्खकडएवितए चेव पमाणेणं तस्स णं पउमस्स अयपेयारवेवण्णावासे पन्नत्ते तं जहा-वइरामया मूला रिद्वामए कंदे येरुलियामए नाले वेरुलियमया बाहिरपत्ता जंबूणयामया अभितरपता तवणिजमया केसरा नानामणिमया पोक्खारत्यिभया कणगामई कण्णिगासा णं अद्धजोयणं आयाम-विक्खंभेणं कोसं बाहल्लेणं सबकणगामई अच्छा तीसे णं कृष्णियाए उपि बहुसरमणिग्ने भूमिभागे पन्नत्ते से जहाणामए आलिंगपुक्खरेइ वा तस्स णं बहसमरमणिजस्स भूपिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगे भवणे पन्नत्ते-कोसं आयामेणं अद्धकोसं विक्खंघेणं देसूणगं कोसं उड्ढं उच्चत्तेणं अनेगखंभसयसण्णिविढे पासाईए दरिसणिजे अभिरुवे पडिरूवे तस्स णं भवणस तिदिसि तओ दारा पन्नता ते णं दारा पंचधणुसयाई उद्धं उच्चत्तेणं अड्ढाइलाई धणुसयाइविक्खंभेणं तावतियं चेव पवेसेणंसेया वरकणगथूभियागाजाव वणमालाओ नेयच्याओ तस्स णं मवणस्स अंतो बहुसमरमणिज्जे भूमिमागे पन्नत्ते से जहानामए आलिंगपुक्खरेइ वा तस्स णं बहुसमरणिग्नस्स भूमिभागस्स बहुमज्झदेसमाए पन्नत्ते एत्य णं महं एगा मणिपेढिया पत्रत्ता सा णं मणिपेढिया पंचधणुसयाई आयाम-विक्खंभेणं अड्वाइजाइंधणुसयाई वाहालेणं सव्यनिमई अच्छा तीसे णं मणिपेढियाए उप्पिं एत्य णं महं एगे सयणिज्जे पन्नत्ते [तं जहा-नानामणिमया पडिपादा सोयष्णिया पादा नानामणिमया पायसीसा जंबूणयमयाइं गत्ताई वइरामया संधी नाणामणिमए For Private And Personal Use Only
SR No.009744
Book TitleAgam 18 Jambudivapannatti Uvangsutt 07 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages130
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy