SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir खाते रायवरसहस्सा सक्कारेइ सम्माणेइ सक्कारेत्ता सम्माणेत्ता सेणापइरयणं सक्कारेइ सम्माणेइ सकारत्ता सप्माणेता सम्माणेत्ता जाव पुरोहियरयणं सक्कारेइ सम्पाणेइ सक्कारेता एवं गाहावइरयणं वढदरपणं पुरोहियरयणं सक्कारेइं सम्माणेई सक्कारेत्ता सम्माणेत्ता एवं तिष्णि सट्टे सूचसए अट्ठारस सेणि-प्पसेणीओ सक्कारेइ सम्माणेइ सक्कारेत्ता सम्माणेत्ता अण्णे य बहवे राईसर-तलवर-(माडंबिय-कोडुंबिय-इब्म-सेट्टि-सेणावइ]-सत्थयाहप्पभिइओ सक्कारेइ सम्माणेइ सक्कारेत्ता सम्माणेत्ता पडिविसजेतिपडिविसज्जेत्ता उप्पिंपासायवरगए जावविहरइ।६८/-68 (१२३) भरहस्स रण्णो चक्करयणे छत्तस्यणे दंडायणे असिरयणे- एते णं चत्तारि एगिंदियरयणा आउहघरसालाए सपुप्पण्णा चम्मरयणे मणिरयणे कागणिरयणे नव प महानिहीओएए णं सिरिधरंसि समुप्पन्ना सेणावइरयणे गाहावइरयणे वड्ढइरयणे पुरोहियरयणे एए णं चत्तारि मणुयरयणा विणीयाए रायहाणीए समुप्पन्ना आसरयणे हस्थिरयणे-एए णं दुवे पंर्चिदिवरयणा वेयड्ढगिरिपायमूले समुप्पन्ना इत्थीरयणे उत्तरिल्लाए विज्जाहरसेदीए समुप्पत्रे।६९।-88-R (१२४) तए णं से मरहे राया चउदसण्हं रयणाणं नवण्डं महाणिहीणं सोलसण्हं देवसाहस्सीणं बत्तीसाए रायसहस्साणं बत्तीसाए उडुकलाणियासहस्साणं बत्तीसाए जणक्यकल्लणियासहस्साणं बत्तीसाए बत्तीसइबद्धाणं नाडगसहस्साणं तिहं सहीणं सूयसयाणं अट्ठारसहं सेणिप्पसेणीणं चउरासीए आससयसहस्साणं चउरासीए दंतिसयसहस्साणं चउरासीएरयसयसहस्साणं छण्णउइए मणुस्सकोडीणं बावत्तरीए पुरवरसहस्साणं वत्तीसाए जणवयसहस्साणं छण्णउइए गामकोडीणं नवणउइए दोणमुहसहस्साणं अडयालीसए पट्टणसहस्साणं चउव्वीसाए कब्बडसहस्साणं चउव्वीस्साए मडंबसहस्साणं वीसाए आगरसहस्साणं सोलसहं खेडसहस्साणं चउदसण्हं संवाहसहस्साणं छप्पण्णाए अंतरोदगाणं एगणपन्नाए कुराणं विणीयाए रायहाणीए चुलहिमवंतगिरिसागर-मेरागस्स केवलकप्पस भरहस्स वासस्स अन्नेसिं च बहूणं राईसर-तलवर[माइंबिय-कोडुबिय-इम-सेद्वि-सेणावइ]-सत्थवाहप्पभिईणं आहेवचं पोरेवच्चं सामित्तं मट्टितं महत्तरगतं आणा-ईसर-सेणावचं कारेमाणे पालेमाणे ओइय-निहएसु कंटएसु उद्धियमलिएसु सव्वसत्तुसु निञ्जिएसु मरहाहिये नरिदै वरचंदचच्चियंगे वरहाररइयवच्छे वरमउडविसिट्ठए वावत्थभूसणधरे सव्वोउय-सुरहिकुसुमवरमल्लसोभियसिरे वरणाडग नाडइन-घरइत्यिगुप्म सद्धिं संपरिबुडे सब्योसहि-सव्व- रयण-सव्वसमिइसमग्गे संपुण्ममणोरहे हयामित्तमाणमहणे पुवकयतवप्पभाव-निविट्ठसंचि-यफले मुंजइ माणुस्सए सुहे मरहे नामधेजे1७०/-80 (१२५) तए णं से भरहे राया अण्णया कयाइ जेणेव मजणघरे तेणेव उवागच्छइ उवागछित्ता [मजणघरं अनुपविसइ अनुपविसित्ता समुत्तजालाकुलाभिरामे विचित्तमणिरयणकुष्टि मतले रमणिजे हाणमंडवंसि नानामणि-रयण-भत्तिचितंसि ण्हाणपीढ़सि सुहणिसण्णे सुहोदएहिं गंधोदएहिं पुप्पोदएहि सुद्धोदएहिं प पुन्ने कल्लाणगपवरमज्जणविहीए मजिए तत्थ कोउयसएहिं बहुविहेहिं कल्लाणगपवरमजणावसाणे पम्हलसुकुमालगंधकासाइयलूहियंगे सरससुरहिगोसीसचंदणाणुलितगते अहयसुमहग्घदूसरयणसुसंवुए सुइमाला वण्णग-विलेवणे आविद्धमणिसुवण्णे कप्पियहारद्धहार-तिसरय-पालंबपलंबमाण-कडिसुतसुकयसोहे पिणद्धगेविजगअंगुलिजग-ललितंगयललियकयाभरणे नानामणिकडगतुडियर्थभियभुए अहियवसस्सिरीए कुंडलउज्जोइयाणणे मउडदित्तसिरए हारोत्थयसुकयरइयवच्छे पालंबपलंबमाणसुकयपडउत्तरिज्ने मुद्दिया For Private And Personal Use Only
SR No.009744
Book TitleAgam 18 Jambudivapannatti Uvangsutt 07 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages130
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy