SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५३ धक्खारो-३ उबागच्छंति उवागच्छिता अभिसेयमंडयं अनुपविसंति अनुपविसित्ता अभिसेयपीढं अनुष्पदाहिणीकरेमाणा - अनुष्पदाहिणी- करेमाणा दाहिणिल्लेणं तिसोवाणपडिरूवएणं जेणेव भरहे राया तेणेव उवागच्छति उदागच्छित्ता करयलपरिग्गहियं सिरसावत्तं मत्यए अंजलि कट्टु भरहं रायाणं जाणं विजएणं वद्धावेति वद्धावेत्ता भरहस्स रण्णो नचासण्णे नाइदूरे सुस्सूसमाणा नमसमाणा अभिमुहा चिणएणं पंजलियडा पजुवासंति तए णं से भरहे राया आभिओग्गे देवे सहावे सहावेत्ता एवं वयासी- खिप्पामेव भो देवाणुप्पिया तं महत्यं महग्धं महरिहं महारायाभिसेयं उबद्ववेह तए णं ते आमि ओग्गा देवा भरणं रण्णा एवं दुत्ता समाणा हट्ठतुट्ठचित्ता जाव उत्तरपुरत्विमं दिसीभागं अवक्कति अवक्कमित्ता वेउव्वियसमुग्धाएणं समोहांति एवं जहा विजयस्स तहा इत्यंपि जाव पंडगवणे एगओ मिलायंति मिलाइता जेणेव दाहिणड्ढभरहे वासे जेणेव विणीया रायहाणी तेणेव उवागच्छंति उचागच्छित्ता विणीयं रायहाणि अनुष्पयाहिणीकरेमाणा- अनुष्पयाहिणीकरेमाणा जेणेय अभिसेयमंडवे जेणेवे भरहे राया तेणेव उवागच्छंति उवागच्छित्ता तं महत्वं महग्धं महरिहं महाराया भिसेयं उबट्टवेंति तए णं तं भरहं रायाणं बत्तीसं रायसहस्सा सोमणंति तिहि-करणदिवस - नक्खत्त-मुहुत्तंसि उत्तरपोट्ठवया-विजयंसि तेहिं साभाविएहि य उत्तरेवेउव्विएहि य वरकमलपइद्वाणेहिं सुरभिवरवारिपडिपुन्नेहिं [चंदणकयचच्चाएहिं आविद्धकंठेगुणेहिं परमुप्पलपिधाणेहिं सुकुमालकरतलपरिग्गहिएहिं अट्ठस- हस्सेणं सोवणियाणं कलसाणं रुप्पमयाणं मणिमयाणं जाव अट्टसहस्सेणं भोमेजाणं कलसाणं सव्वोदएहिं सव्वमट्टियाहिं सव्वतुवरेहिं सव्वपुष्फेहिं सव्वगंधेहि सव्वमल्लेहिं सव्वोसहिसिद्धत्यएहिं य सव्विड्ढीए सव्वजुतीए सव्ववलेणं सव्वसमुदएणं सव्वायरेणं सव्वविभूतीए सव्वविभूसाए सव्वसंभणेणं सव्वपुप्फगंधमल्लालंकारेणं सव्वदिव्यतुडियसद्दसण्णिमाएणं महया इड्ढीए महया जुतीए महया बलेणं महया समुदएणं महया वरतुरियजमगसमगपडुप्पवादितरवेणं संख-पणव- पडह भेरि झल्लरि- खरमुहि- हुडकूक - मुरव-मुइंग - दुंदुहि निग्घोसना - दितरवेणं] महया महया रायाभि सेएणं अभिसिंचंति अभिसेओ जहा विजयस्स अभिसिंचित्ता पत्ते-पत्तेयं करतलपरिग्गहियं सिरसावत्तं मत्यए ] अंजलि कट्टु ताहिं इट्ठाहिं [कताहिं पियाहिंमगुणाहिं मणामाहिं सिवाहिं धण्णाहिं मंगलाहिं सस्सिरीयाहिं हिययगमणिजाहिं हिययपल्हा चाहिं वहिं अणवयं अभिनंदंता य अभिधुणंता य एवं वयासी जय जय नंदा जय जय भद्दा जय जय नंदा भद्दं ते अजियं जिणाहि जियं पालयाहि जिवमज्झे वसाहि इंदो विव देवाणं चंदी विद ताराणं चमरो चिव असुराणं धरणो विव नागाणं बहूई पुव्वसयलहस्साइं बहूईओ पुव्वकोडीओ बहूईओ पुव्वकोडाकोडीओ विणीयाए रायहाणीओ चुल्लहिमवंत गिरिसागरमेरागस्स य केवलकप्परस मरहस्स वासस्स गामागर-नगर- खेड-कष्बड-मडंब - दोणमुह-पट्टणासम-सण्णिवेसेसु सम्मं पयापालणोवजियलद्धजसे महयाहयनट्ट-गीय-वाइय-तंती- तल-ताल-तुडिप-घणमुइंगपडुप्पवाइयरवेणं विउलाई भोगभोगाई भुंजमाणे आहेवचं पोरेवचं सामित्तं भट्टित्तं महत्तरगत्तं आणा - ईसरसेणायचं करेमाणे पालेमाणे] विहराहित्तिकट्टु जयजयसद्दं परंजंति तए णं तं भरहं रायाणं सेणावइरयणे गाहावइायणे चड्ढायणे पुरोहियरयणे तिण्णि य सट्टा सूससया अट्ठारस से - प्पणीओ अण्णे य बहवे राईसर-तलवर-माइंबिय - कोडुंबिय - इब्न- सेट्ठि सेणावइ]-सत्यदाहप्पभिइओ एवं चेच अभिसिंचंति तेहिं वरकमल- पट्ठाणेहिं तहेव जाव अभिधुणंति य सोलस देवसहस्सा एवं चेच नवरं-पम्हल सूमालाए जाव मउडं पिणद्धेति तयणंतरं य णं दद्दरमलयसुगंध For Private And Personal Use Only
SR No.009744
Book TitleAgam 18 Jambudivapannatti Uvangsutt 07 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages130
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy