SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४९ जारो-३ रहसयसहस्सा पुरओ अहाणुपुटवीए संपढ़िया तयणंतरं च णं छण्णउई मणुस्सकोडीओ पुरओ अहाणुपुबीए संपट्टियाए तयणंतरं च णं बहवे राईसर-तलवर-[माडंबिय-कोडुंबिय-इब्ब-सेट्ठिसेणावइ]-सत्यवाहप्पभितओ पुरओ संपट्टिया तयणतरं च णं बहवेअसि-तट्टिग्गाहा कुंतग्गाहा चावग्गाहा चामरगाहा पीढग्गाहा पासागाहा फलग्गाहा पोत्यगागाहा वीमग्गाहा कूवगाहा हडप्पगाहा दीवियग्गाहा-सएहि-सएहिं कवेहि एवं वेसेहिं चिंधेहि निओएहिंसएहिं-सएहिं नेवस्थेहि पुरओ अहाणुपुब्बीए संपट्ठिया तयणंतरं च णं बहवे दंडिणो मुंडिमो सिहंडिणो जडिणो पिच्छिणो हासकारगा खेडुकारगा दवकारगा चाडुकारगा कंदप्पिया कोकुइया मोहरिया गायंता य वायंता य नचंताय हसं यरमंता य कीलता य सासेंताय सावेंता यजावेंताय रावेंता यसो तायसोभावेंता य आलोयंता य जयजयस च पउंजमाणा पुरओ अहाणुपुदीए संपट्ठिया तयणंतरंच णं जन्माण तरमल्लिहायणाणं हरिपेलामउल-मल्लिअच्छीणं चंचुचिय-तलिय-पुलिय-चल-चवल-चंचलगईणं लंघण-वग्गण-घावण-घोरण-तिवइ-जइण-सिक्खियगईणं ललंत-लाम-गललाय-वरभूसणाणं मुहंडग-ओचूलग-थासग-अहिलाण-चमरीगंडपरिमंडियकडीणं किंकरवरतरुणपरिग्गहियाणं अहसयं वरतुरगाणं पुरओ अहाणुपुयीए संपडियं तयणंतरं घणं ईसिदंताणं ईसिमत्ताणं ईसितुंगाणं इसिउच्छंगविसाल-धवलदंताणं कंचणकोसी पविट्ठदंताणं कंचणमणिरयणभूसियाणं वरपुरिसारोहगसंपउत्ताणं अट्ठसयं गयाणं पुरओ अहामुपुवीए संपट्ठियं तयणंतरं च णं सच्छताणं सज्झायणं सघंटाणं सपडागाणं सतोरणवराणं सनंदिघोसाणे सखिंखिणीजालपरिक्खित्ताणं हेमवपचिततिजिसकणगणिजुत्तदारुगाणं कालायससुकयनेमिजंतकप्माणं सुसिलिट्ठवत्तमंडलधुराणं आइण्णवरतुरगसुसंपउत्ताणं कुसलनरच्छेयसारहिसुसंपग्गहियाणं बत्तीसतोण-परिमंडियाणं सकंकडवडेंसगाणं सचावसरपहरणावरणभरिय-जुद्धसझाणं अट्ठसयं रहाणं पुरओ अहाणुपदवीए सर्पट्टियं तयणतरं च णं असि-सत्ति-कुंत-तोमर-सूल-लउल-भिंडिमाल-धणुपाणिसजं पायत्ताणीयं पुरओ अहाणुपुबीए संपडियं तए णं] तस्स भरहस्स रण्णो पुरओ महआसा आसधरा उमओ पासिं नागा नागधरा रिट्ठओ रहा रहसंगेल्ली अहाणुपुव्यीए संपट्ठिया त णं से परहाहिदे नरिदे हारोत्यसुकयरइयवच्छे [कुंडलउज्जोइयाणणे मउडदित्तसिरए नस्सीहे नरवई नरिंदे नरवसभे मरुयरायवसभकप्पे अब्बहियरायतेयलच्छीए दिप्पमाणे पसत्वमंगलसएहिं संथुव्यमाणे जयसद्दकयालोए हत्यिखंधवरगए संकोरंटमल्लदामेणं छत्तेणं धरिजमाणेणं सेयवाचामराहिं उद्धव्यपाणीहिं-उद्धव्बमाणीहिं जक्खसहस्ससंपरिवुडे वेसमणे चेव धणवई] अमरवइण्णिभाए इट्टीए पहियकित्ती चक्करयणदेसियमगणे अणेगरायवरसहस्साणुयायमग्गे महयाउक्किद्विसीहनायबोलकलकलरवेणं पक्खुभियमहा समुद्दरवभूयं पिव करेसाणे-कोमाणे सब्बिड्डीए सबजुईए सव्वक्लेणं सव्वसमुदएणं सव्वायरेणं सव्वविभूसाए सव्वविभूईए सव्ववत्य-पुप्फ-गंध-मल्लालंकारविभूसाए सव्वतुरियसहसणिणाएणंमहया इड्ढीए जाच महया वरतुरिय-जमगसमगपवाइएकसंख-पणव-पडह-मेरिझलरि-खरमुहिमुरलमुइंग-दुंदुहि निघोसनाइयरवेणं गामागर-नगर-खेड-कव्यड मडंब-[दोणमुहपट्टणासम-संवाहसहस्स- मंडियं थिमियमेइणीयं यसुहं अभिजिणमाणे-अभिजिणमाणे अगाई वराई रयप्पाइं पडिच्छमाणे-पडिच्छमाणे ते दिवं चक्करयणं अणुगच्माणे-अणुगच्छमाणे] जोयणंतरियाहिं वसीहीहि वसमाणे-वसमाणे जेणेव विणीया रायहाणी तेणेव उवागच्छइ उवागच्छित्ता विणीयाए रायहाणीए अदूरसामंते दुवालसजोयणायामं नवजोयणविच्छिण्णं वरण For Private And Personal Use Only
SR No.009744
Book TitleAgam 18 Jambudivapannatti Uvangsutt 07 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages130
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy