SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra घखारो-३ www.kobatirth.org ( ७० ) (७१) Acharya Shri Kailassagarsuri Gyanmandir इय तस्स बहुगुणड्ढ थवईरयणे नरिंदचंदस्स तयसंजमनिविट्टे किं करवाणीतुवड्डाई सो देवकम्मविहिणा खंधावारं नरिंदवयणेणं आवसहभवणकलियं करेइ सव्वं मुहुतेणं ।।१७।1-2 ( ७२ ) करेत्ता पवरपोसहघरं करेइ करेत्ता जेणेव भरहे राया जाव तमाणत्तियं खिप्यमेग पप्पिइ सेसं तहेव जाव मज्जणघराओ पडिणिक्खणइ पडिणिक्खमित्ता जेणेव बाहिरिया उवद्वाणसाला जेणेय चाउग्घंटे आसरहे तेणेव उवागच्छइ ।४८। 47 २९ ।।१६।।-1 For Private And Personal Use Only (७३) तते णं तं धरणितलगमणलहु-ततोव्विद्ध-लक्खणपसत्यं हिमवंत कंतरंतर-निवायसंवद्धिय-चित्त-तिणिसदलियं जंबूणयसुकयकुव्वरं काणयदंडियारं पुलय- वइर-इंदणील-सासगपवाल- फलिहवर - रयण-ले-मणि-विद्दुमविभूतियं अडयालीसाररइय-तवणिजपट्टसंगहिय-जुत्ततुषं पघसियपसियनिम्मियनवपट्ट-पुट्ट परिणिट्ठियं विसिङ्कलगुणवलोहवद्धकम्मं हरिपहरणरयणसरिसचक्कं कक्केयणइंदणी सासगसुसमाहिय-बद्धजालकंकडं पसत्यविच्छिण्णसम-धुरं पुरवरं व गुत्तं सुकरणतवणिजुत्तकलियं कंकडगणिजुत्तकप्पणं पहरणाणुजायं खेडग-कणग-धणुपंडलग्ग - वरसत्ति- कोंति- तोमर - सरसयबत्तीसतोणपरिमंडियं कणगरयणचित्तं जुतं हलीमुहबलाग-गयदंत- चंद-मोत्तिय-तणसोल्लिय-कुंद कुंडय वरसिं दुवार-कंदल-वरफेणणिगर-हार-कासप्पगासघवलेहिं अमरमणपवणजइण- चवलसिग्घगामीहिं चउहिं चामराकणगभूसिचंगेहिं तुरग सच्छत्तं सज्झयं सङ्घटं सपडागं सुकयसंधिकम्मं सुसमाहियसमरकणग-गंभीरतुल्लघोसं यरकुप्परं सुचक्कं वरनेमीमंडलं दरधुरातोंडं घरवइरबद्धतुंबं वरकंचणभूसियं चरायरियणिम्मियं वरतुरगसंपउत्तं वरसारहिसुसंएग्गहियं वरपुरिसे बरमहारहं दुरुदे आरूढे पबररयणपरिमंडियं कणयखिखिणीजालसोमियं अयोज्झं सोयामणि कणगतविय-पंकय जासुयण जलयणजलिय- सुयतोंडरागं गुंजद्ध-बंधुजीवग-रत्त- हुंगुलुगणिगर- सिंदूर- रुइलकुंकुंम पारेययचलण- नयणकोइल-दलणावरणरइतातिरेग-रत्तासोग-कणग-के सुयगयतालु सुरिंदगोवग-समप्यभप्पगासं बिंबफल - सिलप्पचाल - उझेंत सुरसरिसंसब्दोउयसुरहिकुसुम-आसत्तमल्लदामं ऊसियसेयज्झयं महामेहर सिय-गंभीरणिद्धघोसं सत्तुहिययकंपणं पभाए य सस्सिरीयं नामेगं पुहविविजयलंमंति वीसुतं लोगविस्सुतजसो अहतं चाउग्धंटं आसरहं पोसहिए नरवई दुरुढे तए णं से भरहे राया चाउग्धंटं आसरहं दुरुढे समाणे सेसं तहेव दाहिणामिमुहे वरदापतित्येणं लवणसमुद्दं ओगाहइ जाव से रहवरस्स कुप्परा उल्ला ते णं से रहे राया तुरगे निगिम्हई निगिच्छत्ता रहं ठवेग ठवेत्ता धणुं परामुसद्द जाव उसुं निसिरइपरिगरणिगरियमज्झो वाउयसोभमाणकोसेखो चित्तेणं सोभते धणुवरेण इंदोव्व पचक्खं तं चंचलायमाणं पंचमिचंदोवमं महाचावं छज्जइ बामे हत्थे नरवइणी तंमि विजयंमि तए णं से सरे भरणं रण्णा निसट्टे समाणे खिप्पामेद दुवालस जोयणाई गंता वरदामतित्याधिपतिस्स देवस्स भवसि निवइए तए णं से वरदामतित्याहिवई देवे भवणंसि सरं निवइयं पासइ पासित्ता आसुरुते रुडे चंडिक्किए कुविए मिसिमिसेमाणे तिवलियं भिउडिं निडाले साहरइ साहरित्ता एवं वयासी- केस णं भो एस अपत्वियपत्यए दुरंतपंतलक्खणे हीणपुत्रयाउद्दसे हिरिसिरिपरिवज्जिए जे णं मम इमाए एयादाए दिव्वाए देवड्ढीए दिव्याए देवजुईए दिव्वेणं देवाणुभावेणं लगाए पत्ताए अभिसमण्णागयाए उष्पिं उप्पुस्सुए भवणंसि सरं निसिरइत्तिकट्टु सीहासणाओ अब्युट्ठेइ अब्भुट्टेत्ता जेणेव
SR No.009744
Book TitleAgam 18 Jambudivapannatti Uvangsutt 07 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages130
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy