SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पवारो-५ पाउब्भवंति तए णं से सकूके देविंदे देवराया ते येमाणिए देवे य देवीओ य अकालपरिहीणं चेव अंतियं पाउब्भवपाणे पासइ पासित्ता हतुद्ध-चित्तमाणंदिए पालयं नामंआभिओगियं देवं सद्दावेई सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया अणेगखंभसयसण्णिविर्ल्ड लीलट्टियसालभंजियाकलियं ईहामिय-उसम-तुरग-नर-मगर-विहग-यालग-किण्णर-रुरु सरभ-चमर-कुंजर-वणलयपउमलयभत्तिचित्तं खंमुग्गयवइरवेइयापरिगयाभिरामं विआहरजमलजुयलजंतजुत्तंपिव अच्चीसहस्समालणीयं वगसहस्सकलियं पिसमाणं भिब्मिसमाणं चखुल्लोयणलेसं सुहफासं सस्सिरीयरूवं घंटावलिचलिय-महुर-मनहरसरं सुहं कंतं दरिसणिजं निउणोचिय-मिसिपिसेंतमणिरयणघंटियाजाल-परिक्खित्तंजोयणसयसहस्सविच्छिण्णपंचजोयणसयमुब्बिद्धंसिग्ध-तुरियजइण-निव्याहिं दिव्यं जाणविमाणंविउव्याहिविउवित्ताएयमाणत्तियं पञ्चप्पिणाहि।११६/-115 (२२८) तए णं से पालए देवे सक्केणं देविदेणं देवरण्णा एवं वुत्ते समागे हटतुट्ठचित्तमाणंदिए जाव वेउब्दियसमुग्घाएणं समोहणित्ता तहेव कोइ तस्स णं दिवस जाणविमाणस्स तिदिसि तओ तिसोवाणपडिरूवगा यण्णओ तेसिं णं पडिरूवगाणं पुरओ पत्तेयं-पत्तेयं तोरणे वपणओ जाव पडिरूया तस्स णं जाणविमाणस्स अंतो बहुसमरमणिले भूमिभागे से जहाणामएआलिंगपुक्खरेइ वा जाव दीवियचपेइ वा अणेगसंकुकीलगसहस्सवितते आवड-पच्चावड-सेदीप्पसेदि-सोत्यिय-सोवस्थिय -पूसमाणव-बद्धपाणग-मच्छंडग-मगरंडग-जार-मार-फुल्लावलि-पउमपत्त-सागरतरंग-वसंतलय-पउमलयभत्तिचित्तेहिं सच्छाएहिं सप्पभेहिं समरीइएहि सउज्जोएहिं नाणाविहपंचवण्णेहिं मणीहि उवसोभिए तेसि णं मणीणं वपणे गंधे फासे य माणियव्ये जहा रायप्पसेणइजे तस्स णं भूमिभागस्स मज्झदेसमाए पेच्छाघरमंडवे-अणेगखंभसयसण्णिविटे यण्णओ जाव पडिलवे तस्स उात्रोए पउमलयभत्तिचित्तेजाव सब्बतवणिजमए जावपडिरूवे तस्स णं मंडवस्स बहुसमरमणिजस्स भूमिभागस मज्झदेसमागंसि महेगा मणिपेदिचा-अट्ट जोयणाई आयाम-विक्रूखंभेणं चत्तारि जोयणाई बाहल्लेणं सब्बपणिमई वण्णओ तीए उवरिं महेगे सीहासणे यण्णओ तस्सुपरि महेगे दिजयदूसे सव्वरयणामए वण्णओ तस्स मज्झदेसमाए एगे यइरामए अंकुसे एत्थ णं महेगे कुंभिक्के मुतादामे से णं अण्णेहिं तद्धचत्तप्पमाणमित्तेहिं चउहिं अद्धकुंभिक्केहिं मुत्तादामेहिं सव्यओ समंता संपरिक्खित्ते ते णं दामा तवणिजलंबूसगा सुवण्णपरयरगर्मडिया नानामणिरयणविविहहारद्धहारउवसोभियसमुदया ईसिं अण्णमण्णसंपत्ता पुव्वाइएहि वाएहिं मंद-मंदं एजमाणा-एजमाणा जाव निब्बुइकरेणं सद्देणं ते पएसे सव्यओ समंता आपूरेमाणा-आपूरेमाणा सिरीए अतीव-अतीव उवसोभेमाणा-उवसोभेमाणा चिट्ठति तस्स णं सीहासणस अवरुत्तरेणं उत्तरेणं उत्तरपुरस्थिमेणं एत्य णं सक्कस्स देयिंदस्स देवरण्णो चउरासीए सामाणि- यताहस्सीणं चउरासीई महासणसाहस्सीओ पुरस्थिमेणं अट्ठाहं अग्गमहिसीणं एवं दाहिणपुरस्थिमेणं अमितरपरिसाए दुवालसण्हं देवसाहस्सीणं दाहिणेणं मज्झिमपरिसाए चउदसण्हं देवसाहस्सीणं दाहिणपञ्चत्यिमेणं बाहिरपरिसाए सोलसण्हं देवसाहस्सीणं पञ्चस्थिमेणं सत्तण्हं अणियाहिवईणं तए णं तस्स सीहासणस्स चउद्दिसिं चउण्हं चउरासीणं आयरक्खदेवसाहस्सीणं एवमाइ विभासियव्यं सूरियाभगमेणंजावपञ्चप्पिणति।११७1-118 (२२१) तए णं से सक्के देविंदे देवराया हट्टतुट्ट-चित्तमाणंदिए जाय हरिसवसविसप्पमाणहियए दिव्यं जिणिंदाभिगमणजोगं सव्यालंकारविभूसियं उत्तरवेउव्वियं रूवं विउब्वइ For Private And Personal Use Only
SR No.009744
Book TitleAgam 18 Jambudivapannatti Uvangsutt 07 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages130
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy