SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पाई-१९ वदामो-ता अयपणं जंबहीवे दीवे सब्वदीवसमदाणं सब्वब्यंतराए जाव परिक्खेदेणं पाते ता जंबुद्दीवे दीवे दो चंदा पभासेंसु वा पभासेति वा पमासिस्संति वा दो सूरिया तवइंसु वा सवाति वा तवइस्संति वा उप्पनं नक्खता जोयं जोएंस या जोएंति वा जोइस्संति वा छावतरि गहसतं घारं चरिंस या घरंति या परिस्संति या एग तयसहस्सं तेतीसं च सहस्सा नद प सया पन्नासा तारागणकोडिकोडीणेसोमं सोमेसुंवा सोभेति वासोभिस्संति वा ।१००-२-100-1 (१३४) दो चंदा दो सूरा नक्खत्ता खलु हवंति छप्पण्णा __छावत्तरं गहसतं जंबुद्दीचे विचारणं 11३२|-1 (१३५) एवं चप्सयसहस्सं तेत्तीसं खलु मवे सहस्साई नव य सया पन्नासा तारागणकोडिकोडीणं ॥३३||-2 (१३६) ता जंबुद्दीवं णं दीवं लवणे नामं समुद्दे वट्टे वलयागारसंठाणसंठिते सव्यतो समंता संपरिक्खित्ताणं चिट्ठति ता लवणे णं समुद्दे किं समचक्कवालसंठिते विसमचक्कवालसंठिते ता लवणसमुद्दे समचक्कवालसंठिते नो विसमचकवालसंठिते ता लवणसमुद्दे केवतियं चक्कवालविक्खंभेणं केवतियं परिक्खेवेणं आहितेति वदेजा ता दो जोयणसतसहस्साई चकवालविक्खंभेणं पत्ररस जोयणसयसहस्साई एक्कासीइं च सहस्साइं सतं च ऊतालं किंचिविसेसूर्ण परिक्खेवेणं आहितेति वदेशा ता लवणसमुद्दे केवतिया चंदा पभासु वा एवं पुच्छा जाव केवतियाओ तारागणकोडिकोडीओ सोभिंसु वा सोभेति वा सोभिस्संति वा ता लवणे णं समुद्दे चत्तारि चंदा पभासेंसु वा पभासेति वा पभासिस्संति वा चत्तारि सूरिया तवइंसु वा तवइंति वा तवइस्संति वा वारस नक्खत्तसतं जोयं जोएंसु वा जोएंति या जोइस्संति वा तिणि बावण्णा महागहसता चारं चरिसंवा चरंति वा चरिस्संति वा दो सतसहस्सा सतहि च सहस्सा नदय सता तारागणकोडिकोडीणं सोभंसोभिंसु वा सोभेति या सोभिसंति वा ।५००-२|-100-2 (१३७) पनरस सतसहस्सा एक्कासीतं सतं च ऊतालं किंचिबिसेसेणूणो लवणो-दधिणो परिक्खेवो ||३४||-1 (१३८) चत्तारि चैव चंदा चत्तारि प सूरिया लवणतोए बारस नखत्तसयं गहाण तिष्णेव बावण्णा (१३९) दो चेव सतसहस्सा सत्तष्टुिं खलु मवे सहस्साई नव यसता लवणजले तारागणकोडिकोडीणं ॥३६||-9 (१४०) ता लवणसमुई धायईसंडे नामं दीवे घटे वलयागारसंठाणसंठिते तहेव जाव नो विसमचक्कवालसंठिते धायईसंडे णं दीये केवतियं चक्कवालविखंभेणं केवतियं परिखेवेणं आहितेति वदेजा ता चत्तारि जोयणसतसहस्साई चक्कवालविखंभेणं ईतालीसं जोयणसतसहस्साइं स य सहस्साइं नव य एगटे जोयणसते किंचिविसेसूणे परिक्खेवेणं आहितेति वदेज्जा घायईसंडे दीवे केवतिया चंदा पभासेंसुवापुच्छा तहेब ता घायइ संडेणं दीवे बारस चंदा पमासेंसुवा पभासेंति वा पभासिस्संति वा बारस सूरिया तवेंसु वा तवेति वा तविस्संति या तिणि छत्तीसा नक्खत्तसया जोयं जोएसुंवा जोएंति वाजोइस्संति वा एगंछप्पणं महग्गहसहस्सं चार चरिसुवा चरिति वा चरिस्संति वा 1१००-३1-100-3 ॥३५11-2 For Private And Personal Use Only
SR No.009743
Book TitleAgam 17 Chandpannatti Uvangsutt 06 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages74
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 17, & agam_chandrapragnapti
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy