SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पाहु-१३ मुहत्तस्स ता दोसिणापक्खाओ अंधकारपक्खमयमाणे वंदे चत्तारि बातालसते छत्तालीसं च बावष्टिभागे महत्तस्स जाई चंदे रजति तं जहा-पढपाए पढमं भागं बितियाए बितियं भागं जाव पन्नरसीए पत्ररसपं भागं चरिमसमए चंद रते भवति अवसेसे समए चंदे रत्ते य विरते य भवति इयण्णं अमावासा एत्य णं पढ़मे पव्वे अमावासा ता अंधकारपक्खो तो णं दोसिणापक्खं अयमाणे चंदे चत्तारे याताले मुहुतेत्तस छतालीसं च बावविभागा मुहुत्तस्स जाइं चंदे विरजति पढमाए पढमं मागं वितियाए बितिवं भागंजाव पन्नरसीए पन्नासमं भागं चरिमे समए चंदे दिरते भवति अबसेसमए चंदे रत्ते य विरत्ते य भवति इयणं पुत्रिमासिणी एत्यणंदोच्चे पव्वे पुनिमासिणी ७९|-79 (११२) तत्थ खलुइमाओ बावहिं पुत्रिमासिणीओ वावढि अमावासाओ पत्रत्ताओ बायट्टि एते कसिणा रागा वावर्द्धि एते कसिणा विरागा एते चउव्वीसे पब्बसते एते चउव्वीसे कसिणरागविरागसते जावतियाणं पंचण्हं संवच्छराणं समया एगेणं चउच्चीसैणं समयसतेणूणका एवतिया परित्ता असंखेज्जा देसरागविरागसता मवंतीति मक्खाता, ता अमावासाओणं पुत्रिमासिणी चत्तारि वाताले मुहत्तसते छत्तालीसं घ वावट्टिमागे मुष्टुत्तस्स आहितेति वदेज्जा ता पुत्रिमासिणीओ अमावासा चत्तारि बाताले मूहुत्तसते छत्तालीसं च बावट्ठिभागे मुहत्तस्स आहितेति यदेज्जा ता अमावासाओ णं अमावासा अठ्ठपंचासीते मुहत्तसते तीसं च बावविभागे मुहुत्तस्स आहितेति बदेज्जा ता पुत्रिमासिणीओ णं पुत्रिमासिणी अट्ठपंचासीते मुहुत्तसते तीसं च बावष्टिभागे मुहत्तस्स आहितेति वदेजा एसणंएवतिए चंदे मासे एसणं एवतिए सगले जुगे।८०l-80 (११३) ता चंदेणं अद्धमासेणं चंदे कति मंडलाइं चरति ता चोद्दस चउभागमंडलाई चरति एणं च चउव्वीससयभार्ग मंडलस्स ता आदिघेणं अद्धमासेणं चंदे कति मंडलाइंचरति ता सोलस मंडलाइं चरति सोलसमंडलचारी तदा अवराई खलु दुवे अट्ठकाई जाई चंदे केणइ असामण्णकाई सबमेव पविद्वित्ता-पविट्टित्ता चारं चरति कतराइं खलु ताई दुवे अट्ठकाई जाहं वंदे केणइ असापण्णकाईसयमेव पविद्वित्ता-पविद्वित्ता चारं चरति ताइमाइंखलते बे अट्टकाइंजाइंचंदे केणइ असापण्णकाई सयमेव पविद्वित्ता-पविद्वित्ता चारं चरति तं जहा-निक्खममाणे चेव अमावासंतेणं पविसमाणे वेब पुन्निपासिंतेणं एताई खलु दुवे अट्ठकाई जाइं चंदे केणइ असामण्णकाई सयमेव पविद्वित्ता-पविद्वित्ता चारं चरति ता पढमायणगते चंदे दाहिणाते भागाते पविसपाणे सत्त अद्धमंडलाई जाई चंदे दाहिणाते भागाते पविसमाणे चारं चरति ता पढमायणगते चंदे दाहिणाते भागाते पविसमाणे सत्त अद्धमंडलाइंजाइं चंदे दाहिणाते भागाते पविसमाणे चारं चरति कतराइंखतु ताई सत्त अद्धमंडलाइं जाई वंदे दाहिणते मागाते पविसमाणे चारं चरति इमाई खलु ताई सत्त अद्धमंडलाइं जाइं चंदे दाहिणाते मागाते पविसमाणे चारं घरतितं जहा-बितिए अद्धमंडले चउत्ये अद्धमंडले छटे अद्धमंडले अट्ठमे अद्धमंडले दसमे अद्धमंडले बारसमे अद्धमंडले घउदसमे अद्धमंडले एताईखल ताइंसत्तअद्धमंडलाइंजाइं चंदे दाहिणाते भागाते पचिसमाणे चारंचरति ता पदमायणगते चंदे उत्तराते भागाते पविसमाणे छ अद्धमंडलाइं तेरस यसत्तट्ठिभागाइं अद्धमंडलस्त जाई चंदे उत्तराते भागाते पविसपाणे चारं चरति कतराई खतु ताई छ अद्धमंडलाई तेरस य सत्तविभागाई अद्धमंडलस्स जाई चंदे उत्तराते भागाते पविसमाणे चारं चरति इमाइं खलु ताइंछ अद्धमंडलाई तेरस य सत्तहिभागाइं अद्धमंडलस्स जाई चंदे उत्तराते भागाते पविसमाणे चारं चरति तं जहा- ततिए अद्धपंडले पंचमे अद्धमंडले सत्तमे अद्धमंडले नवमे अद्धमंडले एक्कारसमे For Private And Personal Use Only
SR No.009743
Book TitleAgam 17 Chandpannatti Uvangsutt 06 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages74
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 17, & agam_chandrapragnapti
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy