SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २८ Acharya Shri Kailassagarsuri Gyanmandir चंदपन्नत्ती - १० / ६ / ५३ दो नक्खत्ता जोएंति तं जहा- पुव्वाफग्गुणी उत्तराफग्गुणी अस्सोई हत्थो चित्ता व कत्तियं साती विसाहाय मग्गसिरिं अनुराधा जेड्डा मूलो पोसिं पुव्वासाढा उत्तरासाढा माहिं अभीई सवणो घणिट्ठा फग्गुणिं सतभिसया पुव्वापोडवया चेत्तिं उत्तरापोडवया रेवती अस्सिणी य विसाहिं भरणी कत्तिया यजेामूर्ति रोहिणी मिगसिरं च ता आसादिण्णं अमावासिं तिष्णि नक्खत्ता जोएंति तं जहा अद्दा पुनव्यसू पुस्सी ता सावट्टिणं अमावासं कुलं वा जोएति उवकुलं वा जोएति नो लभति कुलोवकुलं कुलं जोएमाणे महा नक्खत्ते जोएति उवकुलं जोएमाणे अस्सेसा नक्खत्ते जोएति कुलेण वा जुत्ता उबकुलेण वा जुत्ता साविट्ठी अमावासा जुत्ताति वत्तच्वं सिया एवं नेतव्यं नवरं मग्गसिरीए माहीए फग्गुणीए आसाढीए य अमावासाए कुलोबकुलंपि जोएति सेसेसु अत्थि । ३९।-39 • दसमे पाहुडे हुं पाहुडपाहुडं समत्तं -: सत्तमं पाहुड पा हु डुं (५४) ता कहं ते सण्णिवाते आहितेति वदेनाता जया णं साविट्ठी पुण्णिमा भवति तया णं माही अमावासा भवति जया णं माही पुण्णिमा भवइ तया णं साविट्ठी अमावासा भवइ जया णं पोवती पुण्णिमा भवति तया णं फग्गुणी अमावासा भवति जया णं फग्गुणी पुण्णिमा भवति तया णं पोवती अभावासा भवति जया णं आसोई पुण्णिमा भवति तया णं चेत्ती अमावासा भवति जया णं चेत्ती पुण्णिमा भवति तया णं वइसाहीं अमावासा भवति जया णं वइसाही पुण्णिमा भवति तया णं कत्तिई अमावासा भवति जया गं मग्गसिरी पुण्णिमा भवति तया णं जेट्ठामूली अमावासा भवति जाणं जेहामूली पुण्णिमा तया णं मागसिरी अमावासा जया णं पोसी पुण्णिमा तथा णं आसाठी अमावासा जाणं आसाढी पुण्णिमा भवति तया णं पोसी अमावासा भवति । ४० -40 दसमे पाहुडे सत्तमं पाहड़पाहुर्ड समत्तं -: अट्ठ मं पाहुड पा हु डं (५५) ता कहं ते नक्खत्तसंदिती आहितेति वदेज्जा ता एतेसि णं अट्ठावीसाए नक्खत्ताणं अभीई नक्खत्ते किसंटिते पत्रत्ते ता गोसीसावतिसंठिते पन्नत्ते ता सवणे नक्खत्ते काहारसंठिते पत्रत्ते ता धणिट्ठा नक्खत्ते सउणिपलीणगसंठिते पन्नत्ते ता सतभिसया नक्खत्ते पुष्फोवयार संठिते पत्रत्ते ता पुव्यापोवा नक्खत्ते अवड्ढवादिसंठिते पन्नत्ते एवं उत्तरावि ता रेवति नक्खत्ते नावासंठिते पत्रत्ते ता उस्सिणी नक्खत्ते आसक्खंधसंठिते पत्रत्ते ता भरणी नक्खत्तो भगसंठिते पनते ता कत्तिया नक्खत्ते छुरघरगसंठिते पत्रत्ते ता रोहिणी नक्खत्ते सगडुद्धिसंठिते पत्रत्ते ता मिगसिरा नक्खत्ते मगसीसावलिसंठिते पन्नत्ते ता अद्दा नक्खत्ते रुहिरबिंदुसंठिते पत्रत्ते ता पुणव्वसू नक्खत्ते तुलासंठिते पत्रत्ते ता पुस्से नक्खत्ते वद्धमाणगसंठिते पनतेत ता अस्सेसा नक्खत्ते पडागसंठिते पन्नत्ते ता महा नक्खत्ते पागारसंठिते पन्नत्ते ता पुव्वाफग्गुणी नक्खत्ते अद्धपलियंकसंठिते पत्रत्ते एवं उत्तराविता हत्थे नक्खत्ते हत्यसंठिते पन्नत्ते ता चित्ता नक्खत्ते मुहफुल्लसंठिते पन्नत्ते ता साती नखत्ते खीलगसंठिते पन्नत्ते विसाहानक्खत्ते दामणिसंठिते पत्रत्ते ता अनुराधा नक्खत्ते एगावलिसंठिते पनत्ते ता जेट्ठा नक्खत्ते गयदंतसंठिते पत्रत्ते ता मूले नक्खेत्ते विच्छुयनंगोलसंठिते - पन्नत्ते ता पुव्वासादा नक्खत्ते गयविक्कमसंठिते पत्रत्ते ता उत्तरासाढा नक्खत्ते सीहनिसाइसंठिते पत्रत्ता । ४91-41 ● दसमे पाहडे अद्रुमं पाहड़पाहुडं समत्तं । : : For Private And Personal Use Only
SR No.009743
Book TitleAgam 17 Chandpannatti Uvangsutt 06 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages74
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 17, & agam_chandrapragnapti
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy