SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूरपन्नत्ती • १/१/२१ सूरिए अम्भितरं तच्चं मंडलं उवसंकसित्ता चारं चरइ तया णं अट्ठारसमुहुत्ते दिवसे मवइ चउहिं एगविभागमुहत्तेहिं ऊणे दुवालसमुहुता राती भवति घउहिं एगविभागमुहुत्तेहिं अहिया एवं खलु एएणं उवाएणं निरखपमाणे सूरिए तयाणंतराओ तयाणंतरं मंडलाओ मंडलं संकममाणेसंकममाणे दो-दो एगदिमागे मुहुत्तस्स एगमेगे मंडले दिवसखेततस्स निवुड्ढेमाणे-निवुड्ढेमाणे रयणिखेत्तस्स अभिवुड्डेमाणे-अभिवुड्ढेमाणे सव्वबाहिरमंडलं उवसंकपिता चारं चरइ, ता जया णं सूरिए सव्वटमंतराओ मंडलाओ सब्बबाहिरं पंडलं उवसंकमित्ता चारं चरइ तया गं सव्वमंतरमंडलं पणिहाय एगेणं तेसीएणं राइंदियसएणं तिण्णिछावढे एगविभागपत्ते सए दिवसखेत्तस्स निवुड्ढिता रयणिखेत्तस्स अभियुढित्ता चारं चरइ तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहत्ता राती भवति जहण्णए दुवालसमुहत्ते दिवसे भवइ एस णं पढने छम्मासे एस णं पढमस्स छम्मासस्स पज्जवसाणे से पविसमाणे सूरिए दोचं छम्मासं अयमाणे पढ़मंसि अहोरत्तंसि बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरइ ता जया णं सूरीए वाहिराणंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं अट्ठारसमुहुत्ता राती भवति दोहिं एगविभागमुहुत्तेहिं ऊणा दुवाससमुहुत्ते दिवसे पवइ दोहिं एगट्टिभागमुहुत्तेहिं अहिए से पविसमाणे शरिए दोसि अहोरत्तंसि दाहि तच्चं मंडलं उवसंकमित्ता चारं चरइ ताजया णं सूरिए बाहिरं तवं मंडलं स्वसंकमित्ता चारं घरइ तया णं अट्ठारसमुहत्ता राती भवति चउहि एगट्ठिभागमुहुत्तेहिं ऊणा दुवालस मुहत्ते दिवसे भवइ चउहिं एगठिमागमुहुतेहिं अहिए एवं खलु एएणुवाएणंपविसमाणे सूरिए तयाणंतराओ जाय मुहत्ते एगमेगे मंडले स्वणिखेत्तस्स नियुढेमाणे-निवुड्ढेमाणे दिवसखेतस्स अभिवुड्ढेमाणेअभिवुड्ढेमाणे सयमंतर मंडलं उवसंकमित्ता चारं चरइ ता जया णं सूरिए सव्वबाहिराओ मंडलाओ सब्बभंतरं मंडलं उवसंकमिता चारं चरइ तया णं सव्वयाहिरं मंडलं पणिहाय एगेणं तेसीएणं राइदियसएणं तिष्णिछावढे एगट्ठिभागमुहत्ते सए रयणिखेत्तस्स निवुढित्ता दिवसखेत्तस्स अभियुड्वित्ता चारं चरइ तया णं उत्तपकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ जहणिया दुवालसमुहुत्ता राती भवति एस णं दोच्चे छम्मासे एस णं दोचस्स छम्मासस्स पञ्जवसाणे एस णं आदिच्चे संरच्छरे एस णं आदिचस्स संवच्छास्स पावसाणे इति खलु तस्तेव आदिच्चस्स संवच्छरस्स सइं अट्ठारसमुहुत्ते दिवसे भवइ सई अद्वारसमुहत्ता राती भवति सइंदुवालसमुहुत्ते दिवसे भवइ सइंदुवालसमहुत्ता राती भवति पढमे छम्मासे अस्यि अट्ठारसमुहुत्ता राती नत्थि अट्ठारसमुहुत्ते दिवसे अस्थि दुवालसमुहुते दिवसे नत्थि दुवालसमुहुत्ता राती दोचे छम्मासे अस्थि अट्ठारसमुहुत्ते दिवसे नत्यि अट्ठारसमुहुत्ता रातीअस्थि दुवासमुहुत्ता सत्ती नत्यि दुवासमूहुत्ते दिवसे पढमे वा छम्मासे दोच्चे वा छम्मासे नत्थि पनरसमुहत्ते दिवसे नत्यि पनरसमुहुत्ता राती नन्नत्य राइंदियाणं वड्ढोवुङ्ढीए मुहुत्ताणं वा चयोवचएणं नन्नत्य अणुवायईए गाहाओ भाणियब्बओ।११/-11 भटमे पाहडे पदमं पाइपाइदं समतं. - बीयं पा पाहु:(२२) ता कहं ते अद्धमंडलसंठिती आहितेति वएजा तत्थ खतु इसे दुवे अद्धमंडलसंठिती पन्नत्तातं जहा-दाहिणा वेब अद्धमंडलसंठिती उत्तरा चेवअद्धमंडलसंठिती ता कहं ते दाहिणा० ता अयण्णं जंबुद्दीवे दीवे सव्वदीवसमुद्दाणं सव्वन्मंतराए जाव परिक्खेवेणं ता जया णं सूरिए सव्दव्यंतरं दाहिणं अद्धमंडलसंठितिं उवसंकपित्ता चारं चरइ तया णं उत्तमकट्ठपत्ते उक्कोसए For Private And Personal Use Only
SR No.009742
Book TitleAgam 16 Surapannatti Uvangsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages74
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy