SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ५२ Acharya Shri Kailassagarsuri Gyanmandir सूरपन्नत्ती - १८/-/ १२६ सामाणियसाहस्सीहिं चउहिं अग्गमहिसीहिं सपरिवाराहिं तिहिं परिसाहिं सत्तहिं अणिएहिं सत्तर्हि अणियाहिवईहिं सोलसहिं आयरक्खदेवसाहस्सीहिं अण्णेहिं य बहूहिं जोतिसिएहिं देवेहिं देवीहिय सद्धिं महवाहयनट्ट-गीय-चाइय-तंती - तल-ताल-तुडियधण-मुइंग-पडुप्पवाइयोवणं दिव्याई भोगभोगाई भुंजमाणे विहरित्तए केवलं परियारणिडीए नो चेव णं मेहुणवत्तियं ता सूरस्स णं जोतिर्सिदस्स जोतिसरण्णो चत्तारि अग्गमहिसीओ पन्नत्ताओ तं जहा सूरप्पभा आतवा अधिमाती पभंकरा सेसं जहा चंदस्स नवरं - सूरवडेंसए विमाणे जाच नो चेव णं मेहुणवत्तियाए । ९७/-97 (१२७) जोतिसिया णं देवाणं केवतियं कालं ठिती पन्नत्ता ता जहण्णेणं अट्ठभागपलिओवमं उक्कोसेणं पलिओदमं वाससतसहस्सममहियं ता जोतिसिणीणं देवीणं केवतियं कालं ठिती पन्नत्ता ता जहण्णेणं अट्ठमागपलिओबमं उक्कोसेणं अद्धपतिओवमं पन्नासाए बाससहस्सेहिं अमहियंता चंदविमाणे णं देवाणं केवतियं कालं ठिती पन्नत्ता ता जहणणेणं चउब्यागपलिओचमं उक्कोसेणं पलिओवमं वासस्यसहस्समम्भहियं ता चंदविमाणे णं देवीणं केवतिचं कालं ठिती पन्नत्ता ता जहणेणं चउव्यागपतिओवमं उक्कोसेणं अद्धपतिओवमं पत्रासाए वाससहस्सेहिं अमहियंता सूरविमाणे णं देवाणं केवतियं कालं ठिती पत्रत्ता ता जहण्णेणं चउदभागपत्तिओवमं उक्कोसेणं पलि ओवम बाससहस्समदहियं ता सूरविमाणे णं देवीणं केवतियं कालं ठिती पत्रत्ता ता जहणणेणं चउटमागपलिओवमं उक्कोसेणं अद्धपतिओवमं पंचहि वाससएहिं अव्महियं ता गहविमाणे णं देवाणं केवतियं कालं टिती पत्रता ता जहण्णेणं चउदमागपतिओवमं उक्कोसेणं पलि ओवमं ता गहविमाणे णं देवीणं केवतियं कालं ठिती पन्नत्ता ता जहणेणं चउदभागपलि ओवमं उक्कोसेणं अद्धपलिओयमं ता नक्खत्तविमाणे णं देवाणं केवतिथं कालं ठिती पत्रत्ता ता जहणेणं चभागपतिओवमं उक्कोसेणं अद्धपनि ओवमं ता नक्खत्तविमाणे णं देवीणं केवतियं कालं ठिती पन्नत्ता ता जहण्णेणं अट्ठभागपतिओवमं उक्कोसेणं चउब्मागपलि ओवमं ता ताराविमाणे णं देवानं पुच्छा ताजहणेणं अट्ठभागपतिओवमं उक्कोसेणं चउन्भागपत्ति ओवमं ता ताराविमाणे णं देवीणं पुच्छा ता जहणणेणं अट्ठभागपलि ओबमं उक्कोसेणं साइरेग अट्ठमागपलिओवमं १९८1-98 (१२८) ता एएसि णं चंदिम-सूरिय-गह नक्खत्त- तारारूवाणं कतरे कतरेहिंतो अप्पा वा वहुया वा तुल्ला वा विसेसाहिया वा ता चंदा य सूरा व एते णं दोवि तुला सव्वत्थोवा नक्खत्ता संखे गुणा गहा संखेचगुणा तारा संखेनगुणा ।९९।-99 अट्ठारसमं पाहुडं समत्तं एगुणवीसइमं पाहुडं (१२९) ता कति णं चंदिमसूरिया सव्वलोयं ओमासंति उज्जोएंति तवेति पभासेति आहितेति वएज्जा तत्थ खलु इमाओ दुवालस पडिवत्तीओ पन्नत्ताओ तत्येंगे एवमाहंसु-ता एगे चंदे एगे सूरे सव्वतोयं ओभासति जाव पमासेति- एगे पुण एवमाहंसु-ता तिण्णि चंदा तिणि सूरा सव्वलोयं ओभासंति जाव प्रभासेंति-एगे पुण एवमाहंसु-ता आहुट्ठि चंदा आहुट्ठि सूरा सव्ववीयं ओभासंति जाव पभासेति- एगे पुण एवमाहंसु-एतेणं अभिलावेण नेतव्वं सत्तं चंदा सत्त सूरा दस चंदा दस सूरा वारस चंदा चारस सूरा बातालीसं चंदा चातालीसं सूरा बावतारं चंदा बाबत्तरिं सूरा बातालीसं चंदसतं बातालीसं सूरसतं यावत्तरं चंदसतं यावत्तरं सूरसतं बातालीसं चंदसहस्सं बातालीसं सूरसहस्सं यावत्तरं चंदसहस्सं यावत्तरं सूरसहस्सं सव्वलोवं ओभासंति जाब पभासेति वयं पुण एवं For Private And Personal Use Only
SR No.009742
Book TitleAgam 16 Surapannatti Uvangsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages74
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy