SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पाहुडं-१५ मंडलपविपत्ती सिग्धगती वत्यू आहितेति बेमि १८६186 .पारसमं पाहसपतं. सोलसमं पाहुडं (११५) ता कहतेदोसिणालक्खणे आहितेति वदेज्जाताचंदलेस्सा इय दोसिणाइय दोसिणा इय चंदलेस्साइय के अटे किं लक्खणे ताएगढे एगलखणे ता सूरलेस्सा इय आतवेइय आतवेइ य सूरलेस्सा इ य के अड्डे किं लक्खणे ता एगढे एगलक्खणे ता अंधकारे इस छाया इ प छाया य अंधकारे इय के अटे किं लक्खणे ता एगढ्ढे एगलखणे।८७।-87 सोलसमं पाईसमत्तं. सत्तरसमं पाहुई (११६) ता कहते चयणोववातर आहिताति वदेजा तस्थ खलु इमाओ पणवीसं पडिवत्तीओ पन्नत्ताओ तत्थ एगे एबमाहंसु-ता अनुसमयमेव चंदिमसूरिया अन्ने चयंति अण्णे उववनंति-एगे पुण एवमाहंसु-ता अनुमुहत्तमेव चंदिमसूरिया अपणे चयंति अपणे उववजंति एवं जहेव हेट्ठा तहेव जाव ता एगे पुण एवमाहंसुता अणुओसप्पिणिउस्सप्पिणिमेव चंदिमसूरिया अण्णे चयंति उववनंति-वयं पुण एवं वदामो-ता चंदिमसूरिया णं देवा महिड्ढिया महाजुतीया महाबला महाजसा महाणुभावा महासोक्खा यरवत्यधरा वरमल्लधरा वरगंधधरा वराभरणधरा अब्दोच्छित्तिणयट्ठयाए काले अण्णे चयंति अपणे उववनंतिआहिताति वदेजा 1८८1-87 • सत्तरसपं पाहुई सपत्तं. अट्ठारसमं पाहुई (११७) ता कहते उचते आहितेति वदेना तत्थ खलु इमाओ पणवीसं पडिवत्तीओ पत्रत्ताओ तत्येगे एवमाहंसु-ता एगं जोयणसहस्सं सूरे उड्दं उच्चत्तेणं दिवढं चंदे-एगे पुणं एवमाहंसु-ता दो जोयणसहस्साइंसूरे उड्ढं उच्चत्तेणं अड्ढाइलाइं चंदे-एगे पुण एवमाहंसु-ता तिणि जोयणसहरसाई सूरे उड्ढं उच्चत्तेणं अट्ठाई चंदे-एगे पुणं एवमाहंसु-ता चत्तारि जोयणसहस्साई सूरे उड्ढं उच्चत्तेणं अद्धपंचमाइं चंदे-एगे पुण एवमाहंसु-ता पंच जोयणसहस्साइंसूरे उड्ढे उच्चत्तेणं अहछट्ठाईचंदे-एगे पुण एवमाहंसु-ता छ जोयणसहस्साइं सूरे उड्ढे उच्चत्तेणं अद्धसत्तमाइंचंदे-एगे पुण एक्साहंसु-ता सत्त जोयणसहस्साइं सूरे उड्ढं उच्चत्तेणं अद्धट्ठाइं चंदे-एगे पुर्ण एवमासु ता अट्ट जोयणसहस्साई सूरे उड्ढं उच्चत्तेणं अद्धवणमाइं चंदे-एगे पुण एवमाहंसु-ता नव जोपणसहस्साई मूरे उड्ढं उच्चत्तेणं अद्धएक्कारस चंदे-एगे पुण एवमाहंसु-ता एक्कारस जोवणसहस्साइं सूरे उड्ढे उच्चत्तेणं अद्धवारस चंदे चोद्दस सूरे अद्धपत्ररस चंदे पत्ररस सूरे अद्धसोलस चंदे सोलस सूरे अद्धसत्तरस चंदे सत्तरस सूरे अट्ठारस चंदे अट्ठारस सूरे अद्धएकोणवीसं चंदे एकोणवीसं सूरे अद्धवीसं चंदे वीसं सूरे अद्धएक्कीसं चंदे एक्कवीसं सूरे अद्धवावीसं चंदे बावीसं सूरे अद्धतेवीसं चंदे तेवीसं सूरे अद्धचउवीसं चंदे चउवीसं सूरे अद्धपणवीसं चंदे एगे पुण एवमाहंसु-ता पणवीसं जोयणसहस्साई सूरे उड्ढ़ उच्चत्तेणं अद्धछब्बीसं चंदे-वयं पुण एवं बदामो-ता इमीसे रयणप्पभाए पुढचीए बहुसमरपणिज्जाओ भूमिमागओ सत्तणउते जोयणसते अबाहाए हिडिल्ले तारारूवे चारं चरति अट्ठजोयणसए अयाहाए सूरविमाणे चारं चरति अट्ठअसीते जोयणसते अवाहाए चंदविमाणे चारं For Private And Personal Use Only
SR No.009742
Book TitleAgam 16 Surapannatti Uvangsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages74
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy