SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पाहु-१४ दोसिणापक्खे० ता कहं ते अंधाकरपक्खातो दोसिणापरखे दोसिणा बहू आहिताति ददेज्जा ता अंधकारपक्खाओ णं दोसिणापखं अयमाणे चंदे चत्तारि बाताले मुहतसए छतालीसंच बावटिभागे मुहत्तस्स जाईचंदे विरजति तंजहा-पढमाए पढमं भागं बितियाए बितियं मागं जाव पनरसीए पन्नरसमं भागं एवं खतु अंधकारपक्वताओ दोसिणापक्खे दोसिणा बहू आहिताति वदेजा, ता केवतिया णं दोसिणापरखे दोसिणा बहू आहिताति वदे ता परित्ता असंखेजा भागा, ता कया ते अंधकारे बहू आहितेति वदेजा ता अंधकारपक्खे गं अंधकारे बहू आहितेति वदेजा ता कहं ते अंधकारपक्खे अंधकारे बहू आहितेति वदेशाता दोसिणापक्खातोणं अंधकारपस्खे अंधकारे वाहू आहितेति वदेज्जा ता कहं ते दोसिणापक्खातो अंधकारपक्खे अंधकारे बहू आहितेति वदेजा ता दोसिणापक्खातो णं अंधकारपक्खं अयमाणे चंदे चत्तारि याताले मुहत्तसते छायालीसं च वाचट्ठिभागे मुहुत्तस्स जाई चंदे रजति तं जहा-पढमाए पदम भागं बितियाए बितियं मागं जाव पन्नरसीए पत्ररसमं मागं एवं खलु दोसिपापखातो अंधकारपक्खे० अंधगारे ता केवतिए णं अंधकारपस्खे अंधकारे बहू आहितेति वदेजा ता परिता असंखेज्जा भागा।८२!-82 चदसमं पाहुई समत्तं. |पवरसमं पाहुइं| (१११) ता कहं ते सिग्धगती वत्थू आहितेति वदेज्जा ता एतेसि णं चंदिम-सरिय-गहनक्वत्त-तारारूवाणं चंदेहितो सूरा सिग्धगती सूरेहितो गहा सिग्घगती गहेहिंतो नक्खत्ता सिग्धगती नक्खत्तेहितो तारा सिग्धगती सवप्पगती चंदा सव्वसिग्धगती तारा, ता एगमेगेणं मुहुत्तेणं चंदे केवतिपाइं भागसताई गच्छति ता जं-जं मंडलं उवसंकमिता चारं चरति तस्स-तस्स मंडलपरिक्खेयस्स सत्तरस अडसहि मागसते गच्छति मंडलं सतसहस्सेणं अट्ठाणउतीए सतेहिं छेता ता एगमेगेणं मुहत्तेणं सूरिए जं-जं मंडलं उवसंकमित्ता चारं चरति तस्स-तस्स मंडलपरिक्खेवस्स अट्ठारस तीसे भागसते गच्छति मंडलं सतसहस्सेणं अट्ठाणउतीए सतेहिं छेत्ता ता एगमेगेणं मुहत्तेमं नक्खत्ते जं-जं मंडलं उवसंकमित्ता चारं चरति तस्स-तस्स मंडलपरिक्खेस्स अट्ठारस पणतीसे भागसते गच्छति मंडलंसतसहस्सेणं अट्ठाणउत्तीए सतेहि छेत्ता।८३।-83 (११२) ताजयाणंचंदं गतिसमावणं सूरे गतिसमावण्णे भवति से णं गतिमाताए केवतियं विसेसेति ता बावडिभागे विसेसेति ता जया णंचंदं गतिसमावण्णं नक्खत्ते गतिसमावण्णे भवति से णं गतिमाताए केवतियं विसेसति ता सत्तविभागे विसेसेति ता जया णं सूरं गतिसमावणं नक्खत्ते गतिसमावण्णे भवति से णं गतिमाताए केवतियं विसेसेति ता पंच मागे विसेसेति ता जया णं चंदं गतिसमावणं अभीई नक्खते गतिसमावण्णे पुरस्थिमाते भागाते समासादेति समासादेत्ता नव मुहत्ते सतीवासं च सत्तद्विभागे मुहत्तस्स चंदेणं सद्धिं जोयं जोएति जोएत्ता जोयं अनुपरियति अनुपरियाहित्ता विजहति विपजहति विगतजोईयावि भवति ता जयाणं चंदं गतिसमावण्णं सवणे नक्खत्ते गतिसमावण्णे पुरत्थिमाते भागाते समासादेति समासादेत्ता तीसं मुहुत्ते चंदेणं सद्धिं जोयं जोएति जोएता जोयं अनुपरियति अनुपरियट्टिता विजहति विप्पजहति विगतजोई यावि भवति एवं एतेणं अमिलावेणं नेतन्वं-पन्नरसमुहुत्ताई तीसइमुहुत्ताई पणयालीसमुहुत्ताई मणितब्वाइं जाव उत्तरासाढा ता जया णं चंदं गतिसमावण्णं गहे गतिसपावण्णे पुरस्थिमाते भागाते समासादेति समासादेत्ता चंदेणं सद्धिं अधाजोगं गुंजति चुंजिता अधाजोगं अनुपरियति जाब विगतजोई यावि For Private And Personal Use Only
SR No.009742
Book TitleAgam 16 Surapannatti Uvangsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages74
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy