SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पाहु-१३ पुहुतस्स ता दोसिणापक्खाओ अंधकारपरखमयमाणे चंदे चत्तारि बातालसते छत्तालीसं च बावट्ठिभागे मुहत्तस्स जाई चंदे रअति तं जहा-पढमाए पढमं मागं बितियाए बितियं मागं जाव पत्ररसीए पत्ररसमं मागं चरिमसमए चंद रत्ते भवति अवसेसे समए चंदे रत्ते य विरत्ते य भवति इयण्णं अमावासा एत्यणं पढमे पव्वे अमावासा ता अंधकारपक्खो तो णं दोसिणापक्खं अयमाणे चंदे चत्तारे बाताले मुहुतेत्तस छतालीसंघ बावट्ठिभागा मुहत्तस्स जाई चंदे विरजति पढमाए पढमं भागं बितियाए बितियं भागंजाव पन्नरसीए पन्नरसमं मागंचरिमे समए चंदे विरत्ते भवति अवसेसमए चंदे रत्ते य विरतेय भवति इयण्णं पुनिमासिणी एत्यण दोघे पव्वे पुत्रिमासिणी (७९)-79 (१०८) तत्थ खलु इमाओ बावडिं पुत्रिमासिणीओ यावष्टुिं अमावासाओ पत्रताओ वावडिं एते कसिणा रागा वावहिं एते कसिणा विरागा एते चउब्बीसे पव्वसते एते चउव्वीसे कसिणरागविरागसते जावतियाण पंचण्ह संवच्छराणं समयाएगेणं चउव्यीसेणंसमयसतेणूणका एवतिया परित्ता असंखेग्जा देसरागविरागसता मवंतीति मक्खाता, ता अमावासाओणं पुनिमासिणी चत्तारि बाताले मुहत्तसते छत्तालीसं च बावविभागे मुहत्तस्स आहितेति यदेजा ता पुन्निमासिणीओ अमावासा चत्तारि वाताले मुहत्तसते छत्तालीसं च वावडिभागे मुहत्तस्स आहितेति वदेज्जा ता अमावासाओ णं अमावासा अट्ठपंचासीते पुहत्तसते तीसं च बायट्ठिमागे मुहत्तस्स आहितेति यदेआता पुनिसासिणीओ णं पुत्रिमासिणी अट्टपंचासीते मुहत्तसते तीसं च बावविभागे मुहुत्तस्स आहितेति वदेजा एस एवतिए चंदे मासे एसणं एवतिए सगले जुगे1601-80 (१०९) ता चंदेणं अद्धमासेणं चंदे कति मंडलाइं चरति ता चोद्दस चउदमागमंडलाइं चरति एगं च धउच्चीससयमार्ग मंडलप्स ता आदिघेणं अद्धमासेणं चंदे कति मंडलाइं चरति ता सोलस मंडलाइं चरति सोलसमंडलचारी तदा अवराई खलु दुवे अट्ठकाई जाई चंदे केणइ असामण्णकाई सयमेव पविद्वित्ता-पविद्वित्ता चारं चरति कतराई खलु ताई दुवे अट्ठकाई जाइं चंदे केणइ असामण्णकाइंसयमेव पविद्वित्ता-पविट्ठित्ता चारं चरति ता इसाइंखलु ते बे अट्ठकाइंजाइं चंदे केणइ असामण्णकाई सयपेव पविट्टित्ता-पविद्वित्ता चारं चरति तं जहा-निक्खममाणे व अमावासंतेणं पविसमाणे चेव पुत्रिपासिंतेणं एताई खलु दुवे अट्ठकाई जाई चंदे केणइ असामण्णकाई सयमेव पविद्वित्ता-पविद्वित्ता चारं चरति ता पढमायणगते चंदे दाहिणाते मागाते पविसमाणे सत्त अद्धमंडलाई जाई चंदे दाहिणाते मागाते पविसपाणे चारं चरति ता पढपायणगते चंदे दाहिणाते भागाते पविसमाणे सत्त अद्धमंडलाइंजाइं चंदे दाहिणाते भागाते पविसमाणे चारं चरति कतराइंखलु ताई सत्त अद्धमंडलाइं जाइं चंदे दाहिणते भागाते पविसमाणे चारं चरति इमाइं खलु ताई सत्त अद्धमंडलाइं जाइं चंदे दाहिणाते मागाते पविसमाणे चारं चरति तं जहा-वितिए अद्धमंडले चउत्थे अद्धमंडले छटे अद्धमंडले अgमे अद्धमंडले दसमे अद्धमंडले यारसमे अद्धमंडले चउदसमे अद्धमंडले एताई खलु ताइंसत्त अद्धमंडलाइं जाई चंदे दाहिणाते मागाते पविसमाणे चारं चरति ता पढमायणगते चंदे उत्तराते भागाते पविसमाणे छ अद्धमंहलाई तेरस य सत्तविभागाइं अद्धमंडलस्स जाई चंदे उत्तराते पागाते पविसपाणे धारं चरति कतराई खलु ताई छ अद्धमंडलाइं तेरस य सत्तविभागाइं अद्धमंडलस्स जाइं चंदे उत्तराते भागाते पविसमाणे चारं चरति इमाई खलु ताइंछ अद्धमंडलाइंतेरस य सतविभागाइं अद्धमंडलस्स जाईचंदे उत्तराते पागाते पविसमाणे चारं चरति तं जहा- ततिए अपंडले पंचपे अद्धमंडले सत्तमे अद्धमंडले नवमे अद्धमंडले एक्कारसमे For Private And Personal Use Only
SR No.009742
Book TitleAgam 16 Surapannatti Uvangsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages74
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy