SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पाहुडं - १३ ४३ केवतिए मुहुत्तग्गेणं आहितेति वदेज्जा ता चउप्पत्रं मुहुत्तसहस्साई नव य मुहुत्तसताई मुहुत्तग्गेणं आहितेति वदेज्जा ता से णं केवतिए बावट्टिभागमुहुत्तग्गेणं आहितेति वदेज्जा ता चउत्तीसं सयसहस्साइं अट्ठवतीसं च बावट्ठिभागमुहुत्तस्ते बावट्टिभागमुहुत्तग्गेणं आहितेति वदेज्जा १७३१-73 (१०१ ) ता कया णं एते आदिच्चचंदा संबच्छरा समादीया समपञ्जवसिया आहितेति वदेजा ता स एते आदिवमासा बावट्ठि एते चंद्रमासा एस णं अद्दा छक्खुत्तकडा दुवासभत्ता तीसं एते आदिवच्छरा एक्कतीसं एते चंदसंवच्छरा तया णं एते आदिच्चचंदसंवच्छरा समादीया समपज्जबसिया आहिताति वदेज्जा ता कया णं एते आदिउडुचंदनक्खत्ता संवच्छरा समादीया समपज्रवसिया आहिताति वदेज्जा ता सद्धिं एते आदिच्चा मासा एगट्ठि एते उडू मासा वावट्ठि एते चंदा मासा सत्तट्ठि एते नक्खत्ता मासा एस णं अद्धा दुवालसक्खुत्तकडा दुवालसमइता सर्व्विं एते आदिचा संवच्छ एट्ठि एते उडू संवच्छरा बायट्टि एते चंदा संवच्छरा सत्तट्ठि एते नक्खत्ता संदच्छरा तया णं एते आदि उडुचंदनक्खत्ता संवचरा समादीचा समपजवसिया आहिताति वदेज्जा ता कया णं एते अभिवर्द्धितआदिच्चउडुचंदणक्खत्ता संवच्छरा समादीया समपज्जवसिया आहितातिवदेना ता सत्ता- यण्णं मासा सत्त य अहोरत्ता एक्कारस य मुहुता तेवीसं बावविभागा मुहुत्तस्स एते अभिवड्ढिता मासा स एते आदिच्चा मासा एगट्ठि एते उडू मासा बावट्ठि एते चंदमासा सत्तट्ठि एते नक्खत्तमासा एस णं अद्धा छप्पन्नसतक्खुत्तकडा दुवालसमइता सत्त सता चोताला एते णं अभिवड्ढिता संवच्छ सत्त सता असीता एते णं आदिचा संचच्छरा सत्त सता तेणउता एते णं उड्डू संवच्छरा अड्ड सता छलुत्तरा एते णं चंदा संवच्छरा अड्ड सता एगउत्तरा एते णं नक्खत्ता संवछरा तया णं एते अभिवड्ढित्ता आदिच्च उडुचंदनक्खत्ता संयच्छरा समादीया समपजयसिया आहिताति वदेज्जा ता नययाए गं चंदे संवच्छरे तिण्णि चउप्पत्रे राइंदियसते दुवालस य बावट्टिभागे राईदियस्स आहितेति वदेनाता अधातत्रेणं चंदे संवछरे तिष्णि चउप्पन्ने रायंदियसते पंच य मुहुत्ते च यावद्विभागे मुहुत्तस्स आहितेति वदेद्या ।७४1-74 (१०२) तत्थ खलु इमे छ उडू पन्नत्ता तं जहा पाउसे वरिसारते सरदे हेमंते वसंते गिम्हे ता सव्वेवि णं एते चंदउडू दुवे-दुवे मासाति चउप्पण्णेणं-चउप्पण्णेणं आदाणेणं गणिञ्जमाणा सातिरेगाई एगूणसडिं- एगूणसट्ठि राईदियाई राईदियग्गेणं आहितेति वदेजा तत्थ खलु इमे छ ओमरत्ता पत्ता तं जहा-ततिएपव्वे सत्तमेपव्वे एक्कारसमेपव्वे पत्ररसमेपव्वे एगूणवीसतिमेपव्वे तेवीसतिमेपव्वे तत्थ खलु इमे छ अइरत्ता तं जहा- चउत्येपव्वे अमेपव्वे धारसमेपव्वे सोलसमेपव्वे वीसतिमेपव्ये चउवीसतिमेपव्वे ॥७५/-75 (१०३) छच्चेव य अइरत्ता आदिचाओ हवंति पाणाहिं छच्चेव ओमरता चंदाओ हवंति माणाहिं ||३०|--1 (१०४) तत्थ खलु इमाओ पंच वासिकीओ पंच हेमंतीओ आउट्टीओ पन्नत्ताओ ता एतेसि णं पंचण्हं संवछराणं पढमं वासिकि आउटिं चंदे केणं नक्खत्तेणं जोएति ता अभीइणा अभीइस्स पढमसमए तं समयं च णं सूरे केणं नक्खत्तेणं जोएति ता पूसेणं पूसस्स एगूणवीसं मुहुत्ता तेत्तालीसं च यावविभागा मुहुत्तस्स वावद्विभागं च सत्तट्ठिधा छेत्ता तेत्तीसं चुण्णिया भागा सेसा ता एतेसि नं पंचं संवछराणं दोघं वासिकि आउटिं चंदे केणं नक्खत्तेणं जोएति ता संठाणाहिं संठाणाणं एक्कारस मुहुत्ता ऊतालीसं च वावट्ठिभागा मुहुत्तस्स बावट्टिभागं च सत्तट्ठिधा छेत्ता तेपनं चुण्णिया For Private And Personal Use Only
SR No.009742
Book TitleAgam 16 Surapannatti Uvangsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages74
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy