SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४ सूरपन्नत्ती - ९/११ अउणट्ठिपोरिसीणं सूरिए पोरिसिच्छायं निव्यत्तेति ता अवड्दपोरिसी णं छाया दिवसस्स किं गते वा सेसे वा ता तिपागे गते वा सेसे वा ता पोरिसीणं छाया दिवसस्स किं गते वासेसे वाता चउभागे गते वासेसे या तादिवढपोरिसीण छाया दिवसस्स किंगते वासेसे वा तापंचमभागेगतेयासेसे वा एवं अद्धपोरिसिं छोढुं-छोढुं पुछा दिवसस्स भागं छोढुं छोढुं बागरणं जाव ता अद्धअउणट्ठिपोरिसीणं छाया दिवसस्स किंगते वासेसे वा ता एगूणवीससतभागे गते वासेसे या ता अउणद्विपोरिसीणं छाया दिवसस्स किंगते वा सेसे वा ता बावीससहस्सभागे गते वा सेसे वा ता सातिरेगअउणट्टिपोरिसी णं छाया दिवसस्स किं गते वा सेसे वा ता नस्थि किंचि गते वा सेसे वा तत्थ खलु इसा पणवीसतिविधा छाया पन्नत्ता तं जहा-खंभच्छया रजुच्छाया पागारच्छाया पासादच्छाया उवगच्छाचा उच्चत्तच्छाया अनुलोमच्छाया पडिलोमच्छाया आरुभिता उवहिता समा पडिहता खीलच्छाया पक्खच्छाया पुरओदग्गा पिट्ठओउदग्गा पुरपकंठभाओवगता पछिपकंठमाओवगता छायाणुवादिणी कंठाणुवादिणी छाया छायच्छाया छायाविकंपे वेहासकडच्छाया गो-तच्छाया तत्थ खलुइमा अविहा गोलच्छाया पन्नत्ता तं जहा-गोलच्छाया अवड्ढगोलच्या गोलगोलच्छाया अवड्ढगोलगोलच्छाया गोलावलिच्छाया अवड्ढगोलावलिच्छाया गोलपुंजच्छाया अवड्ढगोलपुंजच्छाया।३१।-31 • नवम पा समत्तं. | दसमं पाहुडं -: प ट में पा हु उ पा हु उं:(४२) ताजोगेति वत्थुस्स आवलियाणिवाते आहितेति वदेजा-कह० पुच्छा तत्थ खलु इमाओ पंच पडिवत्तीओ पत्रत्ताओ तत्धेगे एवमाहंसु-ता सव्वेसि णं नक्खत्ता कत्तियादिया भरणिपञ्जबसाणा पत्रत्ता-एगे पुण एवमाहंसु-ता सव्येवि णं नक्खत्ता महादिया अस्सेसपञ्जवसाणा एगे पुण एवमाहंसु-ता सव्वेविणं नक्वत्ता धणिहादिवा सवणपजवसाणा एगे पुण एवमाहंसु ता सव्वेविणं नक्खत्ता अस्सिणीआदिया रेवइपावसाणा एगे पुण एवमाहंसु-ता सव्वेवि णं नक्खत्ता भरणीआदिया अस्सिणीपज्जवसाणा यवं पुण एवं वदामो-ता सब्वेविणं नक्खत्ता अभिईआदिवा उत्तरासाढापज्जवसाणापत्रत्तातं जहा-अभिई सवणोजाव उत्तरासाढा ।३२/-32 दसमे पाहडे पदमं पाहडपाहडं समत्तं. - बी यं पा हु ड पा हुडं:(४३) ता कहं ते मुहृत्तग्गे आहितेति वदेजा ता एतेसि णं अट्ठावीसाए नक्खत्ताणं अस्थि नक्खत्ते जे पं नव मुहुत्ते सत्तावीसं च सत्तट्ठिभागे मुहुत्तस्स चंदेण सद्धिं जोयं जोएति अस्थि नक्खत्ता जे णं पत्ररस मुहुत्ते चंदेण सद्धिं जोयं जोएंति अस्थि नक्खत्ता जे णं तीसं मुहत्ते चंदेणं सद्धिं जोयं जोएंति अस्थि नक्खत्ता जेणं पणयालीसे महत्ते चंदेण सद्धि जोयं जोएंति ता एतेसिणं अट्ठावीसाए नक्खत्ताणं कचरे नक्खत्ते जेणं नवमुत्तेसत्तावीसं च सत्तविभाए मुहत्तस्स चंदणं सद्धिंजोयं जोएति कयरे नक्खत्ता जे णं पत्ररसमुहुत्ते चंदेणं सद्धि जोयं जोएंति कयरे नक्खत्ता जेणं तीसं मुहुत्ते चंदेणं सद्धि जोयं जोएंति कयरे नक्खत्ता जेणं पणयालीसं मुहत्ते चंदेणं सद्धिं जोयं जोएंति ता एतेसिणं अट्ठावीसाए नक्खत्ताणं तत्थ जेसे नरखत्ते जेणं नव मुहुत्ते सताचीसं च सत्तढिमागे मुहत्तस्स चंदेणं सद्धिं जोयं जोएति से णं एगे अभीई तत्थ जेते नक्खत्ताजे णं पन्नरसमुहुत्तेचंदेणं सद्धिं जोयं जोएंति ते णंछ तं जहा-सतमिसया भरणी अद्दा अस्सेसा साती जेट्टा तत्थ जेते नक्खत्ता जे णं तीसं मुहुत्तं For Private And Personal Use Only
SR No.009742
Book TitleAgam 16 Surapannatti Uvangsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages74
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy