SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 सूरपन्नत्ती - ४/-/३५ तवयंति अट्ठारस जोयणसयाइं अहे तवयंति सीयालीसं जोयणसहस्साइं दुण्णि य तेवढे जीयणसए एगवीसं च सद्विभागे जोयणस्स तिरियं तवयंति । २५/-25 चत्वं पाहुडं समत्तं पंचमं पाहु (३६) ता कस्सि णं सूरियस्स लेस्सा पडिहया आहिताति वएज्जा तत्थ खलु इमाओ वीसं पडिवत्तीओ पन्नत्ताओ तत्येंगे एवमाहंसुन्ता मंदरंसि णं पव्वतंसि सूरियस्स लेस्सा पडिहया आहितात एजाएगे पुवएण एवमाहंसु-ता मेरुं सि णं पव्वतंसि सूरियस्स लेस्सा पहिया आहिताति चएजा एवं एएणं अभिलावेणं भाणियच्वं-ता मणोरमंसि णं पव्वतंसि ता सुदंसणंसि णं पव्वतंसि ता सयंप्रभंसि णं पव्वतंसि ता गिरिरायंसि णं पव्दतंसि ता रयणुच्चयंसि णं पव्वतंसि ता सिलुच्चयंसि णं पव्वतंसि तोयमज्झसि णं पव्वतंसि ता लोचणाभिंसि णं पव्वतंसि ता अच्छंसि णं पव्वतंसि ता सूरियावत्तंसि णं पव्वतंसि सूरियावरणंसि णं पव्वतंसि ता उत्तमंसि णं पव्वतंसि ता दिसादिसि णं पव्वतंसि ता अवतंसंसि णं पव्वतंसि ता धरणिखीलंसि णं पव्दतंसि ता धरणिसिंगंसि णं पव्वतंसि ता पव्वर्तिदंसि णं पव्यतंसि ता पव्ययरायंसि णं पव्वतंसि सूरियस्त लेस्सा पडिहया आहितात वा वयं पुण एवं वदामो-ता मंदरेवि पबुधइ जाय पव्वयरायावि पवुच्चइ ता जे गं पोग्गला सूरियरस लेस्सं फुसंति ते णं पोग्गला सूरियस्स लेस्सं पडिहणंति अदिट्ठावि णं पोग्गला सूरियस्स लेस्सं पडिहणंति चरिमलेस्संतरगताचि णं पोग्गला सूरियस्स लेस्सं पडिहणंति । २६/-26 पंचमं पाहुडं समतं छठ्ठे पाहुडं (३७) ता कहं ते ओयसंठिती आहिताति वएज्जा तत्य खलु इमाओ पणवीसं पडिवत्तीओ पत्त्रत्ताओ तत्येगे एवमाहंसु-ता अणुसमयमेव सूरियस्स ओया अण्णा उप्पज्जन अण्णा वेअति- एगे पुण एवमाहंसु-ता अनुमुहुत्तमेव सूरियस्स ओया अण्णा उप्पज्जइ अण्णा वे अति एवं एतेणं अभिलावेणं नेतव्या ता अनुराईदियमेव ता अनुपक्खमेव ता अनुमासमेव ता अनुउडुमेव ता अनुअयणमेव ता अनुसंवछरमेव ता अनुजुगमेव ता अनुवाससयमेब ता अनुवाससहस्समेव ता अनुवाससयसहरसमेव ता अनुपुव्यमेव अनुपुव्यसयमेव ता अनुपुव्यसहस्समेव ता अनुपुब्वसयसहस्समेव ता अनुपलिओवमेव ता अनुपलिओवमसयमेव ता अनुपलि ओवमसहस्संमेव ता अनुपलि ओवमसयसहरसमेव ता अनुसागरोबममेव ता अनुसागरोवमसयमेव ता अनुसागरोवमसहस्रमेव ता अनुसागरोवमसय सहरसमेव एगे पुण एवमाहंसु-ता अनुओसप्पिणिउस्सप्पिणिमेव सूरियस्स ओया अण्णा उप्पज्जन अण्णा वेअति- एगे एवमाहंसु वयं पुण एवं वदामोता तीस-तीसं मुहुत्ते सूरियस्स ओया अवहिता भवइ तेगं परं सूरियस्स ओया अणवट्ठिता भवइ छम्मासे सूरिए ओयं निवुड्ढे छम्मासे सूरिए ओयं अभिवुढे निक्तममाणे सूरिए देसं निवुड्ढेइ पविसमाणे सूरिए देसं अभिवुइढेइ तत्य को तूति वदेज्ञा ता अयण्णं जंबुद्दीवे दीवे सव्वदीवसमुद्दाणं सव्वब्धंतराए जाव परिक्खेवेणं ता जया णं सूरिए सव्वमंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं उत्तमकट्ठपत्ते उक्कोसए अद्वारसमुहुत्ते दिवसे भवइ जहणिया दुवालसमुहुत्ता राती भवति से निक्खममाणे सूरिए नवं संवच्छरं अयमाणे पढमंसि अहोरत्तंसि अमितराणंतरं मंडलं उयसंकमित्ता चारं चरइ ता जया णं For Private And Personal Use Only
SR No.009742
Book TitleAgam 16 Surapannatti Uvangsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages74
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy