SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पाटुडं-२, पाहुपाई-३ संकममाणे अट्ठारस अट्ठारस सट्ठिभागे जोयणस्स एगमेगे मंडले मुहत्तगति अभिवुड्ढेमाणेअभिवुड्ढेमाणे चुलसीति सीताई जोयणाई पुरिसच्छायं नियुड्ढेमाणे-निवुड्ढेमाणे सव्वबाहिरं मंडन उवसंकमित्ता चारं चरति ताजवाणं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति तयाणं पंच-पंच जोयणसहस्साई तिणि य पंचुत्तरे जोयणसते पन्नरस य सहिभागे जोपणस्स एगमेगेणं मुहत्तेणं गच्छति तया णं इहगतस्स मणूसस्स एककतीसाए जोयणसहस्सेहिं अहिं एककतीसेहि जोयणसतेहिं तीसाए य सट्ठिभागेहिं जोयणस्स सूरिए चक्खुप्फासं हव्यमाच्छति तया णं उत्तमकट्ठपता उक्कोतिया अट्ठारसमुहुत्ता राती भवतिजहण्णए दुवालसमुहुत्ते दिवसे भवइ एस णं पढमे छमासे एस णं पढमस्स छप्पासस्स पनवसाणे, से पविसमाण सूरिए दोचं छप्मासं अयमाणे पढमंसि अहोरत्तंसि वाहिराणंतरं मंडलं उपसंकमित्ता चारं चरति ता जया णं सूरिए वाहिराणंतरं मंडले उवसंकमित्ता चारं चरति तया णं पंच-पंच जोयणसहस्साई तिणि य चउरुत्तरे जोयणसते सत्तावणं च सद्विभाए जोयणस्स एगमेगेणं मुहुत्तेणं गच्छइ तया गं इहगतस्स पणूसस्स एक्कतीसाए जोवणसहस्सेहिं नवहि य सोलेहिं जोयणसतेहिं एगणतालीसाए सविभागेहिं जोयणस्स सविभागं च एगविहा छेत्ता सहिए चुणियामागे सूरिए चक्खुप्फासं हव्यमागच्छति तया णं राइंदेिवं तहेव से पविसमाणे सरिए दोच्चंसि अहोरत्तंसि बाहिरतचं पंडलं उवसंकमित्ताचारं चरति ता जया णं सरिए वाहितिचं मंडलं उवसंकमित्ता चारं चरति तया णं पंच-पंच जोयणसहस्साई तिषिण व चउत्तरे जोवणसए ऊतालीसं च सविभागे जोयणस्स एगपेगेणं महत्तेणं गच्छति तया णं इहगतप्स मणूसस्स एगाहिंगेहिं बत्तीसाए जोचणसहरसेहिं एगणपण्णाए य सहिभागेहिं जोयणस्स सहिभागं च एगट्ठिहा छेत्ता तेवीसाए चुणियाभागेहिं सूरिए चक्षुप्फास हव्यमागच्छंति राइंदियं तहेव एवं खलु एतेणुवाएणं पविसमाणे सूरिए तयाणंतराओ तयाणंतरं मंडला मंडलं संक्रममाणेसंकमनाणे अट्टारस-अट्टारस सहिभागे जायणस्स एगमेगे मंडले मुहुत्तगतिं निवुड्ढेमाणेनिबुझेमाणे सबभतरे मंडलं उवसंकमित्ता चार चरति ता जया णं शरिए सबटमंतरं मंडलं ज्वसंकमित्ता चारं चरति तया णं पंच-पचं जोयणसहस्साई दोणि य एक्कावण्गे जोयणसए अउणतीसं च सविभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छति तया णं इहगतस्स मणूसस्स सीतालीसाए जोवणसहस्सेहिं दोहि य तेवढेहिं जोयणसतेहि एक्कीसाए यसद्विभागेहिं जोयणस्स सरिए चक्खुफासं हव्वमागच्छति तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे मवइ जहपिणचा दुवालसमुहुत्ता राती भवति एस णं दोचे छम्मासे एस णं दोच्चस्स छम्मासस्स पावसाणे एसणं आदिच्चे संबच्छरे एसणं आदिच्चस्स संवकारस्सपज्जवसाणे।२३।-23 • दीए पाहुडे तपाहुइ पाहुई सपत्तं बीयं पहुई समत्तं . तचं पाहुई (३४) ता केवतियं खेत्तं चंदिमसूरिया ओमासंति उज्जोवेति तवेति पगासेति आहिताति वएना तत्स्थ खलु इसाओ यारस पडिवत्तीओ पन्नत्ताओ तत्येगे एवमाहंसु-ता एगं दीवं एगं समुदं चंदिमसूरिया ओमासंति जाव पगासेंति एगे पुण एवमाहंसुता तिणि दीवे तिणि समुद्दे चंदिमसूरिया ओमासंति जाव पगासेति-एगे पुण एवमाहंसु-ता अद्भुट्टे दीवे अद्भुढे समुद्दे चंदिमसूरिया ओभासंति जाव पगासेति-एगे पुण एवमाहंसु-ता सत्त दीवे सत्त समुद्दे चंदिमसूरिया आभासंति जाव पगासेंति-एगे पुण एवमाहंसु-ता दस दीवे दरा समुद्दे चंदिमसूरिया ओभासंति जाव पगासेति-एगे For Private And Personal Use Only
SR No.009742
Book TitleAgam 16 Surapannatti Uvangsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages74
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy