SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १० सूरपन्नती - १/६/२८ तयाणंतराओ तवाणंतरं मंडलाओ मंडलं संकममाणे-संकममाणे दो-दो जोयणाई अडयालीसं च एपविभागे जोयणस एगमेगेणं राइदिएणं विकंपमाणे-विकंपमाणे सव्वमंतरं मंडलं उवसंकमित्ता चार चरइ तया णं सव्वबाहिरं मंडलं पणिहायं एगेणं तेसीतेणं राइंदियसतेणं पंचदसुत्तरे जोवणसते विकंपइत्ता चारं चरइ तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसपुत्ते दिवसे भवइ जहणिया दुवालसमुहुत्ता राती भवति एस णं दोचे छम्मासे एसणंदोच्चस्स छम्पास्स पञ्जवसाणे एस णं आदिच्चे संवच्छरे एस णं आदिचस्स संवच्छरस्स पज्जवसाणे।१८-18 पढमे पाहडे छटुं पाहुडपाहुई सुमतं. -: सत्त मं पा हु उ पा हु डं:(२९) ता कहं ते पंडलसंठिती आहितेति वएज्जा तस्य खलु इमाओ अट्ट पडिवत्तीओ पन्नत्ताओ तत्थ एगे एवमाहंसु-ता सव्वावि मंडलवता समचउरंससंठाणसंठिता पत्रता-एगे एवमाहंसु, एगे पुण एवमाहंसु-ता सव्वावि मंडलवता विसमचरंससंठाणसंठिता० एगे पुण एवमाहंसता सम्बावि मंडलवता समचउककोणसठिता० एगे पुण एवमाहंसु-ता सव्यावि मंडलवता विसमचउककोणसंठिता० एगे पुण एवमाहंसुता सब्यावि मंडलवता समचक्कवालसंठिता० एगे पुण एवमाइंसुता सव्वावि मंडलवता विसमचक्कवालसंटिता० एगे पुण एवमाहंसु-तासव्वावि मंडलवता चक्कद्धचक्कवालसंटिता० एगे पुण एवमाहंसुता सच्यावि मंडलवता छत्तागारसंठिता० तत्थ जेते एबमाहंसुता सन्चावि मंडलवता छत्तागारसंठिता पत्रत्ता एतेणं नएणं नायव्यं नो चेव णं इतरेहि पाहुडगाहाओ भाणिवव्याओ।१९।-19 पढये पाहुडे सत्तमं पाहुड पाहई समतं. - अहम पाहुड पाहु :(३०) ता सव्याविणं मंडलवता केवतियं बाहल्लेणं केवतियं आयाम-विक्खंभेणं केवतियं परिक्खेवेणं अहिताति वएजा तत्य खलु इमाओ तिणि पडिवत्तीओ पत्रत्ताओतत्य एगे एवयाइंसुता सव्वावि णं मंडलवता जोयणं पाहल्लेणं एग जोयणसहस्सं एगं च तेत्तीसं जोयणसयं आयामविक्खंभेमं तिणि जोयणसहस्साई तिणि य नवणउए जोपणसए परिक्खेवेणं पन्नत्ता-एगे एक्माहंसु, एगे पुण एवमाहंसु-ता सव्याविणं मंडलवत्ता जोपण बाहल्लेणं एग जोयणसहस्सं एगंच चउतीसं जोयणसयं आयामविक्खंभेणं तिण्णि जोयणसहस्साइं चत्तारि बिउत्तरे जोयणसए परिक्खेयेणं एगेपुण एवमाइंसु-ता सज्याविणं मंडलवता जोवणं वाहलेणं एगंजोयणसहस्सं एगंच पणतीसं जोयणसयं आयाम-विक्खंघेणं तिण्णि जोयणसहस्साई चत्तारि य पंयुत्तरे जोपणसए परिक्खेवेणं वयं पुण एवं वयामो तासन्चावि णं मंडलवता अडतालीसं एगट्ठिभागे जोयणस्स बाहल्लेणं अणियता आयाम-विक्खंभ-परिक्खेवेणं आहिताति वएज्जा, तत्थणं को हेतूति वएजाता अयण्णं जंबुद्दीवे दीवे सव्वदीवसमुद्दाणं सबटमंतराए जार परिक्खेवेणं ता जया णं सूरिए सव्यमंतां मंडलं उवसंकमित्ता चारं चरइ तया णं सा मंडलवता अडतालीसं एट्ठिमागे जोयणस्स बाहल्लेणं नवणउतिं जोयणसहस्साइंछच्च चताले जोयणसए आयामविकूखंभेणं तिण्णि जोयणसयससहस्साई पत्ररस य जोयणसहस्साई एगणिउतिं जोयणाई किंचि विसेसाहिएपरिक्खेवेणं तवा णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहते दिवे भवइ जहणिया जहणिया दुवालसमुहत्ता राती भवति से निखममाणे सूरिए नवं संवछरं अयमाणे पढमंसि अहोरत्तंसि अअिंतराणंतरं मंडलं For Private And Personal Use Only
SR No.009742
Book TitleAgam 16 Surapannatti Uvangsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages74
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy