SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पन्नवणा-01-1-13५५ परिग्गहसण्णवउत्ता गोयमाओसण्णकारणं पहुच भयसपणोवउत्तासंतइभावं पडुन आहारसण्णोवउत्ता वि जाव परिग्गहसण्णोवउता वि, एतेसि णं मंते नेरइयाणं आहारसण्णोयउत्ताणं जाव परिग्गहसण्णोवउत्ताण य कतरे कतरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा गोयमा सव्वत्योवानेरइया, मेहुणसण्णोवउत्ता आहारसण्णोदउत्ता संखेनगुणा परिगहसण्णोवउत्ता संखेजगणा भयसपणोवउत्ता संखेनगुणा, तिरिक्खजोणिया णं पुच्छा गोयमा ओसपजकारणं पडुछ आहारसण्णोवउत्ता संतइभावं पडुच आहारसण्णोवउत्ता विजाद परिगहसण्णोवउत्ता वि एतेसि णं भंते तिरिक्खजोणियाणं आहारसण्णोवउत्ताणं जाव परिगहसण्णोवउत्ताण य कतरे कतरेहितो अप्पा वा जाब विसेसाहिया या गोयमा सवयोवा तिरिक्खजोणिया, परिगहसण्णोवउत्ता मेहुणसण्णोवउत्ता संखेनगुणा भयसण्णोवउत्ता संखेन-गुणा आहारसण्णोवुत्ता संखेजगुणा, मणुस्सा णं पुच्छा गोयमा ओसण्णकारणं पडुच्च मेहुणसण्णोबउत्ता संततिभावं पहुच आहारसण्णोवउत्ता वि जाव परिग्गहसण्णोवउत्ता वि एतेसि णं भंते मणुस्साणं आहारसण्णोवउत्ताणं जाव परिग्गहसण्णोवउत्ताणं य कतरे कतरेहितो अप्पा वा जाव विसेसाहिया वा गोयमा सव्वत्योवा मणुस्सा, पयसण्णोदउत्ता आहारसण्णोक्उत्ता संखेनगुणा परिग्गहसण्णोवउत्ता संखेज्जगुणा मेहुणसण्णोवउत्ता संखेजगुणा, देवा णं पुच्छा गोयमा ओसण्णकारणं पडुन परिग्गहसण्णोवउत्ता संततिभावं पडुच आहारसण्णोवउत्ता वि जाव परिग्गहसण्णोवउत्ता वि एतेसि णं भंते देवाणं आहारसण्णोवउत्ताणं जाव परिग्गहसण्णोवउत्ताण य कतरे कतरेहितो अप्पा वा जाव विसेसाहिया वा गोयमा सव्वत्थोवा देया आहारसण्णोवउत्ता, भयसग्णोवउत्ता संखेनगुणा मेहुणसण्णोवउत्ता संखेनगुणा परिग्गहसण्णोवउत्ता संखेनगुणा 1१४८1-148 अनुमं पयं सपतं. नवमं जोणीपयं (३५६) कतिविहा णं भंते जोणी पन्नता गोयमा तिविहा जोणी पन्नत्ता तं जहा सीताजोणी उसिणाजोणी सीतोसिणाजोणी।१४९।-149 (३५७) नेरइयाण मंते किं सीताजोणी उसिणाजोणी सोतोसिणाजोणी गोयमा सीता वि जोणी उसिणा वि जोणी नो सीतोसिणा जोणी, असुरकुमाराणं पुच्छा गोयमा नो सीता नो उसिणा सीतोसिणाजोणी एवंजाव थणियकुमाराणं पुढविकाइयाणं पुच्छा गोयमा सीता विजोणी उसिणा विजोणी सीतोसिणा विजोणी, एवं आउ-वाउ-वणस्सति-बेइंदिय-तेइंदिय-चउरिदियाण विपत्ते माणियव्यं, तेउकाइयाणं नो सीता उसिणा नो सीतोसिणा, पंचेंदियतिरिक्खजोणियाणं पुछा गोवमा सीता वि जोणी उसिया वि जोणी सीतोसिणा वि जोणी, सम्मच्छिमपंचेदियतिरिक्खजोणिपाणं एवं चेव, गावकर्कतियपंचेंदियतिरिकखजोणियाणं पुच्छा गोयमा नो सीता जोणी नो उसिणा जोणी सीतोसिणा जोणी, मणुस्साणं पुच्छा गोयमा सीता वि जोणी उसिणा वि जोणी सीतोसिणा यि जोणी, सम्मुच्छिममणुस्साणं पुच्छा गोयमा तिविहा वि जोणी, गमवक्कंतियमणुस्साणं पुच्छा गोयमा नो सीताजोणी नो उसिणा सीतोसिणाजोणी, वाणमंतरदेवाणं पुच्छा गोयमा नो सीता नो उसिणा सीतोसिणा जोणी, जोइसिय-वेमाणियाण वि एवं चेव, एतेसि णं मते जीवाणं सीतजोणिवाणं उसिणजोणियाणं सीतोसिणजोणियाणं अजोणियाणं य कतरे कतरेहितो अपा वा बहुया वा तुला वा विसेसाहिया वा गोयमा सव्वत्योवा जीवा सीतोसिणजोणिया, For Private And Personal Use Only
SR No.009741
Book TitleAgam 15 Pannavana Uvangsutt 04 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages210
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy