SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८ धन्नवणा- २ /-/ /२३२ ठाणा पत्ता कहिणं मंते हेट्ठिमगेवेजा देवा परिवर्तति गोयमा आरणचुत्ताणं कप्पाणं उपिं जाव उड़ढं दूरं उप्पइत्ता एत्य णं हेट्ठिमगेवे गाणं देवाणं तओ गेवेजविमाणपत्यडा पत्ता-पाईणपडीणायया उदीण- दाहिणविच्छिण्णा पडिपुन्नचंदसंठाणसंठिता अचिमाली भास- रासिवण्णाभा सेसं जहा बंभलोगे जाव पडिरूवा तत्थ णं हेट्ठिमगेवेज्जगाणं देवाणं एक्कारसुत्तरे विषाणावाससते हवतीति मक्खातं ते णं विमाणा सव्वरयणामया जाव पडिरूवा एत्थ णं हेट्ठिमगेवेजगाणं देवाणं पजत्तापत्ताणं ठाणा पत्रत्ता तिसु वि लोगस्स असंखेजड़भागे तत्थ णं बहवे हेमिवेजगा देवा परिवसंति- सव्वे समिदिया सव्वे समजुतीया सव्वे समजसा सव्वे समबला सब्वे समाणुभाव सव्वे समसोक्खा [महासोक्खा] अर्णिदा अप्प्रेस्सा अपुरोहिया अहर्मिंदा नामं ते देवगणा पन्नत्ता समणाउसो कहिणं मंते मज्झिमगाणं गेवेजगदेवाणं पञ्चत्तापज्रत्ताणं ठाणा पत्रत्ता कहि णं भंते पज्झिमगेवेजगा, देवा परिवति गोयमा हेट्टिएगेवेज्जगाणं उप्पिं सपर्विख सपडिदिसिं जाव उप्पइत्ता एत्य णं मज्झिमगेवेज्जगदेदाणं तओ गेवेजगविमाणा- पत्थडा पत्रत्ता पाईण-पडीणायता जहा हेट्ठिमगेवेजगाणं नवरं सत्तुत्तरे विमाणा वासस्ते हवतीति मक्खातं ते णं विमाणा जाव पडिरूवा एत्थ गं मज्झिमगेवेज गाणं देवाणं जाव तिसु वि लोगस्स असंखेतिभागे तत्थ णं बहवे मज्झिमगेवेजगा देवा परिवसंति जाव अहर्मिंदा नामं ते देवगणा पत्रत्ता समणाउसो, कहि णं मंते उवरिमगेजगदेवाणं पञ्जत्तापत्ताणं ठाणा पत्रत्ता कहि णं मंते उवरिमगेवेजगा देवा परिवसंति गोयमा मज्झिमवेज्जगदेवाणं उपिं जाव उप्पइत्ता एत्य णं उचरिमगेवेज्जगाणं देवाणं तओ गेवेजगवि-माणपत्या पत्ता - पाईण-पडीणायता सेसं जहा हेट्ठिमगेवेजगाणं नवरं- एगे विमाणावाससते भवतीति मक्खातं सेसं तहवे भाणियव्वं जाव अहमिंदा नामं ते देवगणा प० समणाउसो । ५२ - २।-52-1 ( २३३ ) एक्कारसुत्तरं हेडिमेसु सत्तुत्तरं च मज्झिमए सयमेगं उवरिमए पंचेव अनुत्तरविमाणा 1194211-149 (२३४) कहि णं भंते अनुत्तरोववाइयाणं देवाणं पञ्चत्तापत्ताणं ठाणा पन्नत्ता कहि णं पंते अनुत्तरोववाइया देवा परिवसंति गोयमा इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ उद्धं जाव उप्पइत्ता सोहम्मीसाण जाव अच्चुयकप्पा तिणि य अष्द्वारसुत्तरे गेवेजविमाणावाससते वीतीवतित्ता तेण परं दूरं गता नीरया निष्मला वितिमिरा विसुद्धा पंचदिसिं पंच अनुत्तरा महतिमहालया विमाणा पत्रत्ता तं जहा-विजए वेजयंते जयंते अपराजिते सव्यवसिद्धे ते णं विमाणा सव्वरयणामया अच्छा सण्हा जाव पडिरूवा एत्थ णं अनुत्तरोववाइयाणं देवाणं पत्तापज्जात्ताणं ठाणा पत्रत्ता तिसु वि लोगस्स असंखेज्जतिभागे तत्थ णं बहवे अनुत्तरोववाइया देवा परिवसंति- सव्वे समिड्ढिया जाव सव्वेसमसोक्खा [महासोक्खा ] अनिंदा अप्पेस्सा पुरोहिता अहमिंदा नामं ते देवगणा पत्रत्ता समणाउसो । ५३1-63 ( २३५) कहि णं भंते सिद्धाणं ठाणा पत्रत्ता कहि णं मंते सिद्धा परिवसंति गोयमा सव्वद्वसिद्धस्स महाविमाणस्स उवरिल्लाओ यूभियागाओ दुवालस जोयणे उडूढं अबाहाए एत्थ णं सीपमा नामं पुढवी पन्नत्ता - पणयालीसं जोयणसतसहस्त्राणि आयाम - विक्खंभेणं एगा जोयणकोडी बायालीसं च सतसहस्साई तीसं च सहस्साइं दोणि य अउणापत्रे जोयणसते किंचि विसेसाहिए परिक्खेवेणं पन्नत्ता ईसीपमाराए णं पुढवीए बहुमज्झदेसभाए अट्ठजोयणिए खेत्ते अट्ठ जोयगाई बाहल्लेणं पत्ते ततो अनंतरं च णं माताए माताए- पएसपरिहाणी परिहायमाणी परिहायमाणी For Private And Personal Use Only
SR No.009741
Book TitleAgam 15 Pannavana Uvangsutt 04 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages210
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy