SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra पद-२ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९ विचित्तहत्याभरणा विचित्तमाला-मउली कल्लाणगपवरवत्थपरिहिया कल्लाणगपवरमल्लाणु-लेवणधरा भासुरबोंदी पलंबवणमालधरा दिव्वेणवण्णेणं दिव्वेगंगंधेणं जाव दिव्वाए लेसाए दस दिसाओ उज्जीवेमाणा पभासेमाणा ते णं तत्थ साणं- साणं भवणावाससतसहस्साणं साणं- साणं सामाणियसाहस्सीणं साणं - साणं तावतीसाणं साणं साणं लोगपालाणं साणं-साणं अग्गमहितीणं साणं साणं परिमाणं साणं साणं अणियाणं साणं-साणं अणियाधिवतीणं साणं-साणं आयरक्खदेवसाहस्सीणं असि च बहूणं भवणवासीणं देवाण य देवीण य आहेवच्चं पोरेवच्चं जाय विहरति घमर-बलिणो इत्य दुवे असुरकुमारिंदा असुरकुमाररायाणो परिवसंति-काला महानीलसरिसा नीलगुलिय-गवलअयसिकुसुमप्पगाला वियसियसयवत्तनिम्मलईसीसित-रत्ततंबणयणा गरुलायचउजुतुंगणासा ओयवियसिलप्पवाल- बिंबफलसन्निभाहरोडा पंडरससिसगलविमल निम्मलदहिघण-संख-गोखीरकुंद- दगरय-गुणालियधवलदंतसेढी हुयवहनिद्धंत धोयत- ततवणिजरत्ततल तालु जीहा अंजणघणकसिणरुयगरमणिञ्जणिद्धकेसा बामेयकुंडलधरा अद्दचंदणाणुलित्तगत्ता ईसीसिलिंधपुष्फपगासाइं असंकिलिट्ठाई सुहुमाई वत्थाई पवर परिहिया वयं च पढमं समइक्कंता बिइयं तु असंपत्ता मद्दे जोब्बणे वट्टमाणा तलभंगय-तुडित-पवरभूसण-निम्मलमणि- रयणमंडितभुया दसमुद्दामंडितहत्था चूडामणिचित्तविधगता सुरूवा महिड्ढिया जाव असुरकुमारे एवं चेव दिव्वाई भोगभोगाई भुजमाणा विहरंति कहिं णं भंते दाहिणिल्लाणं असुरकुमाराणं देवाणं पञ्जत्तापज्जत्ताणं ठाणा पत्रत्ता कहि णं भंते दाहिणिल्ला असुरकुमारा देवा परिवसंति गोयमा जंबुद्दीवे दीवे मंदरस्स पव्वतस्स दाहिणेणं इमीसे रवणप्पभाए पुढवीए असीउत्तरजोयणसतसहस्सबाहल्लाए उवरिं एवं जोयणसहस्सं ओगाहित्ता हेट्ट्टा वेगं जोयणसहस्सं वज्जित्ता मज्झे अट्ठहत्तरे जोयणसतसहस्से एत्थ णं दाहिणिल्लाणं असुरकुमाराणं देवाणं चोत्तीसं भवणावाससतसहस्सा भवतीति मक्खातं ते णं भवणा चाहिं वट्टा अंत चांसा सो चेव वण्णओ जाव पडिरूवा एत्थ णं दाहिणिल्लाणं असुरकुमाराणं देवाणं पञ्चत्तापज्जत्ताणं ठाणा पन्त्रत्ता तिसु वि लोगस्स अंसखेज्जइभागे तत्यणं बहवे दाहिणिल्ला असुरकुमारा देवाय देवीओ य परिवसंति- काला लोहियक्खबिंबोट्टा तहेव जाव भुंजमाणा विहरंति एतेसि णं तहेव तावत्तीसगलोगपाला भवंति एवं सव्वत्थ भाणितव्वं मवणवासीणं चमरे अत्थ असुरकुमारिदे असुरकुमारराया परिवसति काले महानीलसरिसे जाव पभासेमाणे से णं तत्थ चोत्तीसाए भवणावाससतसहस्साणं चउसट्टीए सामाणियसाहस्सीणं तायत्तीसाए तावत्तीसाणं चउण्डं लोगपालाणं पंच अग्गमहिसीणं सपरिवाराणं तिन्हं परिमाणं सत्तनं अणियाणं सत्तण्हं अणियाधिवतीणं चउण्हं य चउसट्टीणं आयररक्खदेवसाहस्सीणं अण्णेसिं च बहूणं दाहिणिल्लाणं देवाणं देवीण य आहेवचं पोरेवच्चं जाव विहरति कहि णं भंते उत्तरिल्लाणं असुरकुमाराणं देवाणं पत्ता पत्ताणं खणा पत्ता कहि णं भंते उत्तरिल्ला असुरकुमारा देवा परिवसंति गोयमा जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरेणं इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणस्यसहस्सबाहल्लाए उचरिं एवं जोयणसहस्सं ओगाहेत्ता हेट्ठा वेगं जोयणसहस्सं वज्रेत्ता मज्झे अट्ठहत्तरे जोयणसतसहस्से एत्थ णं उत्तरिल्लाणं असुरकुमाराणं देवाणं तीसं भवणावाससतसहस्सा भवतीति मक्खातं ते णं भवणा बाहिं वट्टा अंतो चउरंसा सेसं जहा दाहिणिल्लाणं जाव विहरंति, बलि यत्थ वइरोयणिंदे यइरोयणराया परिवसति काले महानीलसरिसे जाव पपासेमाणे से णं तत्य तीसाए भवणावा For Private And Personal Use Only
SR No.009741
Book TitleAgam 15 Pannavana Uvangsutt 04 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages210
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy