SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पर-२ २७ तमतमापुढविनेरइयाणं पञ्जत्तापज्जत्ताणं पंचदिसिं पंच अनुत्तरा महइमहालया महानिरया पन्नता तं जहा-काले महाकाले रोरुए महारोरुए अपइटाणे ते णं नरगा अंतो वट्टा जाव असुभा नरगेसु वेयणाओ एत्य णं तमतमापुढविनेरइयाणं पज्जत्तापञ्जताणं ठाणा पत्रता उववाएणं लोयस्स असंखेनइमागे जाय सहाणेणं लोयस अंसखेजइमागे तत्थ णं बहवे तमतमापुढविनेरइया परिवसंति काला कालोमासा जाच पम्णुभवमाणा विहरंति।।49 (१९७) आसीतं बत्तीसं अट्ठावीसंच होइ वीसंच अट्ठारस सोलसगंअटुत्तरमेव हिटिमिया ॥१३४|-1 (१९८) अद्रुत्तरंच तीसंछब्बीसं वेवसतसहस्संतु अट्ठारस सोलस चोद्दसमहियं तु छट्ठीए ||१३५||-2 (१९९) अद्धतिवण्णसहस्सा उवरिपऽहे वञ्जिऊण तो भणियं मज्झे उ तिसहस्सेसु होति नरगा तमतमाए ||१३|-3 (२००) तीसा य पन्नवीप्ता पन्नरस दसेव सयसहस्साई तिणि य पंचूणेग पंचेव अनुत्तरा नरगा ॥१३७||-4 (२०१) कहिणं मंते पंचिंदियतिरिक्खजोणियाणं पजत्ताणं ठाणा पन्नत्ता गोयमा उड्ढलोए तदेक्कदेसपाए अहोलोए तदेकदेसभाए तिरियलोए-अगडेसु तलाएसुजाव जलवाणेसु एत्यणं पंचिंदियतिरिक्खजोणियाणं पज्जत्तापज्जत्ताणं ठाणा पत्रंता उववाएणं लोयस्स असंखेज्जइभागे समुग्धाएणं लोयरस असंखेजइमागे सहाणेणंलोयस्स असंखेअइभागे।४४९-44 (२०२) कहि णं भंते मणुस्साणं पजत्तापञ्जत्ताणं ठाणा पन्नत्ता गोयमा अंतोमणुस्सखेते पणतालीसाए जोयणसतसहस्सेसु अड्ढाइजेसु दीवसमुद्देसु पन्नरससु कम्मभूमीसुतीसाए अकामभूमीसु छप्पणाए अंतरदीयेसु एत्थ णं मणुस्साणं पजत्तापजत्ताणं ठाणा पनत्ता उववाएणं लोयस्स असंखेजइमागे समुग्धाएणं सव्वलोए सट्ठाणेणं लोयस्सअसंकेजइभागे।४५/-45 (२०३) कहि णं भंते मवणवासीणं देवाणं पञ्जतारज्जत्ताणं ठाणा पनत्ता कहि णं मंते भवणवासी देवा परियसंति गोयमा इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसतसहस्सवाहलाए उवरि एगं जोयणसहस्सं ओगाहित्ता डेट्ठा वेगं जोयणसहस्सं वजेत्ता पन्झे अट्टहत्तरे जोयणसतसहस्से एत्थ णं भवणवासीणं देवाणं सत्त भवणकोडीओ बावत्तरिं च भवणावाससतसहस्साभवंतीति मक्खातं ते णं भवणा बाहिं वटा अंतो समचउरंसा अहे पुस्खरकण्णियासंठाणसंठिताउकिकण्णतरविउलगंभीरखात-परिहापागारट्टालय-कवाड-तोरण-पडिदुवारदेसभागाजतसपग्धि पुसल-मुसुंढिपरिवारिया अओझा सदाजता सदागुत्ता अडयालकोट्टगरइया अडयालकववणमाला खेमा सिवा किंकरामदंडोवरखिया लाउल्लोइयमहिया गोसीस-सरसत्तचंदणदद्दरदिण्णपंचंगुलितला उवचियबंदणकलसा बंदणघडसुकततोरणपडिदुवारदेसभागा आसत्तोसत्तविउलवड्वग्धारियमल्लदामकलावा पंचवण्णसरससुरहिमुक्कपुप्फपुंजोवयारकलिया कालागरुपवरकुंदुरुक्क-तुरुक्क-धूवमघमधेतगंधुद्धयाभिरामा सुगंध-वरगंध-गंधिया गंघवट्टिभूता अच्छरगण-संघ-संविगिण्णा दिव्यतुडितसद्दसंपणदिता सव्वरयणामया अच्छा सपहा लण्हा घट्ठा मट्ठा नीरया निम्मला निप्पंका निक्कंकडच्छाया सप्पहा सस्सिरीया समिरीया सउज्जोया पासादीया दरिसणिज्जा अभिरूदा पडिरूवा एत्यणं भवणवासीणं देवाणं पजत्तापञ्जत्ताणं ठाणा पन्नता उववाएणं लोगस्स असंखेज्जइभागे समुग्घाएम लोगस्स अंसखेजइमागे सहाणेणं लोयस्स असंखेज्जइभागे For Private And Personal Use Only
SR No.009741
Book TitleAgam 15 Pannavana Uvangsutt 04 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages210
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy