SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पक्-३४ १८७ (५८५) सम्पत्तस्स अभिगमे तत्तो परियारणाय बोद्धन्दा । काए फासे रूवे सद्दे य मणेय अप्पबहुं ॥२२५||-2 (५८६) नेरइया णं भंते अनंतराहारा तओ निव्यत्तणया ततो परियाइणया ततो परिणामणया ततो परियारणया ततो पच्छा विउबाणया हंता गोयमा नेरइया णं अनंतकराहारा तओ निव्वत्तणया ततो परियाइयणया तओ परिणामणया तओ परियाणरणया तओ पच्छा विउव्वणया असुरकुमारा गंभंते अनंतराहा तओ निष्यत्तणया तओ परियाअयणया तओ परिणामणया तओ विउवणया तओ पच्छा परियारणया हंता गोयमा असुरकुमारा अनंतराहारा तओ निव्यत्तणया जाव तओ पच्छा परियारणया एवं जाव यणियकुमारा पुढविक्कइया णं भंते अनंतराहारा तओ निव्वत्तणया तओ परियाइयणया तओ परिणामणया तओ परियारणया ततओ विउव्वणया हंता गोयमातं चेव जाव परियारणया नो चेवणं विउच्चणया एवं जाय चउरिदिया नयर-वाउक्काइया पंचेदियतिरिक्खजोणिया मणुस्सा य जहा नेरइया वाणमंतर-जोतिसिय-वेमाणिया जहा असुरकुमारा।३२२१-920 (५८७) नेरइयाणं मंते आहारे किं आभोगणिव्वत्तिए अणाभोगणिव्यत्तिए गोयमा आभोगणिवत्तिए विअणाभोगणियतिए विएवं असुरकुमाराणंजाववेमाणियाणं नवरं-एगिदियाणं नो आभोगणिव्यत्तिए अणामोगणिव्यत्तिए नेरइयाणं भंते जे पोग्गलेआहारत्ताएगेण्हंति ते किंजाणंति पासंति आहारेति उदाहुंन जाणंति न पासंति आहारेति गोयमा न जाणंति न पासंति आहारेति एवं जाय तेइंदिया चउरिदियाणं पुच्छा गोयमा अत्येगइया न जाणंति पासंति आहारति अत्थेगइया न जाणंति न पासंति आहारेति पंचेदियतिरिक्खजोणियाणं पुच्छा गोयमा अत्येगइया जाणंति पासंति आहारेति अत्धेगइया जाणंति न पासंति आहारति अत्थेगइया न जाणंति पासंति आहारेति अत्येगइया न जाणंति न पासंति आहारेति एवं मणूसाण वि चाणमंतर-जोतिसिया जहा नेरइया येमाणियाणं पुच्छा गोयमा अत्थेगइया जाणंति पासंति आहारेति अत्थेगइया न जाणंति न पासंति आहारेति से केपट्टेणं भंते एवं वुवति० गोयमा धेमाणिया दुविहा पत्नत्ता तं जहा-माइमिच्छदिदीउववण्णगा य अमाइसम्मद्दिहिउवदण्णगा य [तस्थ णं जेते माइमिच्छद्दिडिउववन्नगा ते णं न जाणंति न पासंति आहारेति तत्थ णं जेते माइमिच्छद्दिविउवयत्रगा ते णं न जाणंति न पासंति आहारेति तत्य णं जेते अमाइसम्मदिहिउववन्नगा ते दुविहा पत्नत्ता तं जहा-अनंतरोववण्णा य परंपरोववण्णमा य तत्थ णजेते अनंतरोववण्णगा ते णं न जाणंति न पासंति आहारेति तत्थणं जेते परंपरोववण्णमा ते दुविहा पत्ता तंजहा-पजत्तगा य अपजत्तगा य तत्थ णं जेते अपज्जतगातेणंन जाणतिनपासंति आहारेति तत्थणंजेते पज्जत्तगाते दुविहा पनत्ता तंजहा-उवउत्ताय अनुवउत्ताय तत्यणं जेते अनुवउत्ता ते णं न जाणंति न पासंति आहारेति तत्थ णं जेते उवउत्ता ते णं जाणंति पासंति आहारेति से तेणद्वेणं गोयमा एवं युवति-अत्येगइया जाणंति पासंति आहारेति अत्येगइया न जाणंति नपासंति आहारेति नेरइयाणं भंते असंखेना अज्झवसाणा पत्रत्ता तेणं मंते किं पसत्या अपसत्या गोयमा पसत्या वि अप्पसत्या वि एवं जाव माणियाणं नेरइयाणं णं मंते किं सम्मत्ताभिगमी मिच्छत्ताभिगमी सम्मामिच्छताभिगामी गोयमा सम्मत्तापिगमी वि मिच्छत्ताभिगामी वि सम्मामिच्छताभिमगी वि एवं जाव वेमाणिया नवरं-एगिदिय-विगलिंदिया नो सम्मत्ताभिगमी मिच्छत्ताभिगमी नोसम्ममिच्छत्ताभिगमी।३२३1321 For Private And Personal Use Only
SR No.009741
Book TitleAgam 15 Pannavana Uvangsutt 04 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages210
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy