SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११८ पन्नाणा - २३/२/-/५४ जहा अप्पस्थविहायगतिनामस्स अंतराइयस्स णं पुच्छा गोयपा जहणेणं अंतोमुहत्तं उक्कोसेणं तीसं सागरोवमकोडाकोडीओ तिष्णि प याससहस्साई अबाहा अबाहूणिया कम्मठितीकमनिसेगो।२९५।-294 (५४२) एमिंदिया णं मंते जीवा नाणावरणिजस्स कम्मरस किं बंधति गोयमा जहणेणं सागरोवपस्स तिण्णिसत्तभागेपलिओवरस्स असंखेज्जइमागेणंऊणएउक्कोसणं तेचेव पडिपुण्णे बंघंति एवं णिहापंचकस्स दिसणचउक्कास वि एगिदिया णं मंते जीवा सातावेयणिजसस फामस्स किं बंयंति गोयमा जहण्णेणे सागरोवपस्स दिवढं सत्तमागं पलिओवमस्स असंखेजइभागेणं ऊणयं उककोसेणं तं चेव पडिपुत्रं बंधति आसायवेयणिजस्स जहा नाणावरणिजस्स एगिदिया णं मंते जीका सम्मत्तवेयणिजस्स कम्मस्स किंवंधंति गोयमा नस्थि किंचि बंधंति एगिदिया णं मंते जीवा मिच्छत्तवेयणिजस्स कम्मरस किं बंधति गोयपा जहणेणं सागरोवप पलिओवपस्स असंखेजइमागेणं ऊणयं उक्कोसेणं तं चेव पडिपुत्रं बंधति एगिदिपा णं मंते जीवा सम्मामिच्छ. त्तवेयणिजस्स किं बंधंति गोयमा नत्यि किंचि बंघंति एगिदियाणमंते कसायबारसगस्स किंबंधंति गोयमा जहणणेणं सागरोदमस्स चत्तारि सत्तमागे पलिओवमस्स असंखेजइमागेणं ऊणए उक्कोसेणं ते घेव पडिपुन्ने बंधंति एवं कोहसंजलणाए वि जाव लोमसंजलणाए दि इत्यिवेयस्स जहा सायावेयणिजस्स एगिदिया पुरिसवेदस्स कम्मस्स जहण्णेणं सागरोदमस एक्कं सत्तमागं पलि ओवमस्स असंखेनइभागेणं ऊगए उक्कोसेणं तं चेव पडिपुत्रं बंधंति एगिदिया नपुंसगवेदस्स कम्मस्सजहम्णेणं सागरोदमस्स दोसत्तभागे पलिओवमस्स असंखेजइभागेणं ऊणए उक्कोसेणं ते चेदपडिपुत्रे बंधति हास-रतीए जहापुरिसदेयस्स अरति-मय-सोग-दुगुंछाए जहा नपुंसगवेयस्स नेरइयाउय देवाउय निरयगतिनाम देवगतिनाम घेउब्वियसरीरनाम आहारगसरीरनाम नेरइयाणुपुब्बिनाम देवाणुपुब्विनाम तित्यगरनाम एयाणि पयाणि न पंधति तिरिक्खजोणियाउयस्स जहण्णेणं अंतोमुहुत्तं उक्कोसेणं पुवकोडिं सत्तहि वाससहस्सेहिं वाससहस्सतिभागेण य अहियं बंधंति एवं मणुस्साउयस्स यि तिरियगतिनामाए जहा नपुंसगवेदस्स मणुयगतिनामाए जहा सातावेदणिजस्स एगिदियजाइनामाए पंचेदियजातिनामाए य जहा नपुंसगवेदस्स देइंदियतेइंदियजातिनामाए जहण्णेणं सागरोवपस्स नव पणतीसतिभागे पलिओवमस्स असंखेजइभागेणं ऊणए उक्कोसेणं ते चेव पडिपुत्रे बंधंति चउरिदियनापाए वि जहण्णेणं सागरोवमस्स नव पणतीसतिमागे पलिओवपस्स असंखेइजइभागेणं ऊगए उक्कोसेणं ते घेव पडिपुग्ने बंधंति एवं जत्य जहणणगं दो सत्तमागा तिणि वा चत्तारि वा सतमागा अट्ठावीसतिभागा भवंति तत्थ णं जहणेणं ते चैव पलिओवमस्स असंखेज्जइमागेणं ऊणगा पाणियब्वा उक्कोसेणं ते चेव पडिपुग्ने बंधंति जवणं जहणेणं एगो वा दिवड्डो वा सत्तभागो तत्य जहणेणं तं चैव भाणियव्वं उक्कोसेणं तं चेद पडिपुत्रं यंयंति जसोकित्ति-उद्यागोयाणं जहण्णेणं सागरोवमस्स एणं सत्तमागं पलि ओवमस्स असंखेनइमागेणं ऊणयं उककोसेणं तं चेद पडिपुत्रं बंधंति अंतराइयस्स णं मंते पुच्छा गोयमाजहा नाणावरणिनस्सजाव उक्कोसेणं तेचेवपडिपुने संयंति ।२९६|-295 (५४३) बेइंदिया णं मंते जीवा नाणावरणिजस्स कम्पस्स किं बंधति गोयमा जहणेणं सागरोवभपणुवीसाए तिष्णि सत्तभागा पलिओवमस्स असंखेजइमागेणं ऊणया उक्कोसेणं ते घेव पडिपुन्ने बंधंति एवं निहापंचगस्स वि एवं जहा एगिदियाणं भणियं तहा वेइंदियाण दि भाणियन्वं For Private And Personal Use Only
SR No.009741
Book TitleAgam 15 Pannavana Uvangsutt 04 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages210
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy