SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Fxk पन्नवणा- २० / / /५०६ जाब सहस्सारो अत्येगइएलभेजा अत्येगइएनोलभेजा चक्करयणत्तं छत्तरयणत्तं चम्मरयणतं दंडरयणतं असिरयणतं मणिरयणत्तं काणिणिरयणतं, एतेसि णं असुरकुमारेहिंतो आरद्धं निरंतरं जावईसाणेहिंतो उववातो से सेहिंतो नो इणट्टे समट्टे । २६५३- 284 (५०७) अह भंते असंजयभवियदव्यदेवाणं अविराहियसंजमाणं विराहियसंजमाणं अविराहियसंजमासंजमाणं विराहियसंजपासंजमाणं असण्णीणं तावसाणं कंदप्पियाणं चरगपरिव्यागाणं किब्बिसियाणं तेरिच्छियाणं आजीवियाणं आमिओगियाणं सलिंगीणं दंसणवावण्णगाणं देवलोगेसु उववलभाणाणं कस्स कहिं उबवाओ पन्नत्तो गोयमा अस्संजयभवियदव्वदेवाणं जहण्णेणं भवणवासीसु उक्कोसेणं उवरिमगेवेज्जगेसु अविराहियसंजमाणं जहण्णेणं सोहम्मे कप्पे उक्को सेणं सव्वसिद्धे विराहियसंजमाणं जहण्णेणं भवणवासीसु उक्कोसेणं सोहम्पेकप्पे, अविराहियसंजमा संजमाणं जहण्णेणं सोहम्मेकप्पे उक्कोसेणं अएकप्पे विराहियसंजमा संजमाणं जहष्णेणं भवणवासीसु उक्कोसेणं जोइसिएसु, असण्णीण जहण्गेणं भवणवासीसु उक्कोसेणं वाणमंतरेसु तावसाणं जहणणं भवणवासीसु उक्कोसेणं जोइसिएस कंदप्पियाणं जहणणं वणवासी उक्कोसेणं सोहम्पेकप्पे चरण-परिव्वायगाणं जहणेणं भवणदासीसु उक्कोसेणं एकपे किब्बिसियाणं जहणणेणं सोहम्मेकप्पे उक्कोसेणं लंतएकप्पे तेरिच्छियाणं जहण्णेणं भवणवासीसु उक्कोसेणं सहस्सारेकप्पे आजीवियाणं जहणणं भवणदासीसु उक्कोसेणं अच्चुएकप्पे एवं अभिओगाण वि सलिंगीणं दंसणवावण्णगाणं जहण्णेणं भवणवासीसु उक्कोसेणं उवरिमवेज्जए । २६६/- 265 (५०८) कतिविहे णं मंते असण्णिआउए पत्ते गोयमा चउबिहे असण्णिआउए पन्नत्ते तं जहा- नेरइय असणिआउए जाव देव असण्णिआउए, असण्णी णं पुच्छा गोयमा नेरड्याउयं एकरेति, जाव देवाउयं पकरेति नेरइयाउयं पकरेमाणे जहणेणं दस वाससहस्साई उक्कोसेणं पलिओवमस्सअसंखेज्जइमागं पकरेति तिरिक्खजोणियाउयं पकरेमाणे जहण्णेणंअंतोमुहुत्तं उक्कोसेणं पलिओवमस्सअसंखेज्जइभागं पकरेति एवं मणुयाउयं पिदेवाउयं जहा नेरइयाउयं एयस्स णं भंते ने - रइय असण्णि आउयस्स जाव देव असण्णि आउयस्स य कतरे कतरेहिंतो अप्पा वा जाव विसेसाहिया वा गोयमा सव्वत्योवे देवअसणिआउए मणुय असणिआउए असंखे पुणे तिरिक्खजोणियअसण्णिआउए अंसखेज्जगुणे नेरइअसण्णि आउए असंखेज्जगुणे । २ ६७।-288 • वीसहूमं पयं समत्तं • एगवीसइमं ओगाहणसंठाणपयं (५०९) विहि संठाण पमाणं पोग्गलचिणणा सरीरसंजोगो दव्व-पएसम्पबहु सरीर ओगाहणप्पबहु ।।२१४।।-1 + (५१०) कति णं भंते सरीरया पत्रत्ता गोयमा पंच सरीरया पत्रत्ता तं जहा ओरालिए वेउच्चि आहारए तेयए कम्मए, ओरालियसरीरे णं पुच्छा गोयमा पंचविहे पन्नत्ते तं जहा- एगिंदियओरालियसरीरे जाव पंचेदियओरालियसरीरे, एगिंदियओरालियसरीरे णं पुच्छा गोयमा पंचविहे पन्नत्ते तं जहा पुढविक्काइए गिंदिय ओरालियसरीरे जाव वणप्फइकायएगिंदिय ओरालियसरीरे, पुढविक्काइयएगिंदियओरालियसरीरे णं पुच्छा गोयमा दुविहे पन्नत्ते तं जहा सुहुमपुढविक्काइएगिंदियओरालियसरीरे य बादरपुढविक्काइचएगिंदिय ओरालियसरीरे य, सुहुमपुढविक्काइ For Private And Personal Use Only
SR No.009741
Book TitleAgam 15 Pannavana Uvangsutt 04 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages210
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy