SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पप-19 १०१ अणोगाढाई गेण्हति, जाई पते ओगाढाई गेण्हति ताई किं अनंतरोगाढाई गेण्डति परंपरोगाढाई गेण्हति गोयमा अनंतरोगाढाइं गेहति नो परंपरोगाढाई गेण्हति, जाइं मंते अनंतरोगाढाइं गेहति ताई किं अणूई गेण्हति बादराइंगेण्हति गोयमा अणूई पि गेण्हति बादराईपिगेण्हतिजाई मंते अणूई पिगेपहति बायराइं पिगेण्हति ताई किं उड्ढे गेण्हति अहे गेण्हति तिरियं गेण्हति गोयमा उड्ढं पि गेहति अहे वि गेण्हति तिरियं पि गेण्हति जाई मंते उड्डे पि गेण्हति अहे वि गेण्हति तिरियं पि पेण्हति ताई किं आदि गेण्हति मज्झे गेण्हति पञ्जवसाणे गेण्हति गोयमा आदि पि गेण्हति मझे वि पेण्हति पज्जवसाणे वि गेहति जाई मंते आदि पि गेण्हति मज्झेवि गेण्हति पज्जवसाणे वि गेण्हति ताई किं सविसए मेण्हति अविस्सए गेण्हति गोयमा सविसए गेण्हति नो अविसए गेण्हति जाई भते सविसए गेहति ताई कि आनुपुर्दिब गैण्हति अनानुपुट्विं गेण्हति गोयमा आनुपुब्बि गेण्हति नो अनानुपुट्विं गेण्हति, जाई मंते आनुपुर्दिय गेण्हति ताई किं तिदिसि गेण्हति जाव छद्दिसि गेण्हति गोयमानियमाछद्दिसिंगेण्हति।१६८1-188 (३९२) पुट्ठोगाढ अनंतर अणू य तह बायरे य उड्ढमहे आदि विसयाणुपुचि नियमातहछद्दिसिं चैव ||१९८॥-1 (३९३) जीवे णं मंते जाइंदव्वाई भासत्ताए गेण्हति ताई किं संतरं गेण्हति निरंतरं गेण्हति गोयमा संतरं पि गेण्हति निरंतरं पि गेण्हति संतरं गिण्हमाणे जहण्णेणं एगसमयं उक्कोसेणं असंखेनसमए अंतरंकटुगेण्हति निरंतरंगिण्हमाणे जहणेणं दो समए उक्कोसेणं असंखेजसमए अनुसमयं अविरहियं निरंतरंगेण्हति, जीवेणं भंते जाइंदव्याई भासत्ताए गहियाइं निसिरति ताई किं संतरं निसिरति निरंतरं निसिरति गोयमा संतरं निसिरति नो निरंतरं निसिरति संतरं निसिरमाणे एगेणं समएणं गेण्हइ एगेणं समएणं निसिरति एएणं गहण-निसिरणोचाएणं जहण्णेणं दुसमइयं उकोसेणं असंखेजसमइयंअंतोमुहत्तयं गहण-निसिरणं करेति, जीवेणं मंतेजाई दवाई भासत्ताए गहियाई निसिरति ताई किं भिण्णाई निसिरति अभिण्णाई निसिरति गोयमा भिण्णाई पि निसिरति अभिण्णाई पि निसिरति जाइं मिण्णाई निसिरति ताई अनंतगुणपरिवुड्ढीए परिवड्ढमाणाईपरिवड्ढमाणाई लोयंतं फुसंति जाई अभिण्णाई निसिरति ताइं असंखेजाओ ओगाहणवग्गणाओ गंता भेयमावलंति संखेजाइंजोयणाई गंता विद्धंसमागच्छंति।१६९।-169 (३९४) तेसि णं मंते दव्याणं कतिविहे भए पनत्ते गोयमा पंचविहे भेए पत्रत्ते तं जहाखंडाभेए पचराभेए चुण्णिाभेए अनुतडियाभेए उकुकरियमेए, से किंतं खंडाभेए खंडामेए-जण्ण अवखंडाण या तउखंडाण या तंबखंडाण या सीसाखंडाण वा रययखंडाण बाजायरूवखंडाण वा खंडएण भेदे भवति से तं खंडाभेदे, से किं तं पयराभेदे पयराभेए-जण्णं वंसाण वा वेत्ताण वा नलाण वा कदलीधमाण वा अदमपडलाण वा पयरएणं भेए भवति से तं पयरामेदे, से किं तं चुणियामेए चुणियाभेए जणं तिलचुण्णाण वा मुग्गचुण्णाणं वा मासचुण्णाण वा पिप्पलिचुण्णाण वा मिरियचुण्णाण वा सिंगबेरचुण्णाण वा चुणियाए भेदे भवति से तं चुणियाभेदे, से किं तं अनुतडियाभेदे अनुतड़ियाभेदे-जण्णं अगडाण वा तलागाण वा दहाण वा नदीण वा यावीण वा पुक्खरिणीण वा दीहियाण वा गुजालियाण वासराण या सरपंतियाण वा सरसरपंतियाण वाअनुतडियाएभेदे भवति से तं अनुतडियाभेदे, से किं तं उक्करियाभेदे उक्करियाभेदे-जण्णं मूसगाणं या मगूसाणं वा तिलसिंगाण वामुग्गसिंगाण यामाससिंगाण वाएरंडबीयाण वा फुडित्ता उक्करियाए भेदे भवतिसे For Private And Personal Use Only
SR No.009741
Book TitleAgam 15 Pannavana Uvangsutt 04 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages210
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy