SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पप-11 कोहनिस्सिया माननिस्सिया मायानिस्सिया लोमनिस्सिया पेजनिसिया दोसनिस्सिया हासनिस्सिया भयनिस्सिया अक्खयाइयानिस्सिया उवधायनिस्सिया १६५-३-185-3 (३८५) कोहे माने माया लोमे पेजे तहेव दोसे य हासमए अक्खाइय उवघाइयनिस्सिया दसमा ॥१९५||-3 (३८६) अपजत्तिया णं मंते मासा कतिविहा पन्नत्ता गोयमा दुविहा० सन्चामोसा य असच्चामोसा य, सचामोसाणं भंते मासा अपजत्तिया कतिविहा पनत्ता गोयमा दसविहा० उप्पण्णमिस्सिया विगयमिस्सिया उप्पण्णविगयमिस्सिया जीवमिस्सिया अजीवमिस्सिया जीवाजीवामिस्सिया अनंतमिस्सिया परितमिस्सिया अद्धामिस्सिया अद्धद्धामिस्सिया, असचमोसाणं भंते भासा अपत्तिया कतिविहा पन्नत्ता गोचमा दुवालसविहा०।१६५-४।-1१६५/-1854 - 165 (३८७) आमंतणि आगमणी जायणि तह पुच्छणी य पनवणी पञ्चखाणी भासा मासा इच्छाणलोमाय । ||१९६1-1 (३८८) अणभिगहिया मासा मासा य अभिग्गहम्मि बोधव्या संसयकरणी भासावोयड अव्वोयडा चेव ||१९७||-2 (३८१) जीया णं मंते किं मासगा अभासगा गोयमा जीवा भासगा वि अभासगा वि, से केणद्वेणं भंते एवं वञ्चति० गोयमा जीवा दविहा पत्रत्ता तं जहा-संसारसमावण्णगाय असंसारसमादण्णगा य तत्थ णं जेते असंसारसमावण्णगा ते णं सिद्धा सिद्धा णं अभासगा, तत्य णं जेते संसारसमावण्णगातेणं दुविहा० -सेलेसिपडिवण्णगाय असेलेसिपडिवण्णगायतत्य गंजेते सेलेसिपडिवण्णगा ते णं अमासगा तत्थ णं जे ते असेलेसिपडिवण्णगा ते दुविहा० एगिंदिया य अणेगिंदिया य तत्थणणजेते एगिदिया ते णं अमासगा तत्थणंजेते अणेर्गिदिया ते दुविहापत्रत्तातं जहा-पज्जत्तगा य अपनत्तगाय तत्थ णंजेते अपजत्तगा ते णं अमासमा तत्थ णं जेते पञ्जत्तगा तेणं मासगा से एतेणटेणं गोयपा एवं वुच्छति-जीवा मासगा वि अभासगा वि, नेरइया णं मंते पुच्छा गोयमा नेरइया भासगा वि अभासगा वि से केणद्वेणं मंते एवं घुद्यति० गोयमा नेरइया दुविहापत्रत्ता तंजहा-पज्जत्तगा यअपजत्तगायतत्यणंजेते अपञ्जतगातेणंअमासगा तत्य णं जेते पजत्तगा ते णं मासगा से एतेणडेणं गोयमा एवं वुचइ-नेरइया भासगा वि अमासगा वि एवं एगिदियवजाणं निरंतरभाणियव्यं ।१६६।-168 (३९०) कतिणं मंते मासज्ञाता पत्रत्ता गोयमा चत्तारि मासजाता पन्नत्ता तं जहा-सच्चमेगं मासञ्जातं बितियंमोसं ततियंसच्चामोसं चउत्यंअसच्चामोसं, जीया णं भंते किं साभासं पासंति मोसंभासं भासंति सम्रामोसंभासं भासंति असन्चामोसंभासं भासंति गोयमा जीया सच्चं पि मासं पासंति मोसं पि मासं भासंति सच्चामोसं पि मासं भासति असन्चामोसं पि भासं मासंति, नेरइया णं मंते किं सचं मासं भासंति जाव असच्चामोसं भासं भासंति गोयमा नेरइया णं सचं पि भासं भासंति जाव असच्चामोसं पि भासं मासंति, एवं असुरकुमारा जाव पणियकुमारा, बेइंदिय-तेइंदियचउरिदिया य नो सच्चं नो मोसं नो सच्चामोसं भासं भासंति असधामोसं भासं मासंति, पंचेंदियतिरिक्खजोणिया णं भंते किं सम्बं मासं भासंति जाव असञ्चामोसं भासं मासंति गोयमा पंचेदियतिरिक्खजोणिया नो सच्चं भासं भासंति नो मोसंभासं भासंति नो सच्चामोसंभासं मासंति एगं असञ्चामोसंभासं भासंति ननस्थ सिक्खापुव्वगं उत्तरगुणलछि वा पडुच्च सच्चं पि मासं भासंति मोसं For Private And Personal Use Only
SR No.009741
Book TitleAgam 15 Pannavana Uvangsutt 04 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages210
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy