SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जीवाजीवाभिगम - ३/दी०/१८७ अण्णंमि जंबुद्दीवे दीवे बारस जोयणसहस्साइं ओगाहित्ता एत्य णं जमगाणं देवाणं जमगाओ नाम रायहाणीओ पत्रत्तामो-चारस जोयणसहस्साई जहा विजयस्स जाय एमहिड्ढिया जमगा देवा जमगा देवा १४९।-148 (१८७) कहिणं भंते उत्तरकुराए कुराए नीलवंतबहे नामं दहे पनते गोयमा जमगपच्दयाणं दाहिणिलाओ चरिमंताओ अट्टचोत्तीसे जोयणसते चत्तारि सत्तभागा जोयणस्स अबाहाए सीताए महानईए बहुमज्झदेसभाए एत्य णं उत्तरकुराए कुराए नीलवंतबहे नामं दहे पन्नत्ते-उत्तरदक्खिणायते पाईणपडीणविच्छिण्णे एग जोयणसहस्सं आयामेणं पंच जोयणसताई विखंमेणं दस जोषणाई उव्वेहेणं अच्छे सण्हे रयवापचकूले जाव अणेगसउणगणमिथुणपविचरिय-सहुण्णइयपहुासरणाइयए पासादीए दरिसणिजे अभिरूवे पडिरूवे उमओ पासिं दोहि य पउपवरवेइवाहि वणसंडेहिं सव्यतो समंता संपरिक्खित्ते दोण्हवि वण्णओ नीलवंतद्दहस्स णं दहस्स तस्थ-तत्य देसे तहिं तहिं यहवे तिसोमाणपडिरूवगा पनत्ता यण्णओ तेसिणं तिसोमाणपडिरूवगाणं पुरतो पतेयंपत्तेयं तोरणे पत्रते वण्णओ तस्स नीलवंतद्दहस्स यहुमझदेसभाए एत्य णं महं एगे पउमे पन्नत्तेजोरणं आयाम-विक्वंभेणं अद्धजोवणं बाहलेणं दस जोयण्मई उच्चेहेणं दो कोसे ऊसितेजलंतातो सातिरेगाइं दसजोषणाई सबागेणं पत्रत्ते तस्स णं परमस्स अवमेयारूवे वण्णाचासे पत्रत्ते तं जहायइरामए मूले रिट्ठामए कदे वेरुलियापए नाले वेरुलियामया बाहिरपत्ताजंबूनवपया अभितरपत्ता तवणिजमया केसरा कणगमई कणिया नानामणिमया पुक्खरस्थिभुया सा णं कणिया अद्धजोवणं आयाम-विक्खंभेणं कोसं बाहल्लेणं सव्वपणा कणगमई अच्छा जाव पडिरूवा तीसे णं कपिणयाए उवरि बहुसमरमणिले भूमिभागे जाव मणीणं वण्णो गंधो फासो तस्स णं यहुसपरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगे भवणे पत्रत्ते-कोसं आयामेणं अद्धकोसं विक्खंभेणं देसूर्ण कोसं उड्ढे उच्चत्तेणं अणेगखंभसतसंनिविट्ठ वण्णओ जाव दिव्वतुडियसद्दसंपणाइए अच्छे जावपडिस्चे तस्सणं भवणस्स तिदिसिं ततो दारा पन्नत्ता तंजहा-पुरस्टिमेणं दाहिणेणं उत्तरेणं ते णं दारापंचधणुसयाई उड्ढं उच्चत्तेणं अड्ढाइलाई धणुसताइं विक्खंघेणं तारतियं चेव पवेसेणं सेवा वरकणगथूभियागा दारवण्णओजाय वणमालाओ तस्सणं भवणस्स उल्लोओ अंतो बहुसमामणिज्जो भूमिभागोजाव मणीणं वण्णो गंधो फासो तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुसज्झदेसभाए एत्य णं मणिपेढिया पन्नत्ता-पंचधणुसचाई आयाम-विखंभेणं अड्ढाइलाई धणुसताई बाहल्लेणं सव्यमणिमई अच्छा जाव पडिरूवा तीसेणं मणिपेढियाए उप्पिं एत्य णं महं एगे देवसयणिज्जे पनत्ते सणिजवण्णओ तस्सणं भवणस्स उप्पिं अट्ठमंगलगा जाव सहस्सपत्तहस्थगा से णं पउभे अण्णेणं अट्ठसतेणं तदद्धचत्तप्पपाणमेत्ताणं पउमाणं सव्वतो समंता संपरिक्खित्ते ते णं पउमा अद्धजोयणं आयाम-विक्खंभेणं कोसं बाहल्लेणं दस जोयणाई उव्वेहेणं कोसं ऊसिया जलंताओ साइरेगाई दस जोयणाईसव्वागेणं पन्नत्ताई तेसिणं पउमाणं अयमेयारूवे वण्णादासे पत्रत्ते तं जहावइरामया मूला जाव कणगामईओ कणियाओ नाणामणिमचा पुस्खरस्थिभुया ताओ णं कणियाओ कोसं आयाम-विक्खंभेणं अद्धकोसं बाहल्लेणं सव्वकणगामईओ अच्छाओ जाव पडिरूवाओ तासि णं कणियाणं उप्पिं यहुसमरमणिज्जा भूमिभागा जाच मणीणं यण्णो गंधो फासो तस्स णं पउपस्स अवरुत्तरेणं उत्तरेणं उत्तरपुरस्थिमेणं नीलबंतस्स नागकुमारिंदस्स नागकुमाररण्णो चउण्हं सामाणियसाहस्सीणं चत्तारि पउमसाहस्सीओ For Private And Personal Use Only
SR No.009740
Book TitleAgam 14 Jivajivabhigama Uvangsutt 03 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages162
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy