SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra पडियत्ति-३, www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दीव० चाव-चारु-धम्म-दंड-खग्ग-पासधरा आय- रक्खा रक्खोवगा गुत्ता गुत्तपालिता जुत्ता जुत्तपालिता पत्तेयं-पत्तेयं समयतो विनयतो किंकरभूता विव चिट्ठति तए णं से विजए देवे चउन्हं सामाणि साहस्तीणं चण्हं अग्गमहिसीणं सपरिवाराणं तिन्हं परिसाणं सत्तन्हं अणियाणं सत्तण्हं अणिचाहिवईणं सोलसण्डं आयरक्खदेवसाहस्त्रीणं विजयस्स णं दारस्स विजयाए रायहाणीए अण्णेसिं च बहूणं विजयाए रायहाणीए वत्थव्यगाणं देवाणं देवीण य आहेवच्चं पोरेबच्चं सामित्तं भट्टित्तं महत्तरगतं आणा - ईसर-सेणावच्चं कारेमाणे पालेमाणे महयाहयनट्ट - गीय- वाइय-तंती-तल-तालतुडिय-पण-मुइंग-पडुप्पचाइयरवेणं दिव्वाइं भोगभोगाई भुंजमाणे विहरइ विजयरस णं भंते देवस्स hवतियं कालं ठिती पत्रत्ता गोयमा एगं पनिओवमं ठिती पत्रत्ता विजयस्स णं भंते देवस्स सामाणियाणं देवाणं केवतियं कालं ठिती पत्रत्ता गोयमा एवं पलिओयमं ठिती पत्रत्ता एमहिड्ढीए एमहज्जुतीए एमहव्वले एमहायसे एमहासोक्खे एमहाणुभागे विजए देवे विजए देवे । १४४ |- 143 (१८२) कहि णं पंते जंबुद्दीवस्स दीवस्स वेजयंते नामं दारे पत्रत्ते गोयमा जंबुद्दीवे दीये मंदरस्स पव्वयस्स दक्खिणेणं पणयालीसं जोयणसहस्साइं अबाधाए जंबुद्दीचे दीवे दाहिणपेरते लवणसमुद्ददाहिमद्धस्स उत्तरेणं एत्य णं जंबुद्दीवस्स दीवस्स वेजयंते नामं दारे पन्नत्ते अट्ठ जोयणाई उड़ढ उच्चत्तेणं सच्चेव सव्वा बत्तव्यता जाव दारे कहि णं भंते रायहाणी दाहिणे णं जाव वेजयंते देवे वैजयंते देवे, कहि णं भंते जंबुद्दीवस्स दीवस्स जयंते नामं दारे पत्रत्ते गोयमा जंबुद्दीवे दीचे मंदरस्स पव्वयस्स पञ्च्चत्थिमेणं पणयालीसं जोयणसहस्साइं जंबुद्दीये दीवे पञ्चत्थिमपेरते लवणसमुद्दपञ्चत्थिमद्धस्स पुरत्थिमेणं सीओदाए महानदीए उप्पिं एत्थ णं जंबुद्दीवस्स दीवस्स जयंते नामं दारे पत्रत्ते तं चैव से पमाणं जयंते देवे पचत्थिमेणं से रायहाणि जाच एमहिड्ढीए, कहि णं भंते जंबुद्दीवस्स दीवस्स अपराइए नामं दारे पत्रत्ते गोयमा मंदरस्स उत्तरेणं पणवालीसं जोयणसहस्साई अबाहाए जंबुद्दीचे दीवे उत्तरं लवणतसमुद्दस्स उत्तरद्धस्स दाहिणेणं एत्य णं जंबुद्दीवे दीवे अपराइए नामं दारे पन्नत्ते तं चेव प्रमाणं रायहाणी उत्तरेणं जाब अपराइए देवे चउन्हवि अण्णंमि जंबुद्दीवे 14 6 | १४५-144 (१८३) जंबुद्दीवरस णं भंते दीवस्स दारस्स य दारस्स य एस णं केवतिचं अबाधाए अंतरे पत्रत्ते गोयमा अउणासीतिं जोयणसहस्साइं बावण्णं च जोयणाई देसूणं च अद्धजोचणं दारस्स य दारस य अबाधाए अंतरे पत्रत्ते । १४६/- 145 (१८४) जंबुद्दीवस्स णं भंते दीवस्स पएसा लवणं समुद्दं पुट्ठा हंता पुट्ठा ते णं भंते किं जंबुद्दीवे दीवे लवणे समुद्दे गोयमा ते जंबुद्दीवे दीवे नो खलु ते लवणे समुद्दे लवणस्स णं भंते समुद्दस्स पदेसा जंबुद्दीचं दीवं पुट्ठा हंता पुट्ठा ते णं भंते किं लवणे समद्दे जंबुद्दी वे दीवे गोयमा लवणे णं ते समुद्दे नो खलु ते जंबुद्दीवे दीवे जंबुद्दीवे णं भंते दीये जीवा उद्दाइत्ता- उद्दाइत्ता लवणे समुद्दे पच्चायंति गोयमा अत्येगतिया पच्चायंति अत्येगतिया नो पद्यायंति लवणे णं भंते समुद्दे जीवा उद्दाइत्ता - उद्दाइत्ता जंबुद्दीवे दीवे पच्चायंति गोयमा अत्येतिया पञ्चायंति अत्येगतिया नो पञ्चायति । १४७/- 146 (१८५) से केणट्टेणं भंते एवं बुच्चति - जंबुद्दीये दीवे गोयमा जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरेणं नीलवंतस्स दाहिणेणं मालवंतस्स बक्खारपव्वयस्स पञ्च्चत्थिमेणं गंधमायणस्स वक्खारपव्व· यस्स पुरत्थिमेणं एत्य णं उत्तरकुरा नाम कुरा पत्ता - पाईणपडिणायता उदीणदाहिणवित्यिण्णा अद्धचंदसंठाणसंठिता एक्कारस जोयणसहस्साइं अट्ठ य बायाले जोयणसते दोण्णि य एक्कोण ረ For Private And Personal Use Only
SR No.009740
Book TitleAgam 14 Jivajivabhigama Uvangsutt 03 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages162
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy