SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जीचानीवाभिगप - ३/दी/१८० अहपाइं देवदूसजुयलाई नियंसेइ नियंसेत्ता अग्गेहिं वरेहिं गंधेहिं मल्लेहि य अचेति अचेता पुष्फारुहणं मल्लारुहणं यण्णारुहणं चुण्णाहणं गंधारुहणं आमरणारुहणं करेति करेत्ता जिनपडिमणं पुरतो अच्छेहिं सहेहि रययामएहिं अच्छरसा-तंदुलेहिं अट्ठलमंगलए आलिहति आलिहिता कयागाहग- हितकरतलपदभट्ठविमुक्कैणं दसवण्णेणं कुसुमेणं पुष्फपुंजोवयारकलितं करेति करेत्ता चंदप्पण- वइरवेरुलियविमलदंडं कंचणमणिरयणभत्तिचित्तं कालागरु-पवर-कुंदुरुककतुरुक्क-धूवगंधुत्त- माणुविदं धूमवट्टि विणिम्मुयंत वेरुलियामयं कडुच्छुयं पग्गहित्तु पयतो धूवं दाऊण जिनवराणं सत्तट्ठ पदाणि ओसरति ओसरिता दसंगुलिं अंजलिं करिय मत्थयम्मि य पयतो अट्ठसविसुद्ध- गंथजुत्तेहिं अस्थजुत्तेहिं अपुणरुत्तेहिं महावित्तेहिं संथुणइ संथुणित्ता वामं जाणु अंचेइ अंचेत्ता दाहिणं जाणुंधरणितलंसि निवाडेइ तिक्युत्तो मुद्धाणं धरणियलंसि नमेइनमेत्ता ईसिं पञ्चुण्णमति पञ्चुण्णमित्ता कडयतुडिवथंभिवाओ भुवाओ साहरति साहरिता करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कटु एवं वयासी नमोत्थुणं अरहंताणं भगवंताणं आदिगराणं तित्थगराणं सयंसंबुद्धाणं पुरिसुत्तमाणं पुरिससीहागंपुरिसवरपुंडीयाणं पुरिसवरगंधहीणं लोगुतपाणं लोगनाहाणं लोगहिआणलोगपईवाणं लोगपञ्जोयगराणं अभयदयाणं चक्खुदयाणं मग्गदयाणं सरणदयाणं बोहिदयाणं धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्पसारहीणं धम्मवरचाउरतचक्कवट्टीणं अप्पडिहयवरनाणदंसणधराणं विअट्टच्छउमाणं जिणाणं जावयाणं तिन्नाणं तारयाणं युद्धाणं घोहयाणं मुत्ताणं मोयगाणं सचन्नूणं सचदरिसीणं सिवं अवलं अरुअं अनंतं अक्खयं अव्वाबाहं अपुणरावित्ति सिद्धिगइनामधेयं ठाणं संपत्ताणं वंदति नमंसति बंदित्ता नमंसित्ता- जेणेच सिद्धायणस्स बहुपज्झदेसभाए तेणेव उवागच्छति उवागछित्ता दिव्याए दगधाराए अभुक्खति अन्मुक्खित्ता सरसेणं सीसचंदणेणं पंचंगुलितलं दलयति दलइत्ता कयग्गहरगहियकरतलपब्मट्टविमुक्केणं दसद्धवण्णेणं कुसुमेणं पुष्फपुंजोवचारकलियं करेति करेता धूवं दलयति दलइत्ता-जेणेव सिद्धायतणस्स दाहिणिल्ले दारे लेणेव उवागच्छति उवापच्छित्ता लोमहत्त्वयं गेण्हइण्हित्ता दारचेडीओ य सालभंजियाओ य वालवए य लोमहत्थएणं पमजति पमज्जित्ता दिव्याए दगधाराए अभुक्सति अन्मुक्खित्ता सरसेणं गोसीसचंदणेणं चचए दनयति दलइत्ता पुप्फारुहणं जाव आभरणातहणं करेति करेत्ता आसत्तोसत्तविपुलवट्टवग्धारितमल्लदामकलावं करेति करेत्ता कयग्गाहग्गहित-जाव पुंजोवयारकलितं करेति करेता धूवं दलयति दलइत्ता-जेणेव दाहिणिल्ले दारे मुहमंडवे जेणेव दाहिणिलस्स मुहमंडवस्स बहुमज्झदेसभाए तेणेव उवागच्छति उवागच्छित्ता लोमहत्यगं परामुसइ परामुसित्ता बहुपज्झ- देसभागं लोमहत्यगेणं पमजति पमजित्ता दिवाए दगधाराए अदभुक्खेति अदमुस्खेता सरसेणं गोसीसचंदणेणं पंचगुलितलं मंडलगं आलिहति आलिहित्ता कयग्गाह जाय धूवं दलयति दलइत्ता-जेणेव दाहिणिल्लप्स मुहमंडवस्स पञ्चधिमिल्ले दारे तेणेव उवागछति उवागच्छित्ता लोपहत्थग परामुसति परामुसित्ता दारचेडीओ य सालभंजियाओ य वालरूवए य लोमहत्यगेणं पमजति पमजित्ता दिव्वाए दगधाराए अभुक्खति अब्भुस्वित्ता सरसेणं गोसीसचंदणेणं जावधूवं दलयतिदलइता जेणव दाहिणिल्लस्स मुहमंडवस्स उतरला खंमपंती तेणेव उवागच्छति उवागछित्ता लोमहत्थगं परामुसति परामुसित्ता खंभे य सालभंजियाओ य यालरूबए य लोमहत्थगेणं पमज्जति For Private And Personal Use Only
SR No.009740
Book TitleAgam 14 Jivajivabhigama Uvangsutt 03 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages162
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy