SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ७४ Acharya Shri Kailassagarsuri Gyanmandir जीवाजीवाभिगम - ३ /दी०/१७९ तिवंति छिंदंति अप्पेगतिया देवा हयहेसियं करेंति अप्पेगतिया देवा हत्थिगुलगुलाइयं करेति अप्पेगतिचा देवा रहघणघणाइयं करेंति अपंगतिया देवा उच्छलेति अप्पेगतिया देवा पोच्छलेति अपंगतिया देवा उक्किट्ठि कति अप्पेगतिया देवा उच्छलेति पोच्छलेति उक्किट्ठि करेति अप्पेगतिचा देवा सीहनादं नदंति अप्पेगतिया देवा पाददद्दरयं करेंति अप्पेगतिया देवा भूमिचवेडं दलयंति अप्पेगतिया देवा सीहनादं पाददद्दरवं भूमिचवेडं दलयंति अप्पेगतिया देवा हक्कारेति अप्पेगतिचा देवा थुक्कारेति अप्पेगतिया देवा थक्कारेति अप्पेगतिया देवा नामाई सार्हेति अप्पेगतिया देवा हक्कारेंति थुक्कारेति थक्कारेति नामाई सार्हेति अप्पेगतिया देवा ओवयंति अप्पोतिया देवा उपयंति अप्पोगतिया देवा परिववंति अम्पेगतिया देवा ओवयंति उप्पयंति परिवयंति अप्पेगतिया देवा जलंति अपंगतिया देवातवंति अप्पेगतिया देवा पतवंति अप्पेगतिया देवा जलति तवंति पतवंति अप्पेगतिया देवा गजंति अप्पेगइया देवा विजुयायंति अप्पेगइया देवा वासं वासंति अप्पेगइया देवा गजेति विजुयायंति वासं वासंति अप्पेगहतिया देवा देवसन्निवार्य करेति अप्पेगतिया देवा देवुक्कलियं करेंति अप्पेगइया देवा देवकहकहं करेति अप्पेगतिया देवा देवदुदुहगं करोति अप्पेगतिया देवा देवसन्निवायं देवउक्कलियं देवकहकहं देवदुदुहगं करेति अपंगतिया देवा देवुजोयं करते अप्पेगतिया देवा विजुयारं करेंति अप्पेगतिया देवा चेलुक्खेवं करेति अप्पेगतिया देवा देवुजीचं विजुयारं चेलुक्खेवं करेति अप्पेगतिया देवा उप्पलहत्थगता जाव सहस्सपत्तहत्थगतवंदणकलसहत्थगता जाव धूवकडुच्छुवहत्थगता हट्ट जाब हियया विजयाए रायहाणीए सव्वतो समंता आधावंति परिधावंति तए णं तं विजयं देवं चत्तारि सामाणियसाहस्सीओ चत्तारि अग्गमहिसीओ सपरिवाराओ जाव सोलस आयरखदेवसाहस्सीओ अण्णे प बहवे विजयरायहाणीवत्थव्या वाणमंतरा देवाव देवीओ च तेहिं वरकमलपतिट्ठाणेहिं जाव अनुसहस्सेणं सोवणियाणं कलसाणं तं चेव जाव अट्ठसहरसेणं भोमेञ्जाणं कलसाणं सव्वोदगेहिं सव्वमट्टियाहिं सव्वतुवरेहिं सव्वपुष्फेहिं जाव सव्योसहिसिद्ध एहिं सच्चिड्ढीए जाव निग्घोसनाइयरवेणं महया-महया इंदाभिसेएणं अभिसिंचंति अभिसिंचित्ता पत्तेयं-पत्तेयं करतलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्टु एवं ययासि जय-जय नंदा जय-जय भद्दा जय-जय नंदा भद्दं ते अजियं जिणाहि जियं पालयाहिं अजितं जिगाहिं सत्तुपक्खं जित्तं पालयाहिं मित्तपक्खं जियमज्झे साहि तं देव निरुवसागं इंदो इव देवाणं चंदो इव ताराणं चमरो इव असुराणं धरणो इव नागाणं भरहो इव मणुयाणं बहूणि पलिओवमाई बहूणि सागरीवमाणि बहूणि पलिओचम- सागरोवमाणि चउन्हं सामाणियसाहस्सीणं जाव आवरक्खदेवसाहरीणं विजयरस देवस्स विजयाए रायहाणीए अण्जेसिं च बहूणं विजयराव - हाणिवत्थव्वाणं वाणमंतराणं देवाणं देवीण व आहेवचं जाय आणा-ईसर- सेणावच्चं कारेमाणे पालेमाणे विहराहित्ति कट्टु महता महता सद्देणं जय-जय सद्दं पउंजंति । १४२/- 141 (१८०) तए णं से विजए देवे महया-महया इंदाभिसंएणं अभिसित्ते समाणे सीहासणाओ अभुट्टे अट्टेत्ता अभिसेयसाओ पुरत्थिमेणं दारेणं पडिनिक्खमति पडिनिक्खमित्ता जेणेव अलंकारियसभा तेणेच उवागच्छति उवागच्छित्ता अलंकारियसमं अनुष्पयाहिणीकरेमाणे- अनुष्पयाहिणीकरेमाणे पुरत्थिमेणं दारेणं अनुपविसति अनुपविसित्ता जेणेव सीहासणे तेणेव उवागच्छति उवागच्छित्ता सीहासणवरगते पुरत्याभिपुहे सण्णिसणे तए णं तस्स विजयरस देवस्स आभि For Private And Personal Use Only
SR No.009740
Book TitleAgam 14 Jivajivabhigama Uvangsutt 03 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages162
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy