SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६६ उवरिं मंगलगा झया छत्ताइच्छत्ता ।१३७/- 136 (१७५) तस्स णं मूलपासायवडेंसगस्स उत्तरपुरत्थिमेणं एत्य णं विजयस्स देवस्स सभा सुधम्मा पत्रत्ता-अद्धत्तेरसजोयणाई आयामेणं छ सक्कोसाई जोयणाई विक्खंभेणं नव जोयणाई उड्द्धं उच्चरोणं अणेगखंभसतसंनिविट्ठा अबमुग्गयसुकयवइरवेदिधातोरण-वररइयसालभंजियासुसिलिट्ट - विसि - लट्ठ-संठिय-पसत्थवेरुलियविमलखंभा नाणामणि- कणगरयणाखइय-उज्जलबहुसमसुविभत्तभूमिभागा ईहामिय-उसभ तुरग जाव सुहफासा सस्सिरीयरूवा कंचणमणिरयणधूभियागा नाणाविहपंचवण्णघंटापडागपरिमंडितग्गसिहरा धवला मिरीइकवचं विणिग्मुयंती लाउल्लोइयमहिया गोसीससरसरत्तचंदणदद्दरदिन्नपंचंगुलितला उवचियवंदण-कलसा वंदणघडसुकयतोरण- पडिदुवारदेसभागा आसत्तोसत्तविउलवट्टवन्धारियमल्लदामकलाया पंचयण्णसरससुरभिमुक्कपुष्कपुंजोबयारकलिता कालागरु-पवरकुंदुरुक्क तुरुक्क धूवमघमपेंतगंथुद्धयभिरामासुगंधवरगंधगंधिया गंधवट्टिभूया अच्छरगणसंघसंविकिष्णा दिव्यतुडियसद्दसपणाइया अच्छा जाय पडिरूवा जीवाजीवाभिगम ३ / दी०/१७४ तीसे णं सोहम्माए सभाए तिदिसिं तओ दारा पत्ता तं जहा- पुरत्थिमेणं दाहिणेणं उत्तरेणं ते णं द्वारा पत्तेयं पत्तेयं दो-दो जीयणाई उड्ढं उच्चत्तेणं एवं जोयणं विक्खंभेणं तावइयं चैव पवेसेणं सेया वरकण भियागा दारवण्णओ जाव वणामालाओ तेसि णं दारणं पुरओ पत्तेयं-पत्तेव मुहमंडवे पत्ते ते णं मुहमंडवा अद्धतेरसजोयणाई आयामेणं छजोवणाई सक्कोसाई विक्खंभेणं साइरेगाई दी जोयणाई उड्द्धं उच्चत्तेनं अणेगखंभसयसंनिविट्ठा जाव उल्लोया भूमिभागवण्णओ तेसि णं मुहुडवाणं उवरिं पत्तेयं-पत्तेयं अट्ठमंगलगा झ्या छत्ताइछत्ता तेसि णं मुहमंडवाणं पुरओ पत्तेयं - पत्तेयं पेच्छाघरमंडवे पन्नत्ते ते णं पेच्छाघरमंडवा अद्धतेरसजोयणाई आयामेणं जाव दो जोयणाई उडूढं उच्चत्तेणं जाव मणीणं फासो तेसि णं बहुमज्झदेसभाए पत्तेयं पत्तेयं वइरामए अक्खाङगे पन्नत्ते तेति णं वइरामयाणं अक्खडगाणं बहुमज्झदेसभाए पत्तेयं-पत्तेयं मणिपेढिया पत्ता ताओ णं मणिपेढियाओ जोवणमेगं आयाम-विक्रांमेणं अद्धजोयणं वाहणं सव्यमणिमईओ अच्छाओं जाव पडिरूवाओ तासि णं मणिपेढियाणं उपिं पत्तेयं पत्तेयं सीहासणे पन्नत्ते सीहासणवण्णओ सपरिवारो तेसि णं पेच्छाघरमंडवाणं उप्पिं अट्ठमंगलगा झया छत्तातिछत्ता तेसि पेच्छाघरमंडवाणं पुरओ पत्तेयं पत्तेयं मणिपेढिया पत्रता ताओ गं मणिपेढियाओ दो-दो जोयाई आयाम विकणं जोयणं बारलेणं सव्वमणिमईओ अच्छाओ जाव पडिरूवाओ तासि णं मणिपेढियाणं उप्पिं पत्तेयं-पत्तेयं चेइयथूभे पत्रत्ते ते णं चेइयथूभा दो जोयणाई आयाम-विक्कंभेणं सातिरेगाई दो जोयणाई उड्ढं उच्चत्तेणं सेया संखंक- कुंद-दगरय-अमयमहियफेणपुंजसणिकासा सव्वरयणामया अच्छा जाब पडिरूवा तेसि णं चेइयथूभाणं उप्पिं अडमंगलगा बहुकिण्हचामरझया छत्तातिछत्ता तेसि णं चेइयथूभाणं पत्तेयं पत्तेयं चउद्दिसिं चत्तारिमणिपेढिवाओ पत्रत्ताओ ताओ गं मणिपेढियाओ जोयणं आयम - विक्खंभेणं अद्धजोयणं बाहल्लेणं सव्वमणिमईओ अच्छाओ जाव पडिरुवाओ तामि णं मणिपेढियाणं उपिं पत्तेयं-पत्तेयं वत्तारि जिनपडिमाओ जिणुस्सेहपमाणमेत्ताओ पलियंकाणसण्णाओ थूभाभिमुहीओ चिट्ठति तं जहा उसभा वद्धमाणा चंदाणणा वारिसेणा तेसि णं चेयभूभाणं पुरओ पत्तेयं पत्तेयं मणिपेढियाओ दो-दो जोयणाई आयाम विक्खंभेणं जोयणं For Private And Personal Use Only
SR No.009740
Book TitleAgam 14 Jivajivabhigama Uvangsutt 03 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages162
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy