SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जीवाजीवाभिगम - ३/म०/१४५ सिणणिद्धभुमगा अलीगपमाणजुत्तसवणा सुसवणा पीणमट्टरमणिनगंडलेहा चउरंसपसत्यसमणिडालाकोमुतिरयणिकरविमलपिपुन्नसोम्मवयणा छत्तुत्रयउत्तिमंगा कुडिलसुसिणिद्धदीहसिरया छत्तज्झयजूवथूभदामिणि कमंडलुकलसवाविसोत्थियपडागजवमच्छकुम्मरहवरमगरसुकथालअंकुप्तअट्ठावयवीईसुपइट्टकमऊरसिरियाभिसेयतोरणमेइनइउदधिवरमवणगिरिवआयंसललियगय -उसभसीहचमरउत्तमपसत्यबत्तीसलक्खणधरीओ हंससरिसगईओ कोइलमुहरगिरसूसराओ कंताओ सव्वस्स अनुमयाओ ववगयवलिपलियवंग- दुव्यपणवाहीदोभग्गसोगमुक्का उच्चत्तेण य नराणथोवूणमसियाओ सटमावसिंगारचारुवेसा संगतहसियभणियचेट्ठियविलाससंलावणिउणजुत्तो वयारकुसला सुंदरथणजघणवयणकरचरणनयणलावण्णवण्णवजोवणविलासकलिया नंदणवणविवरचारिणीउच्च अच्छराओ अच्छेरगपेच्छणिज्जा पासाइतातो दरिसणिज्जातो अभिरूवाओ पडिरूवाओ तासि णं मंते मणुईणं केवत्तिकालप्स आहारट्टे समुष्पजति गोयमा चउत्थभत्तस्स आहारट्ठे समुप्पजति ते णं मंते मणुया किमाहारमाहारेति गोयमा पुढदिषुप्फफलाहारा ते मणुयगणा पत्रत्ता समणाउसो तीसे णं भंते पुढवीए केरिसए अस्साए पन्नत्ते गोयमा से जहानामए गुलेति वा खंडेति वा सक्काराति या मच्छंडियाति वा भिसकंदेतिवा पप्पडमोततेति वा पुष्फउत्तराइ वा पउमुत्तराइ वा अकोसिताति वा विजताति वा महाविजयाइ वा पायसोवपाइवा उवमाइया अणोवमाइवा चउरक्के गोखीरे चउठाणपरिणए गुडखंडमच्छंडिउवणीए मंदग्गिकढिए वण्णेणं उववेए जाव फासेणं भवेतारूवे सिता नो इणढे समढे तीसे णं पुढवीए एतोइट्ठयराए चेव जाव मणामतराए चेव आसाए णं पन्नत्ते तेसि णं भंते पुष्फफलाणं केरिसए अस्साए पत्रत्ते गोयमा से जहानामए रण्णो चाउरंतचक्कवट्टिस्स कमाणे पवरभोयणे सतसहस्सनिष्फन्ने यण्णेणं उववेए गंधेणं उबवेए रसेणं उववेए फासेणं उववेए अस्सापणिजे वीसायणिज्ने दीवणिज्जे दप्पणिले वीहणिज्जे पयणिज्जे सचिदियगायपल्हायणिज्ने भवेतासवे सिता नो तिणढे समढे तेसिणं पुप्फफलाणं एत्तो इतराए चेव जाव अस्साए णं पन्नते, ते णं भंते मणुया तपाहारेत्ता कहिं वसहिं उवेति गोयमा रुखगेहालता णं ते मणुचगणा पन्नत्ता समणाउसो ते णं मंते रुक्खा किसंठिया पन्नता गोचमा कडागारसंठिया पेच्छाघरसंठिया छत्तागारसंठिता नयसंठिया यूमसंठिया तोरणसंठिया गोपुरवेतियपालगसंठिया अट्टालगसंठिया पासायसंठिया हप्पितलसंठिया गवक्खसंठिया वालग्गपोतियसंठिया अण्णे तस्य बहवे वरभवणसयणासणविसिद्धसंठाणसंठिया सुभसीतलच्छायाणं ते दुपगणा पत्रत्ता समणाउसो अत्थि णं मंते एगोरुयदीवे दीवे गेहातिं गेहाययणातिं वा नो तिणट्टे समढे रुक्खगेहालया णं ते मणुवगणा पन्नत्ता समणाउसो अस्थि णं मंते एगोरुयदीदे गामाति या नगराति वा जाव सन्निवेसाति वा नो तिणढे समद्वेजहच्छियकामगामिणो णं ते पणुयगणा पत्रत्ता समणाउसो अस्थि णं यंते एगूरुयदीवे असीइ या मसीइ वा विवणीइ या पणीइ वा वाणिज्जाइ वा नो तिणढे समढे ववगयअसिमसिकिसिविवणिवणिजाणं ते मणुयगणा पन्नत्ता समणाउसो अस्थिणं भंते एगुरुयदीवे हिरण्णेति या सुवण्णेति वा कंसेति या दूसेति वा मणीति वा मुत्तिएति या विपुलधणकणगरतपणिमोत्तियसंखसिलप्पवालसंतसारसायएज्जे वा हंता अत्यि नो चैव णं तेसिं मणुयाणं तिब्बे मपत्तिभावे समुप्पञ्चति अस्थिणं भंते एगोरुयदीवे रायाति या जुवरायाति वाईसरेति या तलवोइ वा मांडयिएति या कोडुबिएति वा इब्मेति वा सेट्टीति वा सेणावतीति वा सत्यवाहेति वा नो तिणटे समढे For Private And Personal Use Only
SR No.009740
Book TitleAgam 14 Jivajivabhigama Uvangsutt 03 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages162
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy